05.029
वासुदेव उवाच॥
अविनाशं सञ्जय पाण्डवाना; मिच्छाम्यहं भूतिमेषां प्रियं च। तथा राज्ञो धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम् ॥५-२९-१॥
कामो हि मे सञ्जय नित्यमेव; नान्यद्ब्रूयां तान्प्रति शाम्यतेति। राज्ञश्च हि प्रियमेतच्छृणोमि; मन्ये चैतत्पाण्डवानां समर्थम् ॥५-२९-२॥
सुदुष्करश्चात्र शमो हि नूनं; प्रदर्शितः सञ्जय पाण्डवेन। यस्मिन्गृद्धो धृतराष्ट्रः सपुत्रः; कस्मादेषां कलहो नात्र मूर्च्छेत् ॥५-२९-३॥
तत्त्वं धर्मं विचरन्सञ्जयेह; मत्तश्च जानासि युधिष्ठिराच्च। अथो कस्मात्सञ्जय पाण्डवस्य; उत्साहिनः पूरयतः स्वकर्म ॥ यथाख्यातमावसतः कुटुम्बं; पुराकल्पात्साधु विलोपमात्थ ॥५-२९-४॥
अस्मिन्विधौ वर्तमाने यथाव; दुच्चावचा मतयो ब्राह्मणानाम्। कर्मणाहुः सिद्धिमेके परत्र; हित्वा कर्म विद्यया सिद्धिमेके ॥ नाभुञ्जानो भक्ष्यभोज्यस्य तृप्ये; द्विद्वानपीह विदितं ब्राह्मणानाम् ॥५-२९-५॥
या वै विद्याः साधयन्तीह कर्म; तासां फलं विद्यते नेतरासाम्। तत्रेह वै दृष्टफलं तु कर्म; पीत्वोदकं शाम्यति तृष्णयार्तः ॥५-२९-६॥
सोऽयं विधिर्विहितः कर्मणैव; तद्वर्तते सञ्जय तत्र कर्म। तत्र योऽन्यत्कर्मणः साधु मन्ये; न्मोघं तस्य लपितं दुर्बलस्य ॥५-२९-७॥
कर्मणामी भान्ति देवाः परत्र; कर्मणैवेह प्लवते मातरिश्वा। अहोरात्रे विदधत्कर्मणैव; अतन्द्रितो नित्यमुदेति सूर्यः ॥५-२९-८॥
मासार्धमासानथ नक्षत्रयोगा; नतन्द्रितश्चन्द्रमा अभ्युपैति। अतन्द्रितो दहते जातवेदाः; समिध्यमानः कर्म कुर्वन्प्रजाभ्यः ॥५-२९-९॥
अतन्द्रिता भारमिमं महान्तं; बिभर्ति देवी पृथिवी बलेन। अतन्द्रिताः शीघ्रमपो वहन्ति; सन्तर्पयन्त्यः सर्वभूतानि नद्यः ॥५-२९-१०॥
अतन्द्रितो वर्षति भूरितेजाः; संनादयन्नन्तरिक्षं दिवं च। अतन्द्रितो ब्रह्मचर्यं चचार; श्रेष्ठत्वमिच्छन्बलभिद्देवतानाम् ॥५-२९-११॥
हित्वा सुखं मनसश्च प्रियाणि; तेन शक्रः कर्मणा श्रैष्ठ्यमाप। सत्यं धर्मं पालयन्नप्रमत्तो; दमं तितिक्षां समतां प्रियं च ॥ एतानि सर्वाण्युपसेवमानो; देवराज्यं मघवान्प्राप मुख्यम् ॥५-२९-१२॥
बृहस्पतिर्ब्रह्मचर्यं चचार; समाहितः संशितात्मा यथावत्। हित्वा सुखं प्रतिरुध्येन्द्रियाणि; तेन देवानामगमद्गौरवं सः ॥५-२९-१३॥
नक्षत्राणि कर्मणामुत्र भान्ति; रुद्रादित्या वसवोऽथापि विश्वे। यमो राजा वैश्रवणः कुबेरो; गन्धर्वयक्षाप्सरसश्च शुभ्राः ॥ ब्रह्मचर्यं वेदविद्याः क्रियाश्च; निषेवमाणा मुनयोऽमुत्र भान्ति ॥५-२९-१४॥
जानन्निमं सर्वलोकस्य धर्मं; ब्राह्मणानां क्षत्रियाणां विशां च। स कस्मात्त्वं जानतां ज्ञानवान्स; न्व्यायच्छसे सञ्जय कौरवार्थे ॥५-२९-१५॥
आम्नायेषु नित्यसंयोगमस्य; तथाश्वमेधे राजसूये च विद्धि। संयुज्यते धनुषा वर्मणा च; हस्तत्राणै रथशस्त्रैश्च भूयः ॥५-२९-१६॥
