Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.037
विदुर उवाच॥
सप्तदशेमान्राजेन्द्र मनुः स्वायम्भुवोऽब्रवीत्। वैचित्रवीर्य पुरुषानाकाशं मुष्टिभिर्घ्नतः ॥५-३७-१॥
तानेवेन्द्रस्य हि धनुरनाम्यं नमतोऽब्रवीत्। अथो मरीचिनः पादाननाम्यान्नमतस्तथा ॥५-३७-२॥
यश्चाशिष्यं शासति यश्च कुप्यते; यश्चातिवेलं भजते द्विषन्तम्। स्त्रियश्च योऽरक्षति भद्रमस्तु ते; यश्चायाच्यं याचति यश्च कत्थते ॥५-३७-३॥
यश्चाभिजातः प्रकरोत्यकार्यं; यश्चाबलो बलिना नित्यवैरी। अश्रद्दधानाय च यो ब्रवीति; यश्चाकाम्यं कामयते नरेन्द्र ॥५-३७-४॥
वध्वा हासं श्वशुरो यश्च मन्यते; वध्वा वसन्नुत यो मानकामः। परक्षेत्रे निर्वपति यश्च बीजं; स्त्रियं च यः परिवदतेऽतिवेलम् ॥५-३७-५॥
यश्चैव लब्ध्वा न स्मरामीत्युवाच; दत्त्वा च यः कत्थति याच्यमानः। यश्चासतः सान्त्वमुपासतीह; एतेऽनुयान्त्यनिलं पाशहस्ताः ॥५-३७-६॥
यस्मिन्यथा वर्तते यो मनुष्य; स्तस्मिंस्तथा वर्तितव्यं स धर्मः। मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः ॥५-३७-७॥
धृतराष्ट्र उवाच॥
शतायुरुक्तः पुरुषः सर्ववेदेषु वै यदा। नाप्नोत्यथ च तत्सर्वमायुः केनेह हेतुना ॥५-३७-८॥
विदुर उवाच॥
अतिवादोऽतिमानश्च तथात्यागो नराधिप। क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानि षट् ॥५-३७-९॥
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम्। एतानि मानवान्घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥५-३७-१०॥
विश्वस्तस्यैति यो दारान्यश्चापि गुरुतल्पगः। वृषलीपतिर्द्विजो यश्च पानपश्चैव भारत ॥५-३७-११॥
शरणागतहा चैव सर्वे ब्रह्महणैः समाः। एतैः समेत्य कर्तव्यं प्रायश्चित्तमिति श्रुतिः ॥५-३७-१२॥
गृही वदान्योऽनपविद्धवाक्यः; शेषान्नभोक्ताप्यविहिंसकश्च। नानर्थकृत्त्यक्तकलिः कृतज्ञः; सत्यो मृदुः स्वर्गमुपैति विद्वान् ॥५-३७-१३॥
सुलभाः पुरुषा राजन्सततं प्रियवादिनः। अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥५-३७-१४॥
यो हि धर्मं व्यपाश्रित्य हित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ॥५-३७-१५॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥५-३७-१६॥
आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि। आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥५-३७-१७॥
उक्तं मया द्यूतकालेऽपि राज; न्नैवं युक्तं वचनं प्रातिपीय। तदौषधं पथ्यमिवातुरस्य; न रोचते तव वैचित्रवीर्य ॥५-३७-१८॥
काकैरिमांश्चित्रबर्हान्मयूरा; न्पराजैष्ठाः पाण्डवान्धार्तराष्ट्रैः। हित्वा सिंहान्क्रोष्टुकान्गूहमानः; प्राप्ते काले शोचिता त्वं नरेन्द्र ॥५-३७-१९॥
यस्तात न क्रुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य। तस्मिन्भृत्या भर्तरि विश्वसन्ति; न चैनमापत्सु परित्यजन्ति ॥५-३७-२०॥
