Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.036
विदुर उवाच॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। आत्रेयस्य च संवादं साध्यानां चेति नः श्रुतम् ॥५-३६-१॥
चरन्तं हंसरूपेण महर्षिं संशितव्रतम्। साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥५-३६-२॥
साध्या देवा वयमस्मो महर्षे; दृष्ट्वा भवन्तं न शक्नुमोऽनुमातुम्। श्रुतेन धीरो बुद्धिमांस्त्वं मतो नः; काव्यां वाचं वक्तुमर्हस्युदाराम् ॥५-३६-३॥
हंस उवाच॥
एतत्कार्यममराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः। ग्रन्थिं विनीय हृदयस्य सर्वं; प्रियाप्रिये चात्मवशं नयीत ॥५-३६-४॥
आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षितः। आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥५-३६-५॥
नाक्रोशी स्यान्नावमानी परस्य; मित्रद्रोही नोत नीचोपसेवी। न चातिमानी न च हीनवृत्तो; रूक्षां वाचं रुशतीं वर्जयीत ॥५-३६-६॥
मर्माण्यस्थीनि हृदयं तथासू; न्घोरा वाचो निर्दहन्तीह पुंसाम्। तस्माद्वाचं रुशतीं रूक्षरूपां; धर्मारामो नित्यशो वर्जयीत ॥५-३६-७॥
अरुन्तुदं परुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्। विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ॥५-३६-८॥
परश्चेदेनमधिविध्येत बाणै; र्भृशं सुतीक्ष्णैरनलार्कदीप्तैः। विरिच्यमानोऽप्यतिरिच्यमानो; विद्यात्कविः सुकृतं मे दधाति ॥५-३६-९॥
यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव। वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति ॥५-३६-१०॥
वादं तु यो न प्रवदेन्न वादये; द्यो नाहतः प्रतिहन्यान्न घातयेत्। यो हन्तुकामस्य न पापमिच्छे; त्तस्मै देवाः स्पृहयन्त्यागताय ॥५-३६-११॥
अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम्। प्रियं वदेद्व्याहृतं तत्तृतीयं; धर्म्यं वदेद्व्याहृतं तच्चतुर्थम् ॥५-३६-१२॥
यादृशैः संविवदते यादृशांश्चोपसेवते। यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥५-३६-१३॥
यतो यतो निवर्तते ततस्ततो विमुच्यते। निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि ॥५-३६-१४॥
न जीयते नोत जिगीषतेऽन्या; न्न वैरकृच्चाप्रतिघातकश्च। निन्दाप्रशंसासु समस्वभावो; न शोचते हृष्यति नैव चायम् ॥५-३६-१५॥
भावमिच्छति सर्वस्य नाभावे कुरुते मतिम्। सत्यवादी मृदुर्दान्तो यः स उत्तमपूरुषः ॥५-३६-१६॥
नानर्थकं सान्त्वयति प्रतिज्ञाय ददाति च। राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥५-३६-१७॥
दुःशासनस्तूपहन्ता न शास्ता; नावर्तते मन्युवशात्कृतघ्नः। न कस्यचिन्मित्रमथो दुरात्मा; कलाश्चैता अधमस्येह पुंसः ॥५-३६-१८॥
न श्रद्दधाति कल्याणं परेभ्योऽप्यात्मशङ्कितः। निराकरोति मित्राणि यो वै सोऽधमपूरुषः ॥५-३६-१९॥
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान्। अधमांस्तु न सेवेत य इच्छेच्छ्रेय आत्मनः ॥५-३६-२०॥
प्राप्नोति वै वित्तमसद्बलेन; नित्योत्थानात्प्रज्ञया पौरुषेण। न त्वेव सम्यग्लभते प्रशंसां; न वृत्तमाप्नोति महाकुलानाम् ॥५-३६-२१॥
धृतराष्ट्र उवाच॥
महाकुलानां स्पृहयन्ति देवा; धर्मार्थवृद्धाश्च बहुश्रुताश्च। पृच्छामि त्वां विदुर प्रश्नमेतं; भवन्ति वै कानि महाकुलानि ॥५-३६-२२॥
विदुर उवाच॥
तपो दमो ब्रह्मवित्त्वं वितानाः; पुण्या विवाहाः सततान्नदानम्। येष्वेवैते सप्त गुणा भवन्ति; सम्यग्वृत्तास्तानि महाकुलानि ॥५-३६-२३॥
