05.038
विदुर उवाच॥
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥५-३८-१॥
पीठं दत्त्वा साधवेऽभ्यागताय; आनीयापः परिनिर्णिज्य पादौ। सुखं पृष्ट्वा प्रतिवेद्यात्मसंस्थं; ततो दद्यादन्नमवेक्ष्य धीरः ॥५-३८-२॥
यस्योदकं मधुपर्कं च गां च; नमन्त्रवित्प्रतिगृह्णाति गेहे। लोभाद्भयादर्थकार्पण्यतो वा; तस्यानर्थं जीवितमाहुरार्याः ॥५-३८-३॥
चिकित्सकः शल्यकर्तावकीर्णी; स्तेनः क्रूरो मद्यपो भ्रूणहा च। सेनाजीवी श्रुतिविक्रायकश्च; भृशं प्रियोऽप्यतिथिर्नोदकार्हः ॥५-३८-४॥
अविक्रेयं लवणं पक्वमन्नं; दधि क्षीरं मधु तैलं घृतं च। तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश्च ॥५-३८-५॥
अरोषणो यः समलोष्टकाञ्चनः; प्रहीणशोको गतसन्धिविग्रहः। निन्दाप्रशंसोपरतः प्रियाप्रिये; चरन्नुदासीनवदेष भिक्षुकः ॥५-३८-६॥
नीवारमूलेङ्गुदशाकवृत्तिः; सुसंयतात्माग्निकार्येष्वचोद्यः। वने वसन्नतिथिष्वप्रमत्तो; धुरन्धरः पुण्यकृदेष तापसः ॥५-३८-७॥
अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत्। दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥५-३८-८॥
न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्। विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥५-३८-९॥
अनीर्ष्युर्गुप्तदारः स्यात्संविभागी प्रियंवदः। श्लक्ष्णो मधुरवाक्स्त्रीणां न चासां वशगो भवेत् ॥५-३८-१०॥
पूजनीया महाभागाः पुण्याश्च गृहदीप्तयः। स्त्रियः श्रियो गृहस्योक्तास्तस्माद्रक्ष्या विशेषतः ॥५-३८-११॥
पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम्। गोषु चात्मसमं दद्यात्स्वयमेव कृषिं व्रजेत् ॥ भृत्यैर्वणिज्याचारं च पुत्रैः सेवेत ब्राह्मणान् ॥५-३८-१२॥
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्। तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥५-३८-१३॥
नित्यं सन्तः कुले जाताः पावकोपमतेजसः। क्षमावन्तो निराकाराः काष्ठेऽग्निरिव शेरते ॥५-३८-१४॥
यस्य मन्त्रं न जानन्ति बाह्याश्चाभ्यन्तराश्च ये। स राजा सर्वतश्चक्षुश्चिरमैश्वर्यमश्नुते ॥५-३८-१५॥
करिष्यन्न प्रभाषेत कृतान्येव च दर्शयेत्। धर्मकामार्थकार्याणि तथा मन्त्रो न भिद्यते ॥५-३८-१६॥
गिरिपृष्ठमुपारुह्य प्रासादं वा रहोगतः। अरण्ये निःशलाके वा तत्र मन्त्रो विधीयते ॥५-३८-१७॥
नासुहृत्परमं मन्त्रं भारतार्हति वेदितुम्। अपण्डितो वापि सुहृत्पण्डितो वाप्यनात्मवान् ॥ अमात्ये ह्यर्थलिप्सा च मन्त्ररक्षणमेव च ॥५-३८-१८॥
कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः। गूढमन्त्रस्य नृपतेस्तस्य सिद्धिरसंशयम् ॥५-३८-१९॥
अप्रशस्तानि कर्माणि यो मोहादनुतिष्ठति। स तेषां विपरिभ्रंशे भ्रश्यते जीवितादपि ॥५-३८-२०॥