न भृत्यानां वृत्तिसंरोधनेन; बाह्यं जनं सञ्जिघृक्षेदपूर्वम्। त्यजन्ति ह्येनमुचितावरुद्धाः; स्निग्धा ह्यमात्याः परिहीनभोगाः ॥५-३७-२१॥
कृत्यानि पूर्वं परिसङ्ख्याय सर्वा; ण्यायव्ययावनुरूपां च वृत्तिम्। सङ्गृह्णीयादनुरूपान्सहाया; न्सहायसाध्यानि हि दुष्कराणि ॥५-३७-२२॥
अभिप्रायं यो विदित्वा तु भर्तुः; सर्वाणि कार्याणि करोत्यतन्द्रीः। वक्ता हितानामनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सोऽनुकम्प्यः ॥५-३७-२३॥
वाक्यं तु यो नाद्रियतेऽनुशिष्टः; प्रत्याह यश्चापि नियुज्यमानः। प्रज्ञाभिमानी प्रतिकूलवादी; त्याज्यः स तादृक्त्वरयैव भृत्यः ॥५-३७-२४॥
अस्तब्धमक्लीबमदीर्घसूत्रं; सानुक्रोशं श्लक्ष्णमहार्यमन्यैः। अरोगजातीयमुदारवाक्यं; दूतं वदन्त्यष्टगुणोपपन्नम् ॥५-३७-२५॥
न विश्वासाज्जातु परस्य गेहं; गच्छेन्नरश्चेतयानो विकाले। न चत्वरे निशि तिष्ठेन्निगूढो; न राजन्यां योषितं प्रार्थयीत ॥५-३७-२६॥
न निह्नवं सत्रगतस्य गच्छे; त्संसृष्टमन्त्रस्य कुसङ्गतस्य। न च ब्रूयान्नाश्वसामि त्वयीति; सकारणं व्यपदेशं तु कुर्यात् ॥५-३७-२७॥
घृणी राजा पुंश्चली राजभृत्यः; पुत्रो भ्राता विधवा बालपुत्रा। सेनाजीवी चोद्धृतभक्त एव; व्यवहारे वै वर्जनीयाः स्युरेते ॥५-३७-२८॥
गुणा दश स्नानशीलं भजन्ते; बलं रूपं स्वरवर्णप्रशुद्धिः। स्पर्शश्च गन्धश्च विशुद्धता च; श्रीः सौकुमार्यं प्रवराश्च नार्यः ॥५-३७-२९॥
गुणाश्च षण्मितभुक्तं भजन्ते; आरोग्यमायुश्च सुखं बलं च। अनाविलं चास्य भवेदपत्यं; न चैनमाद्यून इति क्षिपन्ति ॥५-३७-३०॥
अकर्मशीलं च महाशनं च; लोकद्विष्टं बहुमायं नृशंसम्। अदेशकालज्ञमनिष्टवेष; मेतान्गृहे न प्रतिवासयीत ॥५-३७-३१॥
कदर्यमाक्रोशकमश्रुतं च; वराकसम्भूतममान्यमानिनम्। निष्ठूरिणं कृतवैरं कृतघ्न; मेतान्भृशार्तोऽपि न जातु याचेत् ॥५-३७-३२॥
सङ्क्लिष्टकर्माणमतिप्रवादं; नित्यानृतं चादृढभक्तिकं च। विकृष्टरागं बहुमानिनं चा; प्येतान्न सेवेत नराधमान्षट् ॥५-३७-३३॥
सहायबन्धना ह्यर्थाः सहायाश्चार्थबन्धनाः। अन्योन्यबन्धनावेतौ विनान्योन्यं न सिध्यतः ॥५-३७-३४॥
उत्पाद्य पुत्राननृणांश्च कृत्वा; वृत्तिं च तेभ्योऽनुविधाय काञ्चित्। स्थाने कुमारीः प्रतिपाद्य सर्वा; अरण्यसंस्थो मुनिवद्बुभूषेत् ॥५-३७-३५॥
हितं यत्सर्वभूतानामात्मनश्च सुखावहम्। तत्कुर्यादीश्वरो ह्येतन्मूलं धर्मार्थसिद्धये ॥५-३७-३६॥
बुद्धिः प्रभावस्तेजश्च सत्त्वमुत्थानमेव च। व्यवसायश्च यस्य स्यात्तस्यावृत्तिभयं कुतः ॥५-३७-३७॥
पश्य दोषान्पाण्डवैर्विग्रहे त्वं; यत्र व्यथेरन्नपि देवाः सशक्राः। पुत्रैर्वैरं नित्यमुद्विग्नवासो; यशःप्रणाशो द्विषतां च हर्षः ॥५-३७-३८॥