येषां न वृत्तं व्यथते न योनि; र्वृत्तप्रसादेन चरन्ति धर्मम्। ये कीर्तिमिच्छन्ति कुले विशिष्टां; त्यक्तानृतास्तानि महाकुलानि ॥५-३६-२४॥
अनिज्ययाविवाहैश्च वेदस्योत्सादनेन च। कुलान्यकुलतां यान्ति धर्मस्यातिक्रमेण च ॥५-३६-२५॥
देवद्रव्यविनाशेन ब्रह्मस्वहरणेन च। कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥५-३६-२६॥
ब्राह्मणानां परिभवात्परिवादाच्च भारत। कुलान्यकुलतां यान्ति न्यासापहरणेन च ॥५-३६-२७॥
कुलानि समुपेतानि गोभिः पुरुषतोऽश्वतः। कुलसङ्ख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥५-३६-२८॥
वृत्ततस्त्वविहीनानि कुलान्यल्पधनान्यपि। कुलसङ्ख्यां तु गच्छन्ति कर्षन्ति च महद्यशः ॥५-३६-२९॥
मा नः कुले वैरकृत्कश्चिदस्तु; राजामात्यो मा परस्वापहारी। मित्रद्रोही नैकृतिकोऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः ॥५-३६-३०॥
यश्च नो ब्राह्मणं हन्याद्यश्च नो ब्राह्मणान्द्विषेत्। न नः स समितिं गच्छेद्यश्च नो निर्वपेत्कृषिम् ॥५-३६-३१॥
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता। सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन ॥५-३६-३२॥
श्रद्धया परया राजन्नुपनीतानि सत्कृतिम्। प्रवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम् ॥५-३६-३३॥
सूक्ष्मोऽपि भारं नृपते स्यन्दनो वै; शक्तो वोढुं न तथान्ये महीजाः। एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः ॥५-३६-३४॥
न तन्मित्रं यस्य कोपाद्बिभेति; यद्वा मित्रं शङ्कितेनोपचर्यम्। यस्मिन्मित्रे पितरीवाश्वसीत; तद्वै मित्रं सङ्गतानीतराणि ॥५-३६-३५॥
यदि चेदप्यसम्बन्धो मित्रभावेन वर्तते। स एव बन्धुस्तन्मित्रं सा गतिस्तत्परायणम् ॥५-३६-३६॥
चलचित्तस्य वै पुंसो वृद्धाननुपसेवतः। पारिप्लवमतेर्नित्यमध्रुवो मित्रसङ्ग्रहः ॥५-३६-३७॥
चलचित्तमनात्मानमिन्द्रियाणां वशानुगम्। अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरो यथा ॥५-३६-३८॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः। शीलमेतदसाधूनामभ्रं पारिप्लवं यथा ॥५-३६-३९॥
सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये। तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ॥५-३६-४०॥
अर्थयेदेव मित्राणि सति वासति वा धने। नानर्थयन्विजानाति मित्राणां सारफल्गुताम् ॥५-३६-४१॥
सन्तापाद्भ्रश्यते रूपं सन्तापाद्भ्रश्यते बलम्। सन्तापाद्भ्रश्यते ज्ञानं सन्तापाद्व्याधिमृच्छति ॥५-३६-४२॥
अनवाप्यं च शोकेन शरीरं चोपतप्यते। अमित्राश्च प्रहृष्यन्ति मा स्म शोके मनः कृथाः ॥५-३६-४३॥
पुनर्नरो म्रियते जायते च; पुनर्नरो हीयते वर्धते पुनः। पुनर्नरो याचति याच्यते च; पुनर्नरः शोचति शोच्यते पुनः ॥५-३६-४४॥
सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च। पर्यायशः सर्वमिह स्पृशन्ति; तस्माद्धीरो नैव हृष्येन्न शोचेत् ॥५-३६-४५॥
चलानि हीमानि षडिन्द्रियाणि; तेषां यद्यद्वर्तते यत्र यत्र। ततस्ततः स्रवते बुद्धिरस्य; छिद्रोदकुम्भादिव नित्यमम्भः ॥५-३६-४६॥
धृतराष्ट्र उवाच॥
तनुरुच्छः शिखी राजा मिथ्योपचरितो मया। मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥५-३६-४७॥
नित्योद्विग्नमिदं सर्वं नित्योद्विग्नमिदं मनः। यत्तत्पदमनुद्विग्नं तन्मे वद महामते ॥५-३६-४८॥
विदुर उवाच॥
नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्। नान्यत्र लोभसन्त्यागाच्छान्तिं पश्यामि तेऽनघ ॥५-३६-४९॥
बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्। गुरुशुश्रूषया ज्ञानं शान्तिं त्यागेन विन्दति ॥५-३६-५०॥
अनाश्रिता दानपुण्यं वेदपुण्यमनाश्रिताः। रागद्वेषविनिर्मुक्ता विचरन्तीह मोक्षिणः ॥५-३६-५१॥
स्वधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः। तपसश्च सुतप्तस्य तस्यान्ते सुखमेधते ॥५-३६-५२॥
स्वास्तीर्णानि शयनानि प्रपन्ना; न वै भिन्ना जातु निद्रां लभन्ते। न स्त्रीषु राजन्रतिमाप्नुवन्ति; न मागधैः स्तूयमाना न सूतैः ॥५-३६-५३॥
न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं प्राप्नुवन्तीह भिन्नाः। न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः प्रशमं रोचयन्ति ॥५-३६-५४॥
न वै तेषां स्वदते पथ्यमुक्तं; योगक्षेमं कल्पते नोत तेषाम्। भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किञ्चिदन्यद्विनाशात् ॥५-३६-५५॥
सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः। सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं ज्ञातितो भयम् ॥५-३६-५६॥
तन्तवोऽप्यायता नित्यं तन्तवो बहुलाः समाः। बहून्बहुत्वादायासान्सहन्तीत्युपमा सताम् ॥५-३६-५७॥
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च। धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥५-३६-५८॥
ब्राह्मणेषु च ये शूराः स्त्रीषु ज्ञातिषु गोषु च। वृन्तादिव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥५-३६-५९॥
महानप्येकजो वृक्षो बलवान्सुप्रतिष्ठितः। प्रसह्य एव वातेन शाखास्कन्धं विमर्दितुम् ॥५-३६-६०॥
अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः। ते हि शीघ्रतमान्वातान्सहन्तेऽन्योन्यसंश्रयात् ॥५-३६-६१॥
एवं मनुष्यमप्येकं गुणैरपि समन्वितम्। शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥५-३६-६२॥
अन्योन्यसमुपष्टम्भादन्योन्यापाश्रयेण च। ज्ञातयः सम्प्रवर्धन्ते सरसीवोत्पलान्युत ॥५-३६-६३॥
अवध्या ब्राह्मणा गावः स्त्रियो बालाश्च ज्ञातयः। येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥५-३६-६४॥
न मनुष्ये गुणः कश्चिदन्यो धनवतामपि। अनातुरत्वाद्भद्रं ते मृतकल्पा हि रोगिणः ॥५-३६-६५॥
अव्याधिजं कटुकं शीर्षरोगं; पापानुबन्धं परुषं तीक्ष्णमुग्रम्। सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ॥५-३६-६६॥
रोगार्दिता न फलान्याद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम्। दुःखोपेता रोगिणो नित्यमेव; न बुध्यन्ते धनभोगान्न सौख्यम् ॥५-३६-६७॥
पुरा ह्युक्तो नाकरोस्त्वं वचो मे; द्यूते जितां द्रौपदीं प्रेक्ष्य राजन्। दुर्योधनं वारयेत्यक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति ॥५-३६-६८॥
न तद्बलं यन्मृदुना विरुध्यते; मिश्रो धर्मस्तरसा सेवितव्यः। प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥५-३६-६९॥
धार्तराष्ट्राः पाण्डवान्पालयन्तु; पाण्डोः सुतास्तव पुत्रांश्च पान्तु। एकारिमित्राः कुरवो ह्येकमन्त्रा; जीवन्तु राजन्सुखिनः समृद्धाः ॥५-३६-७०॥
मेढीभूतः कौरवाणां त्वमद्य; त्वय्याधीनं कुरुकुलमाजमीढ। पार्थान्बालान्वनवासप्रतप्ता; न्गोपायस्व स्वं यशस्तात रक्षन् ॥५-३६-७१॥
सन्धत्स्व त्वं कौरवान्पाण्डुपुत्रै; र्मा तेऽन्तरं रिपवः प्रार्थयन्तु। सत्ये स्थितास्ते नरदेव सर्वे; दुर्योधनं स्थापय त्वं नरेन्द्र ॥५-३६-७२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.