ते चेदिमे कौरवाणामुपाय; मधिगच्छेयुरवधेनैव पार्थाः। धर्मत्राणं पुण्यमेषां कृतं स्या; दार्ये वृत्ते भीमसेनं निगृह्य ॥५-२९-१७॥
ते चेत्पित्र्ये कर्मणि वर्तमाना; आपद्येरन्दिष्टवशेन मृत्युम्। यथाशक्त्या पूरयन्तः स्वकर्म; तदप्येषां निधनं स्यात्प्रशस्तम् ॥५-२९-१८॥
उताहो त्वं मन्यसे सर्वमेव; राज्ञां युद्धे वर्तते धर्मतन्त्रम्। अयुद्धे वा वर्तते धर्मतन्त्रं; तथैव ते वाचमिमां शृणोमि ॥५-२९-१९॥
चातुर्वर्ण्यस्य प्रथमं विभाग; मवेक्ष्य त्वं सञ्जय स्वं च कर्म। निशम्याथो पाण्डवानां स्वकर्म; प्रशंस वा निन्द वा या मतिस्ते ॥५-२९-२०॥
अधीयीत ब्राह्मणोऽथो यजेत; दद्यादियात्तीर्थमुख्यानि चैव। अध्यापयेद्याजयेच्चापि याज्या; न्प्रतिग्रहान्वा विदितान्प्रतीच्छेत् ॥५-२९-२१॥
तथा राजन्यो रक्षणं वै प्रजानां; कृत्वा धर्मेणाप्रमत्तोऽथ दत्त्वा। यज्ञैरिष्ट्वा सर्ववेदानधीत्य; दारान्कृत्वा पुण्यकृदावसेद्गृहान् ॥५-२९-२२॥
वैश्योऽधीत्य कृषिगोरक्षपण्यै; र्वित्तं चिन्वन्पालयन्नप्रमत्तः। प्रियं कुर्वन्ब्राह्मणक्षत्रियाणां; धर्मशीलः पुण्यकृदावसेद्गृहान् ॥५-२९-२३॥
परिचर्या वन्दनं ब्राह्मणानां; नाधीयीत प्रतिषिद्धोऽस्य यज्ञः। नित्योत्थितो भूतयेऽतन्द्रितः स्या; देष स्मृतः शूद्रधर्मः पुराणः ॥५-२९-२४॥
एतान्राजा पालयन्नप्रमत्तो; नियोजयन्सर्ववर्णान्स्वधर्मे। अकामात्मा समवृत्तिः प्रजासु; नाधार्मिकाननुरुध्येत कामान् ॥५-२९-२५॥
श्रेयांस्तस्माद्यदि विद्येत कश्चि; दभिज्ञातः सर्वधर्मोपपन्नः। स तं दुष्टमनुशिष्यात्प्रजान; न्न चेद्गृध्येदिति तस्मिन्न साधु ॥५-२९-२६॥
यदा गृध्येत्परभूमिं नृशंसो; विधिप्रकोपाद्बलमाददानः। ततो राज्ञां भविता युद्धमेत; त्तत्र जातं वर्म शस्त्रं धनुश्च ॥ इन्द्रेणेदं दस्युवधाय कर्म; उत्पादितं वर्म शस्त्रं धनुश्च ॥५-२९-२७॥
स्तेनो हरेद्यत्र धनं ह्यदृष्टः; प्रसह्य वा यत्र हरेत दृष्टः। उभौ गर्ह्यौ भवतः सञ्जयैतौ; किं वै पृथक्त्वं धृतराष्ट्रस्य पुत्रे ॥ योऽयं लोभान्मन्यते धर्ममेतं; यमिच्छते मन्युवशानुगामी ॥५-२९-२८॥
भागः पुनः पाण्डवानां निविष्ट; स्तं नोऽकस्मादाददीरन्परे वै। अस्मिन्पदे युध्यतां नो वधोऽपि; श्लाघ्यः पित्र्यः परराज्याद्विशिष्टः ॥ एतान्धर्मान्कौरवाणां पुराणा; नाचक्षीथाः सञ्जय राज्यमध्ये ॥५-२९-२९॥
ये ते मन्दा मृत्युवशाभिपन्नाः; समानीता धार्तराष्ट्रेण मूढाः। इदं पुनः कर्म पापीय एव; सभामध्ये पश्य वृत्तं कुरूणाम् ॥५-२९-३०॥
प्रियां भार्यां द्रौपदीं पाण्डवानां; यशस्विनीं शीलवृत्तोपपन्नाम्। यदुपेक्षन्त कुरवो भीष्ममुख्याः; कामानुगेनोपरुद्धां रुदन्तीम् ॥५-२९-३१॥
तं चेत्तदा ते सकुमारवृद्धा; अवारयिष्यन्कुरवः समेताः। मम प्रियं धृतराष्ट्रोऽकरिष्य; त्पुत्राणां च कृतमस्याभविष्यत् ॥५-२९-३२॥
दुःशासनः प्रातिलोम्यान्निनाय; सभामध्ये श्वशुराणां च कृष्णाम्। सा तत्र नीता करुणान्यवोच; न्नान्यं क्षत्तुर्नाथमदृष्ट कञ्चित् ॥५-२९-३३॥
