Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.044
धृतराष्ट्र उवाच॥
सनत्सुजात यदिमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम्। परां हि कामेषु सुदुर्लभां कथां; तद्ब्रूहि मे वाक्यमेतत्कुमार ॥५-४४-१॥
सनत्सुजात उवाच॥
नैतद्ब्रह्म त्वरमाणेन लभ्यं; यन्मां पृच्छस्यभिहृष्यस्यतीव। अव्यक्तविद्यामभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् ॥५-४४-२॥
धृतराष्ट्र उवाच॥
अव्यक्तविद्यामिति यत्सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्। अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यममृतत्वं लभेत ॥५-४४-३॥
सनत्सुजात उवाच॥
येऽस्मिँल्लोके विजयन्तीह कामा; न्ब्राह्मीं स्थितिमनुतितिक्षमाणाः। त आत्मानं निर्हरन्तीह देहा; न्मुञ्जादिषीकामिव सत्त्वसंस्थाः ॥५-४४-४॥
शरीरमेतौ कुरुतः पिता माता च भारत। आचार्यशास्ता या जातिः सा सत्या साजरामरा ॥५-४४-५॥
आचार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति। इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम् ॥५-४४-६॥
य आवृणोत्यवितथेन कर्णा; वृतं कुर्वन्नमृतं सम्प्रयच्छन्। तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन् ॥५-४४-७॥
गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्यायमिच्छेच्छुचिरप्रमत्तः। मानं न कुर्यान्न दधीत रोष; मेष प्रथमो ब्रह्मचर्यस्य पादः ॥५-४४-८॥
आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि। कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥५-४४-९॥
समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत्। यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते ॥५-४४-१०॥
नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि। इतीव मन्येत न भाषयेत; स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥५-४४-११॥
एवं वसन्तं यदुपप्लवेद्धन; माचार्याय तदनुप्रयच्छेत्। सतां वृत्तिं बहुगुणामेवमेति; गुरोः पुत्रे भवति च वृत्तिरेषा ॥५-४४-१२॥
एवं वसन्सर्वतो वर्धतीह; बहून्पुत्राँल्लभते च प्रतिष्ठाम्। वर्षन्ति चास्मै प्रदिशो दिशश्च; वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च ॥५-४४-१३॥
एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन्। ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥५-४४-१४॥
गन्धर्वाणामनेनैव रूपमप्सरसामभूत्। एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते ॥५-४४-१५॥
य आशयेत्पाटयेच्चापि राज; न्सर्वं शरीरं तपसा तप्यमानः। एतेनासौ बाल्यमत्येति विद्वा; न्मृत्युं तथा रोधयत्यन्तकाले ॥५-४४-१६॥
अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ्जनाः कर्मणा निर्मितेन। ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते ॥५-४४-१७॥
धृतराष्ट्र उवाच॥
आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा। तद्ब्राह्मणः पश्यति योऽत्र विद्वा; न्कथंरूपं तदमृतमक्षरं पदम् ॥५-४४-१८॥
सनत्सुजात उवाच॥
नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमायसमर्कवर्णम्। न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं बिभर्ति ॥५-४४-१९॥
न तारकासु न च विद्युदाश्रितं; न चाभ्रेषु दृश्यते रूपमस्य। न चापि वायौ न च देवतासु; न तच्चन्द्रे दृश्यते नोत सूर्ये ॥५-४४-२०॥
नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न चैव दृश्यत्यमलेषु सामसु। रथन्तरे बार्हते चापि राज; न्महाव्रते नैव दृश्येद्ध्रुवं तत् ॥५-४४-२१॥
अपारणीयं तमसः परस्ता; त्तदन्तकोऽप्येति विनाशकाले। अणीयरूपं क्षुरधारया त; न्महच्च रूपं त्वपि पर्वतेभ्यः ॥५-४४-२२॥
सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः। भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ॥५-४४-२३॥
अनामयं तन्महदुद्यतं यशो; वाचो विकारान्कवयो वदन्ति। तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति ॥५-४४-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.