Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.026
युधिष्ठिर उवाच॥
कां नु वाचं सञ्जय मे शृणोषि; युद्धैषिणीं येन युद्धाद्बिभेषि। अयुद्धं वै तात युद्धाद्गरीयः; कस्तल्लब्ध्वा जातु युध्येत सूत ॥५-२६-१॥
अकुर्वतश्चेत्पुरुषस्य सञ्जय; सिध्येत्सङ्कल्पो मनसा यं यमिच्छेत्। न कर्म कुर्याद्विदितं ममैत; दन्यत्र युद्धाद्बहु यल्लघीयः ॥५-२६-२॥
कुतो युद्धं जातु नरः प्रजान; न्को दैवशप्तोऽभिवृणीत युद्धम्। सुखैषिणः कर्म कुर्वन्ति पार्था; धर्मादहीनं यच्च लोकस्य पथ्यम् ॥५-२६-३॥
कर्मोदयं सुखमाशंसमानः; कृच्छ्रोपायं तत्त्वतः कर्म दुःखम्। सुखप्रेप्सुर्विजिघांसुश्च दुःखं; य इन्द्रियाणां प्रीतिवशानुगामी ॥ कामाभिध्या स्वशरीरं दुनोति; यया प्रयुक्तोऽनुकरोति दुःखम् ॥५-२६-४॥
यथेध्यमानस्य समिद्धतेजसो; भूयो बलं वर्धते पावकस्य। कामार्थलाभेन तथैव भूयो; न तृप्यते सर्पिषेवाग्निरिद्धः ॥ सम्पश्येमं भोगचयं महान्तं; सहास्माभिर्धृतराष्ट्रस्य राज्ञः ॥५-२६-५॥
नाश्रेयसामीश्वरो विग्रहाणां; नाश्रेयसां गीतशब्दं शृणोति। नाश्रेयसः सेवते माल्यगन्धा; न्न चाप्यश्रेयांस्यनुलेपनानि ॥५-२६-६॥
नाश्रेयसः प्रावरानध्यवस्ते; कथं त्वस्मान्सम्प्रणुदेत्कुरुभ्यः। अत्रैव च स्यादवधूय एष; कामः शरीरे हृदयं दुनोति ॥५-२६-७॥
स्वयं राजा विषमस्थः परेषु; सामस्थ्यमन्विच्छति तन्न साधु। यथात्मनः पश्यति वृत्तमेव; तथा परेषामपि सोऽभ्युपैति ॥५-२६-८॥
आसन्नमग्निं तु निदाघकाले; गम्भीरकक्षे गहने विसृज्य। यथा वृद्धं वायुवशेन शोचे; त्क्षेमं मुमुक्षुः शिशिरव्यपाये ॥५-२६-९॥
प्राप्तैश्वर्यो धृतराष्ट्रोऽद्य राजा; लालप्यते सञ्जय कस्य हेतोः। प्रगृह्य दुर्बुद्धिमनार्जवे रतं; पुत्रं मन्दं मूढममन्त्रिणं तु ॥५-२६-१०॥
अनाप्तः सन्नाप्ततमस्य वाचं; सुयोधनो विदुरस्यावमन्य। सुतस्य राजा धृतराष्ट्रः प्रियैषी; सम्बुध्यमानो विशतेऽधर्ममेव ॥५-२६-११॥
मेधाविनं ह्यर्थकामं कुरूणां; बहुश्रुतं वाग्मिनं शीलवन्तम्। सूत राजा धृतराष्ट्रः कुरुभ्यो; न सोऽस्मरद्विदुरं पुत्रकाम्यात् ॥५-२६-१२॥
मानघ्नस्य आत्मकामस्य चेर्ष्योः; संरम्भिणश्चार्थधर्मातिगस्य। दुर्भाषिणो मन्युवशानुगस्य; कामात्मनो दुर्हृदो भावनस्य ॥५-२६-१३॥
अनेयस्याश्रेयसो दीर्घमन्यो; र्मित्रद्रुहः सञ्जय पापबुद्धेः। सुतस्य राजा धृतराष्ट्रः प्रियैषी; प्रपश्यमानः प्रजहाद्धर्मकामौ ॥५-२६-१४॥
