05.022
धृतराष्ट्र उवाच॥
प्राप्तानाहुः सञ्जय पाण्डुपुत्रा; नुपप्लव्ये तान्विजानीहि गत्वा। अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ ग्राममुपस्थितस्त्वम् ॥५-२२-१॥
सर्वान्वदेः सञ्जय स्वस्तिमन्तः; कृच्छ्रं वासमतदर्हा निरुष्य। तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं; मिथ्योपेतानामुपकारिणां सताम् ॥५-२२-२॥
नाहं क्वचित्सञ्जय पाण्डवानां; मिथ्यावृत्तिं काञ्चन जात्वपश्यम्। सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यमेव ॥५-२२-३॥
दोषं ह्येषां नाधिगच्छे परिक्ष; न्नित्यं कञ्चिद्येन गर्हेय पार्थान्। धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान् ॥५-२२-४॥
घर्मं शीतं क्षुत्पिपासे तथैव; निद्रां तन्द्रीं क्रोधहर्षौ प्रमादम्। धृत्या चैव प्रज्ञया चाभिभूय; धर्मार्थयोगान्प्रयतन्ति पार्थाः ॥५-२२-५॥
त्यजन्ति मित्रेषु धनानि काले; न संवासाज्जीर्यति मैत्रमेषाम्। यथार्हमानार्थकरा हि पार्था; स्तेषां द्वेष्टा नास्त्याजमीढस्य पक्षे ॥५-२२-६॥
अन्यत्र पापाद्विषमान्मन्दबुद्धे; र्दुर्योधनात्क्षुद्रतराच्च कर्णात्। तेषां हीमे हीनसुखप्रियाणां; महात्मनां सञ्जनयन्ति तेजः ॥५-२२-७॥
उत्थानवीर्यः सुखमेधमानो; दुर्योधनः सुकृतं मन्यते तत्। तेषां भागं यच्च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम् ॥५-२२-८॥
यस्यार्जुनः पदवीं केशवश्च; वृकोदरः सात्यकोऽजातशत्रोः। माद्रीपुत्रौ सृञ्जयाश्चापि सर्वे; पुरा युद्धात्साधु तस्य प्रदानम् ॥५-२२-९॥
स ह्येवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा प्रणुदेद्रथस्थः। तथा विष्णुः केशवोऽप्यप्रधृष्यो; लोकत्रयस्याधिपतिर्महात्मा ॥५-२२-१०॥
तिष्ठेत कस्तस्य मर्त्यः पुरस्ता; द्यः सर्वदेवेषु वरेण्य ईड्यः। पर्जन्यघोषान्प्रवपञ्शरौघा; न्पतङ्गसङ्घानिव शीघ्रवेगान् ॥५-२२-११॥
दिशं ह्युदीचीमपि चोत्तरान्कुरू; न्गाण्डीवधन्वैकरथो जिगाय। धनं चैषामाहरत्सव्यसाची; सेनानुगान्बलिदांश्चैव चक्रे ॥५-२२-१२॥
यश्चैव देवान्खाण्डवे सव्यसाची; गाण्डीवधन्वा प्रजिगाय सेन्द्रान्। उपाहरत्फल्गुनो जातवेदसे; यशो मानं वर्धयन्पाण्डवानाम् ॥५-२२-१३॥
गदाभृतां नाद्य समोऽस्ति भीमा; द्धस्त्यारोहो नास्ति समश्च तस्य। रथेऽर्जुनादाहुरहीनमेनं; बाह्वोर्बले चायुतनागवीर्यम् ॥५-२२-१४॥
सुशिक्षितः कृतवैरस्तरस्वी; दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान्। सदात्यमर्षी बलवान्न शक्यो; युद्धे जेतुं वासवेनापि साक्षात् ॥५-२२-१५॥
सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भ्रातरौ फल्गुनेन। श्येनौ यथा पक्षिपूगान्रुजन्तौ; माद्रीपुत्रौ नेह कुरून्विशेताम् ॥५-२२-१६॥
तेषां मध्ये वर्तमानस्तरस्वी; धृष्टद्युम्नः पाण्डवानामिहैकः। सहामात्यः सोमकानां प्रबर्हः; सन्त्यक्तात्मा पाण्डवानां जयाय ॥५-२२-१७॥
सहोषितश्चरितार्थो वयःस्थः; शाल्वेयानामधिपो वै विराटः। सह पुत्रैः पाण्डवार्थे च शश्व; द्युधिष्ठिरं भक्त इति श्रुतं मे ॥५-२२-१८॥
अवरुद्धा बलिनः केकयेभ्यो; महेष्वासा भ्रातरः पञ्च सन्ति। केकयेभ्यो राज्यमाकाङ्क्षमाणा; युद्धार्थिनश्चानुवसन्ति पार्थान् ॥५-२२-१९॥
सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः। शूरानहं भक्तिमतः शृणोमि; प्रीत्या युक्तान्संश्रितान्धर्मराजम् ॥५-२२-२०॥
