Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.023
वैशम्पायन उवाच॥
राज्ञस्तु वचनं श्रुत्वा धृतराष्ट्रस्य सञ्जयः। उपप्लव्यं ययौ द्रष्टुं पाण्डवानमितौजसः ॥५-२३-१॥
स तु राजानमासाद्य धर्मात्मानं युधिष्ठिरम्। प्रणिपत्य ततः पूर्वं सूतपुत्रोऽभ्यभाषत ॥५-२३-२॥
गावल्गणिः सञ्जयः सूतसूनु; रजातशत्रुमवदत्प्रतीतः। दिष्ट्या राजंस्त्वामरोगं प्रपश्ये; सहायवन्तं च महेन्द्रकल्पम् ॥५-२३-३॥
अनामयं पृच्छति त्वाम्बिकेयो; वृद्धो राजा धृतराष्ट्रो मनीषी। कच्चिद्भीमः कुशली पाण्डवाग्र्यो; धनञ्जयस्तौ च माद्रीतनूजौ ॥५-२३-४॥
कच्चित्कृष्णा द्रौपदी राजपुत्री; सत्यव्रता वीरपत्नी सपुत्रा। मनस्विनी यत्र च वाञ्छसि त्व; मिष्टान्कामान्भारत स्वस्तिकामः ॥५-२३-५॥
युधिष्ठिर उवाच॥
गावल्गणे सञ्जय स्वागतं ते; प्रीतात्माहं त्वाभिवदामि सूत। अनामयं प्रतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन् ॥५-२३-६॥
चिरादिदं कुशलं भारतस्य; श्रुत्वा राज्ञः कुरुवृद्धस्य सूत। मन्ये साक्षाद्दृष्टमहं नरेन्द्रं; दृष्ट्वैव त्वां सञ्जय प्रीतियोगात् ॥५-२३-७॥
पितामहो नः स्थविरो मनस्वी; महाप्राज्ञः सर्वधर्मोपपन्नः। स कौरव्यः कुशली तात भीष्मो; यथापूर्वं वृत्तिरप्यस्य कच्चित् ॥५-२३-८॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो; वैचित्रवीर्यः कुशली महात्मा। महाराजो बाह्लिकः प्रातिपेयः; कच्चिद्विद्वान्कुशली सूतपुत्र ॥५-२३-९॥
स सोमदत्तः कुशली तात कच्चिद्भूरिश्रवाः सत्यसन्धः शलश्च। द्रोणः सपुत्रश्च कृपश्च विप्रो; महेष्वासाः कच्चिदेतेऽप्यरोगाः ॥५-२३-१०॥
महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर्भृतां मुख्यतमाः पृथिव्याम्। कच्चिन्मानं तात लभन्त एते; धनुर्भृतः कच्चिदेतेऽप्यरोगाः ॥५-२३-११॥
सर्वे कुरुभ्यः स्पृहयन्ति सञ्जय; धनुर्धरा ये पृथिव्यां युवानः। येषां राष्ट्रे निवसति दर्शनीयो; महेष्वासः शीलवान्द्रोणपुत्रः ॥५-२३-१२॥
वैश्यापुत्रः कुशली तात कच्चि; न्महाप्राज्ञो राजपुत्रो युयुत्सुः। कर्णोऽमात्यः कुशली तात कच्चि; त्सुयोधनो यस्य मन्दो विधेयः ॥५-२३-१३॥
स्त्रियो वृद्धा भारतानां जनन्यो; महानस्यो दासभार्याश्च सूत। वध्वः पुत्रा भागिनेया भगिन्यो; दौहित्रा वा कच्चिदप्यव्यलीकाः ॥५-२३-१४॥
कच्चिद्राजा ब्राह्मणानां यथाव; त्प्रवर्तते पूर्ववत्तात वृत्तिम्। कच्चिद्दायान्मामकान्धार्तराष्ट्रो; द्विजातीनां सञ्जय नोपहन्ति ॥५-२३-१५॥
कच्चिद्राजा धृतराष्ट्रः सपुत्र; उपेक्षते ब्राह्मणातिक्रमान्वै। कच्चिन्न हेतोरिव वर्त्मभूत; उपेक्षते तेषु स न्यूनवृत्तिम् ॥५-२३-१६॥
एतज्ज्योतिरुत्तमं जीवलोके; शुक्लं प्रजानां विहितं विधात्रा। ते चेल्लोभं न नियच्छन्ति मन्दाः; कृत्स्नो नाशो भविता कौरवाणाम् ॥५-२३-१७॥
कच्चिद्राजा धृतराष्ट्रः सपुत्रो; बुभूषते वृत्तिममात्यवर्गे। कच्चिन्न भेदेन जिजीविषन्ति; सुहृद्रूपा दुर्हृदश्चैकमित्राः ॥५-२३-१८॥
कच्चिन्न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव। कच्चिद्दृष्ट्वा दस्युसङ्घान्समेता; न्स्मरन्ति पार्थस्य युधां प्रणेतुः ॥५-२३-१९॥
मौर्वीभुजाग्रप्रहितान्स्म तात; दोधूयमानेन धनुर्धरेण। गाण्डीवमुक्तान्स्तनयित्नुघोषा; नजिह्मगान्कच्चिदनुस्मरन्ति ॥५-२३-२०॥
न ह्यपश्यं कञ्चिदहं पृथिव्यां; श्रुतं समं वाधिकमर्जुनेन। यस्यैकषष्टिर्निशितास्तीक्ष्णधाराः; सुवाससः संमतो हस्तवापः ॥५-२३-२१॥
गदापाणिर्भीमसेनस्तरस्वी; प्रवेपयञ्शत्रुसङ्घाननीके। नागः प्रभिन्न इव नड्वलासु; चङ्क्रम्यते कच्चिदेनं स्मरन्ति ॥५-२३-२२॥
माद्रीपुत्रः सहदेवः कलिङ्गा; न्समागतानजयद्दन्तकूरे। वामेनास्यन्दक्षिणेनैव यो वै; महाबलं कच्चिदेनं स्मरन्ति ॥५-२३-२३॥
उद्यन्नयं नकुलः प्रेषितो वै; गावल्गणे सञ्जय पश्यतस्ते। दिशं प्रतीचीं वशमानयन्मे; माद्रीसुतं कच्चिदेनं स्मरन्ति ॥५-२३-२४॥
अभ्याभवो द्वैतवने य आसी; द्दुर्मन्त्रिते घोषयात्रागतानाम्। यत्र मन्दाञ्शत्रुवशं प्रयाता; नमोचयद्भीमसेनो जयश्च ॥५-२३-२५॥
अहं पश्चादर्जुनमभ्यरक्षं; माद्रीपुत्रौ भीमसेनश्च चक्रे। गाण्डीवभृच्छत्रुसङ्घानुदस्य; स्वस्त्यागमत्कच्चिदेनं स्मरन्ति ॥५-२३-२६॥
न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह सञ्जय। सर्वात्मना परिजेतुं वयं चे; न्न शक्नुमो धृतराष्ट्रस्य पुत्रम् ॥५-२३-२७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.