कर्मणां तु प्रशस्तानामनुष्ठानं सुखावहम्। तेषामेवाननुष्ठानं पश्चात्तापकरं महत् ॥५-३८-२१॥
स्थानवृद्धिक्षयज्ञस्य षाड्गुण्यविदितात्मनः। अनवज्ञातशीलस्य स्वाधीना पृथिवी नृप ॥५-३८-२२॥
अमोघक्रोधहर्षस्य स्वयं कृत्यान्ववेक्षिणः। आत्मप्रत्ययकोशस्य वसुधेयं वसुन्धरा ॥५-३८-२३॥
नाममात्रेण तुष्येत छत्रेण च महीपतिः। भृत्येभ्यो विसृजेदर्थान्नैकः सर्वहरो भवेत् ॥५-३८-२४॥
ब्राह्मणो ब्राह्मणं वेद भर्ता वेद स्त्रियं तथा। अमात्यं नृपतिर्वेद राजा राजानमेव च ॥५-३८-२५॥
न शत्रुरङ्कमापन्नो मोक्तव्यो वध्यतां गतः। अहताद्धि भयं तस्माज्जायते नचिरादिव ॥५-३८-२६॥
दैवतेषु च यत्नेन राजसु ब्राह्मणेषु च। नियन्तव्यः सदा क्रोधो वृद्धबालातुरेषु च ॥५-३८-२७॥
निरर्थं कलहं प्राज्ञो वर्जयेन्मूढसेवितम्। कीर्तिं च लभते लोके न चानर्थेन युज्यते ॥५-३८-२८॥
प्रसादो निष्फलो यस्य क्रोधश्चापि निरर्थकः। न तं भर्तारमिच्छन्ति षण्ढं पतिमिव स्त्रियः ॥५-३८-२९॥
न बुद्धिर्धनलाभाय न जाड्यमसमृद्धये। लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥५-३८-३०॥
विद्याशीलवयोवृद्धान्बुद्धिवृद्धांश्च भारत। धनाभिजनवृद्धांश्च नित्यं मूढोऽवमन्यते ॥५-३८-३१॥
अनार्यवृत्तमप्राज्ञमसूयकमधार्मिकम्। अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ॥५-३८-३२॥
अविसंवादनं दानं समयस्याव्यतिक्रमः। आवर्तयन्ति भूतानि सम्यक्प्रणिहिता च वाक् ॥५-३८-३३॥
अविसंवादको दक्षः कृतज्ञो मतिमानृजुः। अपि सङ्क्षीणकोशोऽपि लभते परिवारणम् ॥५-३८-३४॥
धृतिः शमो दमः शौचं कारुण्यं वागनिष्ठुरा। मित्राणां चानभिद्रोहः सप्तैताः समिधः श्रियः ॥५-३८-३५॥
असंविभागी दुष्टात्मा कृतघ्नो निरपत्रपः। तादृङ्नराधमो लोके वर्जनीयो नराधिप ॥५-३८-३६॥
न स रात्रौ सुखं शेते ससर्प इव वेश्मनि। यः कोपयति निर्दोषं सदोषोऽभ्यन्तरं जनम् ॥५-३८-३७॥
येषु दुष्टेषु दोषः स्याद्योगक्षेमस्य भारत। सदा प्रसादनं तेषां देवतानामिवाचरेत् ॥५-३८-३८॥
येऽर्थाः स्त्रीषु समासक्ताः प्रथमोत्पतितेषु च। ये चानार्यसमासक्ताः सर्वे ते संशयं गताः ॥५-३८-३९॥
यत्र स्त्री यत्र कितवो यत्र बालोऽनुशास्ति च। मज्जन्ति तेऽवशा देशा नद्यामश्मप्लवा इव ॥५-३८-४०॥
प्रयोजनेषु ये सक्ता न विशेषेषु भारत। तानहं पण्डितान्मन्ये विशेषा हि प्रसङ्गिनः ॥५-३८-४१॥
यं प्रशंसन्ति कितवा यं प्रशंसन्ति चारणाः। यं प्रशंसन्ति बन्धक्यो न स जीवति मानवः ॥५-३८-४२॥
हित्वा तान्परमेष्वासान्पाण्डवानमितौजसः। आहितं भारतैश्वर्यं त्वया दुर्योधने महत् ॥५-३८-४३॥
तं द्रक्ष्यसि परिभ्रष्टं तस्मात्त्वं नचिरादिव। ऐश्वर्यमदसंमूढं बलिं लोकत्रयादिव ॥५-३८-४४॥