गिर्याश्रया दुर्गनिवासिनश्च; योधाः पृथिव्यां कुलजा विशुद्धाः। म्लेच्छाश्च नानायुधवीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः ॥५-२२-२१॥
पाण्ड्यश्च राजामित इन्द्रकल्पो; युधि प्रवीरैर्बहुभिः समेतः। समागतः पाण्डवार्थे महात्मा; लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥५-२२-२२॥
अस्त्रं द्रोणादर्जुनाद्वासुदेवा; त्कृपाद्भीष्माद्येन कृतं शृणोमि। यं तं कार्ष्णिप्रतिमं प्राहुरेकं; स सात्यकिः पाण्डवार्थे निविष्टः ॥५-२२-२३॥
अपाश्रिताश्चेदिकरूषकाश्च; सर्वोत्साहैर्भूमिपालैः समेताः। तेषां मध्ये सूर्यमिवातपन्तं; श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥५-२२-२४॥
अस्तम्भनीयं युधि मन्यमानं; ज्याकर्षतां श्रेष्ठतमं पृथिव्याम्। सर्वोत्साहं क्षत्रियाणां निहत्य; प्रसह्य कृष्णस्तरसा ममर्द ॥५-२२-२५॥
यशोमानौ वर्धयन्यादवानां; पुराभिनच्छिशुपालं समीके। यस्य सर्वे वर्धयन्ति स्म मानं; करूषराजप्रमुखा नरेन्द्राः ॥५-२२-२६॥
तमसह्यं केशवं तत्र मत्वा; सुग्रीवयुक्तेन रथेन कृष्णम्। सम्प्राद्रवंश्चेदिपतिं विहाय; सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ॥५-२२-२७॥
यस्तं प्रतीपस्तरसा प्रत्युदीया; दाशंसमानो द्वैरथे वासुदेवम्। सोऽशेत कृष्णेन हतः परासु; र्वातेनेवोन्मथितः कर्णिकारः ॥५-२२-२८॥
पराक्रमं मे यदवेदयन्त; तेषामर्थे सञ्जय केशवस्य। अनुस्मरंस्तस्य कर्माणि विष्णो; र्गावल्गणे नाधिगच्छामि शान्तिम् ॥५-२२-२९॥
न जातु ताञ्शत्रुरन्यः सहेत; येषां स स्यादग्रणीर्वृष्णिसिंहः। प्रवेपते मे हृदयं भयेन; श्रुत्वा कृष्णावेकरथे समेतौ ॥५-२२-३०॥
नो चेद्गच्छेत्सङ्गरं मन्दबुद्धि; स्ताभ्यां सुतो मे विपरीतचेताः। नो चेत्कुरून्सञ्जय निर्दहेता; मिन्द्राविष्णू दैत्यसेनां यथैव ॥ मतो हि मे शक्रसमो धनञ्जयः; सनातनो वृष्णिवीरश्च विष्णुः ॥५-२२-३१॥
धर्मारामो ह्रीनिषेधस्तरस्वी; कुन्तीपुत्रः पाण्डवोऽजातशत्रुः। दुर्योधनेन निकृतो मनस्वी; नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ॥५-२२-३२॥
नाहं तथा ह्यर्जुनाद्वासुदेवा; द्भीमाद्वापि यमयोर्वा बिभेमि। यथा राज्ञः क्रोधदीप्तस्य सूत; मन्योरहं भीततरः सदैव ॥५-२२-३३॥
अलं तपोब्रह्मचर्येण युक्तः; सङ्कल्पोऽयं मानसस्तस्य सिध्येत्। तस्य क्रोधं सञ्जयाहं समीके; स्थाने जानन्भृशमस्म्यद्य भीतः ॥५-२२-३४॥
स गच्छ शीघ्रं प्रहितो रथेन; पाञ्चालराजस्य चमूं परेत्य। अजातशत्रुं कुशलं स्म पृच्छेः; पुनः पुनः प्रीतियुक्तं वदेस्त्वम् ॥५-२२-३५॥
जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवतामुदारम्। अनामयं मद्वचनेन पृच्छे; र्धृतराष्ट्रः पाण्डवैः शान्तिमीप्सुः ॥५-२२-३६॥
न तस्य किञ्चिद्वचनं न कुर्या; त्कुन्तीपुत्रो वासुदेवस्य सूत। प्रियश्चैषामात्मसमश्च कृष्णो; विद्वांश्चैषां कर्मणि नित्ययुक्तः ॥५-२२-३७॥
समानीय पाण्डवान्सृञ्जयांश्च; जनार्दनं युयुधानं विराटम्। अनामयं मद्वचनेन पृच्छेः; सर्वांस्तथा द्रौपदेयांश्च पञ्च ॥५-२२-३८॥
यद्यत्तत्र प्राप्तकालं परेभ्य; स्त्वं मन्येथा भारतानां हितं च। तत्तद्भाषेथाः सञ्जय राजमध्ये; न मूर्छयेद्यन्न भवेच्च युद्धम् ॥५-२२-३९॥