Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.039
धृतराष्ट्र उवाच॥
अनीश्वरोऽयं पुरुषो भवाभवे; सूत्रप्रोता दारुमयीव योषा। धात्रा तु दिष्टस्य वशे किलायं; तस्माद्वद त्वं श्रवणे धृतोऽहम् ॥५-३९-१॥
विदुर उवाच॥
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन्। लभते बुद्ध्यवज्ञानमवमानं च भारत ॥५-३९-२॥
प्रियो भवति दानेन प्रियवादेन चापरः। मन्त्रं मूलबलेनान्यो यः प्रियः प्रिय एव सः ॥५-३९-३॥
द्वेष्यो न साधुर्भवति न मेधावी न पण्डितः। प्रिये शुभानि कर्माणि द्वेष्ये पापानि भारत ॥५-३९-४॥
न स क्षयो महाराज यः क्षयो वृद्धिमावहेत्। क्षयः स त्विह मन्तव्यो यं लब्ध्वा बहु नाशयेत् ॥५-३९-५॥
समृद्धा गुणतः केचिद्भवन्ति धनतोऽपरे। धनवृद्धान्गुणैर्हीनान्धृतराष्ट्र विवर्जयेत् ॥५-३९-६॥
धृतराष्ट्र उवाच॥
सर्वं त्वमायतीयुक्तं भाषसे प्राज्ञसंमतम्। न चोत्सहे सुतं त्यक्तुं यतो धर्मस्ततो जयः ॥५-३९-७॥
विदुर उवाच॥
स्वभावगुणसम्पन्नो न जातु विनयान्वितः। सुसूक्ष्ममपि भूतानामुपमर्दं प्रयोक्ष्यते ॥५-३९-८॥
परापवादनिरताः परदुःखोदयेषु च। परस्परविरोधे च यतन्ते सततोत्थिताः ॥५-३९-९॥
सदोषं दर्शनं येषां संवासे सुमहद्भयम्। अर्थादाने महान्दोषः प्रदाने च महद्भयम् ॥५-३९-१०॥
ये पापा इति विख्याताः संवासे परिगर्हिताः। युक्ताश्चान्यैर्महादोषैर्ये नरास्तान्विवर्जयेत् ॥५-३९-११॥
निवर्तमाने सौहार्दे प्रीतिर्नीचे प्रणश्यति। या चैव फलनिर्वृत्तिः सौहृदे चैव यत्सुखम् ॥५-३९-१२॥
यतते चापवादाय यत्नमारभते क्षये। अल्पेऽप्यपकृते मोहान्न शान्तिमुपगच्छति ॥५-३९-१३॥
तादृशैः सङ्गतं नीचैर्नृशंसैरकृतात्मभिः। निशाम्य निपुणं बुद्ध्या विद्वान्दूराद्विवर्जयेत् ॥५-३९-१४॥
यो ज्ञातिमनुगृह्णाति दरिद्रं दीनमातुरम्। स पुत्रपशुभिर्वृद्धिं यशश्चाव्ययमश्नुते ॥५-३९-१५॥
ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम्। कुलवृद्धिं च राजेन्द्र तस्मात्साधु समाचर ॥५-३९-१६॥
श्रेयसा योक्ष्यसे राजन्कुर्वाणो ज्ञातिसत्क्रियाम्। विगुणा ह्यपि संरक्ष्या ज्ञातयो भरतर्षभ ॥५-३९-१७॥
किं पुनर्गुणवन्तस्ते त्वत्प्रसादाभिकाङ्क्षिणः। प्रसादं कुरु दीनानां पाण्डवानां विशां पते ॥५-३९-१८॥
दीयन्तां ग्रामकाः केचित्तेषां वृत्त्यर्थमीश्वर। एवं लोके यशःप्राप्तो भविष्यसि नराधिप ॥५-३९-१९॥
वृद्धेन हि त्वया कार्यं पुत्राणां तात रक्षणम्। मया चापि हितं वाच्यं विद्धि मां त्वद्धितैषिणम् ॥५-३९-२०॥
ज्ञातिभिर्विग्रहस्तात न कर्तव्यो भवार्थिना। सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥५-३९-२१॥
सम्भोजनं सङ्कथनं सम्प्रीतिश्च परस्परम्। ज्ञातिभिः सह कार्याणि न विरोधः कथञ्चन ॥५-३९-२२॥
ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च। सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ॥५-३९-२३॥