तदैव मे सञ्जय दीव्यतोऽभू; न्नो चेत्कुरूनागतः स्यादभावः। काव्यां वाचं विदुरो भाषमाणो; न विन्दते धृतराष्ट्रात्प्रशंसाम् ॥५-२६-१५॥
क्षत्तुर्यदा अन्ववर्तन्त बुद्धिं; कृच्छ्रं कुरून्न तदाभ्याजगाम। यावत्प्रज्ञामन्ववर्तन्त तस्य; तावत्तेषां राष्ट्रवृद्धिर्बभूव ॥५-२६-१६॥
तदर्थलुब्धस्य निबोध मेऽद्य; ये मन्त्रिणो धार्तराष्ट्रस्य सूत। दुःशासनः शकुनिः सूतपुत्रो; गावल्गणे पश्य संमोहमस्य ॥५-२६-१७॥
सोऽहं न पश्यामि परीक्षमाणः; कथं स्वस्ति स्यात्कुरुसृञ्जयानाम्। आत्तैश्वर्यो धृतराष्ट्रः परेभ्यः; प्रव्राजिते विदुरे दीर्घदृष्टौ ॥५-२६-१८॥
आशंसते वै धृतराष्ट्रः सपुत्रो; महाराज्यमसपत्नं पृथिव्याम्। तस्मिञ्शमः केवलं नोपलभ्यो; अत्यासन्नं मद्गतं मन्यतेऽर्थम् ॥५-२६-१९॥
यत्तत्कर्णो मन्यते पारणीयं; युद्धे गृहीतायुधमर्जुनेन। आसंश्च युद्धानि पुरा महान्ति; कथं कर्णो नाभवद्द्वीप एषाम् ॥५-२६-२०॥
कर्णश्च जानाति सुयोधनश्च; द्रोणश्च जानाति पितामहश्च। अन्ये च ये कुरवस्तत्र सन्ति; यथार्जुनान्नास्त्यपरो धनुर्धरः ॥५-२६-२१॥
जानन्त्येते कुरवः सर्व एव; ये चाप्यन्ये भूमिपालाः समेताः। दुर्योधनं चापराधे चरन्त; मरिंदमे फल्गुनेऽविद्यमाने ॥५-२६-२२॥
तेनार्थबद्धं मन्यते धार्तराष्ट्रः; शक्यं हर्तुं पाण्डवानां ममत्वम्। किरीटिना तालमात्रायुधेन; तद्वेदिना संयुगं तत्र गत्वा ॥५-२६-२३॥
गाण्डीवविस्फारितशब्दमाजा; वशृण्वाना धार्तराष्ट्रा ध्रियन्ते। क्रुद्धस्य चेद्भीमसेनस्य वेगा; त्सुयोधनो मन्यते सिद्धमर्थम् ॥५-२६-२४॥
इन्द्रोऽप्येतन्नोत्सहेत्तात हर्तु; मैश्वर्यं नो जीवति भीमसेने। धनञ्जये नकुले चैव सूत; तथा वीरे सहदेवे मदीये ॥५-२६-२५॥
स चेदेतां प्रतिपद्येत बुद्धिं; वृद्धो राजा सह पुत्रेण सूत। एवं रणे पाण्डवकोपदग्धा; न नश्येयुः सञ्जय धार्तराष्ट्राः ॥५-२६-२६॥
जानासि त्वं क्लेशमस्मासु वृत्तं; त्वां पूजयन्सञ्जयाहं क्षमेयम्। यच्चास्माकं कौरवैर्भूतपूर्वं; या नो वृत्तिर्धार्तराष्ट्रे तदासीत् ॥५-२६-२७॥
अद्यापि तत्तत्र तथैव वर्ततां; शान्तिं गमिष्यामि यथा त्वमात्थ। इन्द्रप्रस्थे भवतु ममैव राज्यं; सुयोधनो यच्छतु भारताग्र्यः ॥५-२६-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.