05.041
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
anuktaṁ yadi te kiñcidvācā vidura vidyate। tanme śuśrūṣave brūhi vicitrāṇi hi bhāṣase ॥5-41-1॥
If there is anything you have not yet spoken, O Vidura, please tell me, as I am eager to listen, for you indeed speak of wonderful things.
vidura uvāca॥
Vidura spoke:
dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ। sanatsu-jātaḥ provāca mṛtyur-nāstīti bhārata ॥5-41-2॥
Sanatsujata, the eternal sage, told Dhritarashtra, "O Bharata, there is no such thing as death."
sa te guhyān prakāśāṃś ca sarvān hṛdaya-saṃśrayān। pravakṣyati mahārāja sarva-buddhimatāṃ varaḥ ॥5-41-3॥
O great king, the best among all the wise, will reveal to you all the secrets and manifestations residing in the heart.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
kiṁ tvaṁ na veda tadbhūyo yanme brūyātsanātanaḥ। tvameva vidura brūhi prajñāśeṣo'sti cettava ॥5-41-4॥
Vidura, if there is any wisdom left in you, tell me what you do not know, which the eternal would say to me again.
vidura uvāca॥
Vidura spoke:
śūdrayonāvahaṃ jāto nāto'nyadvaktumutsahe। kumārasya tu yā buddhirveda tāṃ śāśvatīmaham ॥5-41-5॥
I was born in the womb of a Shudra and cannot say anything else. However, I am aware of the prince's eternal wisdom.
brāhmīṃ hi yonimāpannaḥ suguḥyamapi yo vadet। na tena garhyo devānāṃ tasmādetadbravīmi te ॥5-41-6॥
Indeed, one who has attained the Brahminical origin and speaks even of very secret things is not considered blameworthy by the gods; therefore, I convey this to you.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
bravīhi vidura tvaṃ me purāṇaṃ taṃ sanātanam। kathametena dehena syādihaiva samāgamaḥ ॥5-41-7॥
Vidura, please tell me about that ancient and eternal knowledge. How can there be a meeting here with this body?
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
cintayāmāsa vidurastamṛṣiṃ saṃśitavratam। sa ca taccintitaṃ jñātvā darśayāmāsa bhārata ॥5-41-8॥
Vidura contemplated the sage with firm vows, and the sage, aware of Vidura's thoughts, revealed himself, O Bharata.
sa caiṇaṃ pratijagrāha vidhidṛṣṭena karmaṇā। sukhopaviṣṭaṃ viśrāntamathainaṃ viduro'bravīt ॥5-41-9॥
He accepted the offering according to the prescribed rituals. Then Vidura spoke to him, who was seated comfortably and had taken rest.
bhagavansaṃśayaḥ kaściddhṛtarāṣṭrasya mānase। yo na śakyo mayā vaktuṃ tamasmai vaktumarhasi ॥5-41-10॥
O Lord, there is a doubt in Dhritarashtra's mind that I cannot express. You should convey it to him.
yaṁ śrutvāyaṁ manuṣyendraḥ sukhaduḥkhātigo bhavet ॥5-41-10॥
Upon hearing this, the king transcends the dualities of pleasure and pain.
lābhālābhau priyadveṣyau yathainaṃ na jarāntakau। viṣaheranbhayāmarṣau kṣutpipāse madodbhavau ॥5-41-11॥
Just as old age and death do not affect a person, one should similarly endure gain and loss, the pleasant and unpleasant, fear and anger, hunger and thirst, all of which arise from pride.
aratiścaiva tandrī ca kāmakrodhau kṣayodayau ॥5-41-11॥
Discontent and laziness, as well as desire and anger, lead to both decline and rise.