कार्पण्यादेव सहितास्तत्र राज्ञो; नाशक्नुवन्प्रतिवक्तुं सभायाम्। एकः क्षत्ता धर्म्यमर्थं ब्रुवाणो; धर्मं बुद्ध्वा प्रत्युवाचाल्पबुद्धिम् ॥५-२९-३४॥
अनुक्त्वा त्वं धर्ममेवं सभाया; मथेच्छसे पाण्डवस्योपदेष्टुम्। कृष्णा त्वेतत्कर्म चकार शुद्धं; सुदुष्करं तद्धि सभां समेत्य ॥ येन कृच्छ्रात्पाण्डवानुज्जहार; तथात्मानं नौरिव सागरौघात् ॥५-२९-३५॥
यत्राब्रवीत्सूतपुत्रः सभायां; कृष्णां स्थितां श्वशुराणां समीपे। न ते गतिर्विद्यते याज्ञसेनि; प्रपद्येदानीं धार्तराष्ट्रस्य वेश्म ॥ पराजितास्ते पतयो न सन्ति; पतिं चान्यं भामिनि त्वं वृणीष्व ॥५-२९-३६॥
यो बीभत्सोर्हृदये प्रौढ आसी; दस्थिप्रच्छिन्मर्मघाती सुघोरः। कर्णाच्छरो वाङ्मयस्तिग्मतेजाः; प्रतिष्ठितो हृदये फल्गुनस्य ॥५-२९-३७॥
कृष्णाजिनानि परिधित्समाना; न्दुःशासनः कटुकान्यभ्यभाषत्। एते सर्वे षण्ढतिला विनष्टाः; क्षयं गता नरकं दीर्घकालम् ॥५-२९-३८॥
गान्धारराजः शकुनिर्निकृत्या; यदब्रवीद्द्यूतकाले स पार्थान्। पराजितो नकुलः किं तवास्ति; कृष्णया त्वं दीव्य वै याज्ञसेन्या ॥५-२९-३९॥
जानासि त्वं सञ्जय सर्वमेत; द्द्यूतेऽवाच्यं वाक्यमेवं यथोक्तम्। स्वयं त्वहं प्रार्थये तत्र गन्तुं; समाधातुं कार्यमेतद्विपन्नम् ॥५-२९-४०॥
अहापयित्वा यदि पाण्डवार्थं; शमं कुरूणामथ चेच्चरेयम्। पुण्यं च मे स्याच्चरितं महोदयं; मुच्येरंश्च कुरवो मृत्युपाशात् ॥५-२९-४१॥
अपि वाचं भाषमाणस्य काव्यां; धर्मारामामर्थवतीमहिंस्राम्। अवेक्षेरन्धार्तराष्ट्राः समक्षं; मां च प्राप्तं कुरवः पूजयेयुः ॥५-२९-४२॥
अतोऽन्यथा रथिना फल्गुनेन; भीमेन चैवाहवदंशितेन। परासिक्तान्धार्तराष्ट्रांस्तु विद्धि; प्रदह्यमानान्कर्मणा स्वेन मन्दान् ॥५-२९-४३॥
पराजितान्पाण्डवेयांस्तु वाचो; रौद्ररूपा भाषते धार्तराष्ट्रः। गदाहस्तो भीमसेनोऽप्रमत्तो; दुर्योधनं स्मारयित्वा हि काले ॥५-२९-४४॥
सुयोधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥५-२९-४५॥
युधिष्ठिरो धर्ममयो महाद्रुमः; स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। माद्रीपुत्रौ पुष्पफले समृद्धे; मूलं त्वहं ब्रह्म च ब्राह्मणाश्च ॥५-२९-४६॥
वनं राजा धृतराष्ट्रः सपुत्रो; व्याघ्रा वने सञ्जय पाण्डवेयाः। मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥५-२९-४७॥
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रं छिद्यते वनम्। तस्माद्व्याघ्रो वनं रक्षेद्वनं व्याघ्रं च पालयेत् ॥५-२९-४८॥
लताधर्मा धार्तराष्ट्राः शालाः सञ्जय पाण्डवाः। न लता वर्धते जातु अनाश्रित्य महाद्रुमम् ॥५-२९-४९॥
स्थिताः शुश्रूषितुं पार्थाः स्थिता योद्धुमरिंदमाः। यत्कृत्यं धृतराष्ट्रस्य तत्करोतु नराधिपः ॥५-२९-५०॥
स्थिताः शमे महात्मानः पाण्डवा धर्मचारिणः। योधाः समृद्धास्तद्विद्वन्नाचक्षीथा यथातथम् ॥५-२९-५१॥