05.043
धृतराष्ट्र उवाच॥
ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः। पापानि कुर्वन्पापेन लिप्यते न स लिप्यते ॥५-४३-१॥
सनत्सुजात उवाच॥
नैनं सामान्यृचो वापि न यजूंषि विचक्षण। त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥५-४३-२॥
न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम्। नीडं शकुन्ता इव जातपक्षा; श्छन्दांस्येनं प्रजहत्यन्तकाले ॥५-४३-३॥
धृतराष्ट्र उवाच॥
न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण। अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥५-४३-४॥
सनत्सुजात उवाच॥
अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते। ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः ॥५-४३-५॥
धृतराष्ट्र उवाच॥
कथं समृद्धमप्यृद्धं तपो भवति केवलम्। सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥५-४३-६॥
सनत्सुजात उवाच॥
क्रोधादयो द्वादश यस्य दोषा; स्तथा नृशंसादि षडत्र राजन्। धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम् ॥५-४३-७॥
क्रोधः कामो लोभमोहौ विवित्सा; कृपासूया मानशोकौ स्पृहा च। ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण ॥५-४३-८॥
एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते। लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ॥५-४३-९॥
विकत्थनः स्पृहयालुर्मनस्वी; बिभ्रत्कोपं चपलोऽरक्षणश्च। एते प्राप्ताः षण्नरान्पापधर्मा; न्प्रकुर्वते नोत सन्तः सुदुर्गे ॥५-४३-१०॥
सम्भोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽबलीयान्। वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः ॥५-४३-११॥
धर्मश्च सत्यं च दमस्तपश्च; अमात्सर्यं ह्रीस्तितिक्षानसूया। यज्ञश्च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य ॥५-४३-१२॥
यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात्। त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः ॥५-४३-१३॥
दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्। तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥५-४३-१४॥
दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते। अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥५-४३-१५॥
क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च। मत्सरश्च विवित्सा च परितापस्तथा रतिः ॥५-४३-१६॥
अपस्मारः सातिवादस्तथा सम्भावनात्मनि। एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते ॥५-४३-१७॥
श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति। अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति ॥५-४३-१८॥
इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत्। अर्हते याचमानाय प्रदेयं तद्वचो भवेत् अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः ॥५-४३-१९॥
त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः। न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा ॥ सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥५-४३-२०॥
अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत्। इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत ॥ अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत् ॥५-४३-२१॥
दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम्। एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि ॥५-४३-२२॥
धृतराष्ट्र उवाच॥
आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः। तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ॥५-४३-२३॥
द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे। तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम् ॥५-४३-२४॥
सनत्सुजात उवाच॥
एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन्। सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते ॥५-४३-२५॥
दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते। सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् ॥५-४३-२६॥
ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात्। मनसान्यस्य भवति वाचान्यस्योत कर्मणा ॥ सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥५-४३-२७॥
अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत्। नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥ ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः ॥५-४३-२८॥
विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम्। तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम् ॥ य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥५-४३-२९॥
छन्दांसि नाम क्षत्रिय तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः। छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम् ॥५-४३-३०॥
न वेदानां वेदिता कश्चिदस्ति; कश्चिद्वेदान्बुध्यते वापि राजन्। यो वेद वेदान्न स वेद वेद्यं; सत्ये स्थितो यस्तु स वेद वेद्यम् ॥५-४३-३१॥
अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम्। यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान् ॥५-४३-३२॥
तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम्। नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथञ्चन ॥५-४३-३३॥
तूष्णीम्भूत उपासीत न चेष्टेन्मनसा अपि। अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम् ॥५-४३-३४॥
मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः। अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥५-४३-३५॥
सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते। प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः ॥५-४३-३६॥
सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय। वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥५-४३-३७॥