सुवृत्तो भव राजेन्द्र पाण्डवान्प्रति मानद। अधर्षणीयः शत्रूणां तैर्वृतस्त्वं भविष्यसि ॥५-३९-२४॥
श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति। दिग्धहस्तं मृग इव स एनस्तस्य विन्दति ॥५-३९-२५॥
पश्चादपि नरश्रेष्ठ तव तापो भविष्यति। तान्वा हतान्सुतान्वापि श्रुत्वा तदनुचिन्तय ॥५-३९-२६॥
येन खट्वां समारूढः परितप्येत कर्मणा। आदावेव न तत्कुर्यादध्रुवे जीविते सति ॥५-३९-२७॥
न कश्चिन्नापनयते पुमानन्यत्र भार्गवात्। शेषसम्प्रतिपत्तिस्तु बुद्धिमत्स्वेव तिष्ठति ॥५-३९-२८॥
दुर्योधनेन यद्येतत्पापं तेषु पुरा कृतम्। त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर ॥५-३९-२९॥
तांस्त्वं पदे प्रतिष्ठाप्य लोके विगतकल्मषः। भविष्यसि नरश्रेष्ठ पूजनीयो मनीषिणाम् ॥५-३९-३०॥
सुव्याहृतानि धीराणां फलतः प्रविचिन्त्य यः। अध्यवस्यति कार्येषु चिरं यशसि तिष्ठति ॥५-३९-३१॥
अवृत्तिं विनयो हन्ति हन्त्यनर्थं पराक्रमः। हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥५-३९-३२॥
परिच्छदेन क्षेत्रेण वेश्मना परिचर्यया। परीक्षेत कुलं राजन्भोजनाच्छादनेन च ॥५-३९-३३॥
ययोश्चित्तेन वा चित्तं नैभृतं नैभृतेन वा। समेति प्रज्ञया प्रज्ञा तयोर्मैत्री न जीर्यते ॥५-३९-३४॥
दुर्बुद्धिमकृतप्रज्ञं छन्नं कूपं तृणैरिव। विवर्जयीत मेधावी तस्मिन्मैत्री प्रणश्यति ॥५-३९-३५॥
अवलिप्तेषु मूर्खेषु रौद्रसाहसिकेषु च। तथैवापेतधर्मेषु न मैत्रीमाचरेद्बुधः ॥५-३९-३६॥
कृतज्ञं धार्मिकं सत्यमक्षुद्रं दृढभक्तिकम्। जितेन्द्रियं स्थितं स्थित्यां मित्रमत्यागि चेष्यते ॥५-३९-३७॥
इन्द्रियाणामनुत्सर्गो मृत्युना न विशिष्यते। अत्यर्थं पुनरुत्सर्गः सादयेद्दैवतान्यपि ॥५-३९-३८॥
मार्दवं सर्वभूतानामनसूया क्षमा धृतिः। आयुष्याणि बुधाः प्राहुर्मित्राणां चाविमानना ॥५-३९-३९॥
अपनीतं सुनीतेन योऽर्थं प्रत्यानिनीषते। मतिमास्थाय सुदृढां तदकापुरुषव्रतम् ॥५-३९-४०॥
आयत्यां प्रतिकारज्ञस्तदात्वे दृढनिश्चयः। अतीते कार्यशेषज्ञो नरोऽर्थैर्न प्रहीयते ॥५-३९-४१॥
कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते। तदेवापहरत्येनं तस्मात्कल्याणमाचरेत् ॥५-३९-४२॥
मङ्गलालम्भनं योगः श्रुतमुत्थानमार्जवम्। भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥५-३९-४३॥
अनिर्वेदः श्रियो मूलं दुःखनाशे सुखस्य च। महान्भवत्यनिर्विण्णः सुखं चात्यन्तमश्नुते ॥५-३९-४४॥
नातः श्रीमत्तरं किञ्चिदन्यत्पथ्यतमं तथा। प्रभविष्णोर्यथा तात क्षमा सर्वत्र सर्वदा ॥५-३९-४५॥
क्षमेदशक्तः सर्वस्य शक्तिमान्धर्मकारणात्। अर्थानर्थौ समौ यस्य तस्य नित्यं क्षमा हिता ॥५-३९-४६॥
यत्सुखं सेवमानोऽपि धर्मार्थाभ्यां न हीयते। कामं तदुपसेवेत न मूढव्रतमाचरेत् ॥५-३९-४७॥
