Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.040
विदुर उवाच॥
योऽभ्यर्थितः सद्भिरसज्जमानः; करोत्यर्थं शक्तिमहापयित्वा। क्षिप्रं यशस्तं समुपैति सन्तमलं; प्रसन्ना हि सुखाय सन्तः ॥५-४०-१॥
महान्तमप्यर्थमधर्मयुक्तं; यः सन्त्यजत्यनुपाक्रुष्ट एव। सुखं स दुःखान्यवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य ॥५-४०-२॥
अनृतं च समुत्कर्षे राजगामि च पैशुनम्। गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥५-४०-३॥
असूयैकपदं मृत्युरतिवादः श्रियो वधः। अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः ॥५-४०-४॥
सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्। सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत् ॥५-४०-५॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥५-४०-६॥
आशा धृतिं हन्ति समृद्धिमन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता। अपालनं हन्ति पशूंश्च राज; न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम् ॥५-४०-७॥
अजश्च कांस्यं च रथश्च नित्यं; मध्वाकर्षः शकुनिः श्रोत्रियश्च। वृद्धो ज्ञातिरवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव ॥५-४०-८॥
अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी। विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना ॥५-४०-९॥
गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्। देवब्राह्मणपूजार्थमतिथीनां च भारत ॥५-४०-१०॥
इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम्। न जातु कामान्न भयान्न लोभा; द्धर्मं त्यजेज्जीवितस्यापि हेतोः ॥५-४०-११॥
नित्यो धर्मः सुखदुःखे त्वनित्ये; नित्यो जीवो धातुरस्य त्वनित्यः। त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; सन्तुष्य त्वं तोषपरो हि लाभः ॥५-४०-१२॥
महाबलान्पश्य महानुभावा; न्प्रशास्य भूमिं धनधान्यपूर्णाम्। राज्यानि हित्वा विपुलांश्च भोगा; न्गतान्नरेन्द्रान्वशमन्तकस्य ॥५-४०-१३॥
मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति। तं मुक्तकेशाः करुणं रुदन्त; श्चितामध्ये काष्ठमिव क्षिपन्ति ॥५-४०-१४॥
अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश्च शरीरधातून्। द्वाभ्यामयं सह गच्छत्यमुत्र; पुण्येन पापेन च वेष्ट्यमानः ॥५-४०-१५॥
उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः। अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयङ्कृतम् ॥५-४०-१६॥
अस्माल्लोकादूर्ध्वममुष्य चाधो; महत्तमस्तिष्ठति ह्यन्धकारम्। तद्वै महामोहनमिन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन् ॥५-४०-१७॥
इदं वचः शक्ष्यसि चेद्यथाव; न्निशम्य सर्वं प्रतिपत्तुमेवम्। यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह तेऽस्ति ॥५-४०-१८॥
आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः। तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव ॥५-४०-१९॥
कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्। कृत्वा धृतिमयीं नावं जन्मदुर्गाणि सन्तर ॥५-४०-२०॥
प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम्। कार्याकार्ये पूजयित्वा प्रसाद्य; यः सम्पृच्छेन्न स मुह्येत्कदाचित् ॥५-४०-२१॥
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा। चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥५-४०-२२॥
नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी। ऋतं ब्रुवन्गुरवे कर्म कुर्व; न्न ब्राह्मणश्च्यवते ब्रह्मलोकात् ॥५-४०-२३॥
अधीत्य वेदान्परिसंस्तीर्य चाग्नी; निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च। गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः सङ्ग्रामे क्षत्रियः स्वर्गमेति ॥५-४०-२४॥
वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च; धनैः काले संविभज्याश्रितांश्च। त्रेतापूतं धूममाघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते ॥५-४०-२५॥
ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान्न्यायतः पूजयानः। तुष्टेष्वेतेष्वव्यथो दग्धपाप; स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते ॥५-४०-२६॥
चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध। क्षात्राद्धर्माद्धीयते पाण्डुपुत्र; स्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व ॥५-४०-२७॥
धृतराष्ट्र उवाच॥
एवमेतद्यथा मां त्वमनुशाससि नित्यदा। ममापि च मतिः सौम्य भवत्येवं यथात्थ माम् ॥५-४०-२८॥
सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा। दुर्योधनं समासाद्य पुनर्विपरिवर्तते ॥५-४०-२९॥
न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित्। दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम् ॥५-४०-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.