भीष्मस्य कोपस्तव चेन्द्रकल्प; द्रोणस्य राज्ञश्च युधिष्ठिरस्य। उत्सादयेल्लोकमिमं प्रवृद्धः; श्वेतो ग्रहस्तिर्यगिवापतन्खे ॥५-३७-३९॥
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः। पृथिवीमनुशासेयुरखिलां सागराम्बराम् ॥५-३७-४०॥
धार्तराष्ट्रा वनं राजन्व्याघ्राः पाण्डुसुता मताः। मा वनं छिन्धि सव्याघ्रं मा व्याघ्रान्नीनशो वनात् ॥५-३७-४१॥
न स्याद्वनमृते व्याघ्रान्व्याघ्रा न स्युरृते वनम्। वनं हि रक्ष्यते व्याघ्रैर्व्याघ्रान्रक्षति काननम् ॥५-३७-४२॥
न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान्। यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥५-३७-४३॥
अर्थसिद्धिं परामिच्छन्धर्ममेवादितश्चरेत्। न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ॥५-३७-४४॥
यस्यात्मा विरतः पापात्कल्याणे च निवेशितः। तेन सर्वमिदं बुद्धं प्रकृतिर्विकृतिश्च या ॥५-३७-४५॥
यो धर्ममर्थं कामं च यथाकालं निषेवते। धर्मार्थकामसंयोगं सोऽमुत्रेह च विन्दति ॥५-३७-४६॥
संनियच्छति यो वेगमुत्थितं क्रोधहर्षयोः। स श्रियो भाजनं राजन्यश्चापत्सु न मुह्यति ॥५-३७-४७॥
बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे। यत्तु बाहुबलं नाम कनिष्ठं बलमुच्यते ॥५-३७-४८॥
अमात्यलाभो भद्रं ते द्वितीयं बलमुच्यते। धनलाभस्तृतीयं तु बलमाहुर्जिगीषवः ॥५-३७-४९॥
यत्त्वस्य सहजं राजन्पितृपैतामहं बलम्। अभिजातबलं नाम तच्चतुर्थं बलं स्मृतम् ॥५-३७-५०॥
येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत। यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते ॥५-३७-५१॥
महते योऽपकाराय नरस्य प्रभवेन्नरः। तेन वैरं समासज्य दूरस्थोऽस्मीति नाश्वसेत् ॥५-३७-५२॥
स्त्रीषु राजसु सर्पेषु स्वाध्याये शत्रुसेविषु। भोगे चायुषि विश्वासं कः प्राज्ञः कर्तुमर्हति ॥५-३७-५३॥
प्रज्ञाशरेणाभिहतस्य जन्तो; श्चिकित्सकाः सन्ति न चौषधानि। न होममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्यगदाः सुसिद्धाः ॥५-३७-५४॥
सर्पश्चाग्निश्च सिंहश्च कुलपुत्रश्च भारत। नावज्ञेया मनुष्येण सर्वे ते ह्यतितेजसः ॥५-३७-५५॥
अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु। न चोपयुङ्क्ते तद्दारु यावन्नो दीप्यते परैः ॥५-३७-५६॥
स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते। तदा तच्च वनं चान्यन्निर्दहत्याशु तेजसा ॥५-३७-५७॥
एवमेव कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥५-३७-५८॥
लताधर्मा त्वं सपुत्रः शालाः पाण्डुसुता मताः। न लता वर्धते जातु महाद्रुममनाश्रिता ॥५-३७-५९॥
वनं राजंस्त्वं सपुत्रोऽम्बिकेय; सिंहान्वने पाण्डवांस्तात विद्धि। सिंहैर्विहीनं हि वनं विनश्ये; त्सिंहा विनश्येयुरृते वनेन ॥५-३७-६०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.