दुःखार्तेषु प्रमत्तेषु नास्तिकेष्वलसेषु च। न श्रीर्वसत्यदान्तेषु ये चोत्साहविवर्जिताः ॥५-३९-४८॥
आर्जवेन नरं युक्तमार्जवात्सव्यपत्रपम्। अशक्तिमन्तं मन्यन्तो धर्षयन्ति कुबुद्धयः ॥५-३९-४९॥
अत्यार्यमतिदातारमतिशूरमतिव्रतम्। प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥५-३९-५०॥
अग्निहोत्रफला वेदाः शीलवृत्तफलं श्रुतम्। रतिपुत्रफला दारा दत्तभुक्तफलं धनम् ॥५-३९-५१॥
अधर्मोपार्जितैरर्थैर्यः करोत्यौर्ध्वदेहिकम्। न स तस्य फलं प्रेत्य भुङ्क्तेऽर्थस्य दुरागमात् ॥५-३९-५२॥
कान्तारवनदुर्गेषु कृच्छ्रास्वापत्सु सम्भ्रमे। उद्यतेषु च शस्त्रेषु नास्ति शेषवतां भयम् ॥५-३९-५३॥
उत्थानं संयमो दाक्ष्यमप्रमादो धृतिः स्मृतिः। समीक्ष्य च समारम्भो विद्धि मूलं भवस्य तत् ॥५-३९-५४॥
तपो बलं तापसानां ब्रह्म ब्रह्मविदां बलम्। हिंसा बलमसाधूनां क्षमा गुणवतां बलम् ॥५-३९-५५॥
अष्टौ तान्यव्रतघ्नानि आपो मूलं फलं पयः। हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधम् ॥५-३९-५६॥
न तत्परस्य संदध्यात्प्रतिकूलं यदात्मनः। सङ्ग्रहेणैष धर्मः स्यात्कामादन्यः प्रवर्तते ॥५-३९-५७॥
अक्रोधेन जयेत्क्रोधमसाधुं साधुना जयेत्। जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥५-३९-५८॥
स्त्रीधूर्तकेऽलसे भीरौ चण्डे पुरुषमानिनि। चौरे कृतघ्ने विश्वासो न कार्यो न च नास्तिके ॥५-३९-५९॥
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः। चत्वारि सम्प्रवर्धन्ते कीर्तिरायुर्यशोबलम् ॥५-३९-६०॥
अतिक्लेशेन येऽर्थाः स्युर्धर्मस्यातिक्रमेण च। अरेर्वा प्रणिपातेन मा स्म तेषु मनः कृथाः ॥५-३९-६१॥
अविद्यः पुरुषः शोच्यः शोच्यं मिथुनमप्रजम्। निराहाराः प्रजाः शोच्याः शोच्यं राष्ट्रमराजकम् ॥५-३९-६२॥
अध्वा जरा देहवतां पर्वतानां जलं जरा। असम्भोगो जरा स्त्रीणां वाक्षल्यं मनसो जरा ॥५-३९-६३॥
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम्। कौतूहलमला साध्वी विप्रवासमलाः स्त्रियः ॥५-३९-६४॥
सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु। ज्ञेयं त्रपुमलं सीसं सीसस्यापि मलं मलम् ॥५-३९-६५॥
न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत्। नेन्धनेन जयेदग्निं न पानेन सुरां जयेत् ॥५-३९-६६॥
यस्य दानजितं मित्रममित्रा युधि निर्जिताः। अन्नपानजिता दाराः सफलं तस्य जीवितम् ॥५-३९-६७॥
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा। धृतराष्ट्रं विमुञ्चेच्छां न कथञ्चिन्न जीव्यते ॥५-३९-६८॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥५-३९-६९॥
राजन्भूयो ब्रवीमि त्वां पुत्रेषु सममाचर। समता यदि ते राजन्स्वेषु पाण्डुसुतेषु च ॥५-३९-७०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.