05.045
सनत्सुजात उवाच॥
Sanatsujata spoke:
यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः। तद्वै देवा उपासन्ते यस्मादर्को विराजते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१॥
The bright and great light, shining with immense glory, is worshipped by the gods, for it is from this that the sun derives its radiance. Yogis perceive this as the eternal divine presence.
शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते। तच्छुक्रं ज्योतिषां मध्येऽतप्तं तपति तापनम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-२॥
From Venus, the Absolute arises and grows by Venus. That Venus, amidst the lights, remains unheated yet heats others. Yogis perceive that eternal blessed one.
आपोऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियातेऽन्तरिक्षे। स सध्रीचीः स विषूचीर्वसाना; उभे बिभर्ति पृथिवीं दिवं च ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-३॥
The waters, then from the waters, in the midst of the ocean, both gods have taken refuge in the sky. He, aligned and opposite, wearing, supports both the earth and the heaven. Yogis see him, the eternal blessed one.
उभौ च देवौ पृथिवीं दिवं च; दिशश्च शुक्रं भुवनं बिभर्ति। तस्माद्दिशः सरितश्च स्रवन्ति; तस्मात्समुद्रा विहिता महान्तः योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-४॥
Both gods uphold the earth and the heavens, along with the directions and the bright world. Consequently, the directions and rivers flow, and the great oceans are established. Yogis perceive him as the blessed eternal one.
चक्रे रथस्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः। केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-५॥
In the wheel of the chariot stands Dhruva, known for his imperishable deeds. Horses carry the divine, ageless figure with a banner in the sky. Yogis perceive this eternal and blessed presence.
न सादृश्ये तिष्ठति रूपमस्य; न चक्षुषा पश्यति कश्चिदेनम्। मनीषयाथो मनसा हृदा च; य एवं विदुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-६॥
The true form of the divine cannot be perceived by the eyes or through likeness. It is through understanding, mind, and heart that one knows and becomes immortal. The yogis perceive the eternal divine.
द्वादशपूगां सरितं देवरक्षितम्। मधु ईशन्तस्तदा सञ्चरन्ति घोरम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-७॥
The twelve groups of yogis move through the terrible river protected by the gods, and then the rulers perceive the eternal divine presence as sweet as honey.
तदर्धमासं पिबति सञ्चित्य भ्रमरो मधु। ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-८॥
The bee collects and drinks honey for half a month. The lord has created offerings within all beings. The yogis perceive the eternal and blessed one.
हिरण्यपर्णमश्वत्थमभिपत्य अपक्षकाः। ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-९॥
The wingless ones, having approached the golden-leaved fig tree, transform into birds and fly as directed. The yogis perceive the eternal and blessed one.
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे। हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१०॥
From the infinite, infinite manifestations arise; when infinite manifestations are removed from the infinite, the infinite still remains. The yogis perceive that eternal divine presence.
तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा। तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥५-४५-११॥
Therefore, indeed, the wind came from that and is always engaged in it. From that, both fire and moon, and in that, the life force is spread.
सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः। योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१२॥
All should indeed know that we are unable to express it. The yogis perceive the eternal blessed one.
अपानं गिरति प्राणः प्राणं गिरति चन्द्रमाः। आदित्यो गिरते चन्द्रमादित्यं गिरते परः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१३॥
The yogis perceive the eternal divine, who is beyond the sun and moon, and controls the life force and breath.
एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन्। तं चेत्सततमृत्विजं न मृत्युर्नामृतं भवेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१४॥
A swan, while uttering, does not lift one foot from the water. If he is always considered a priest, he becomes neither mortal nor immortal. The yogis perceive him as the eternal divine being.
एवं देवो महात्मा स पावकं पुरुषो गिरन्। यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१५॥
Thus, the great soul, the god, who utters the fire, is the man. Whoever indeed knows that man, his soul does not perish here. Yogis perceive that divine eternal being.
यः सहस्रं सहस्राणां पक्षान्सन्तत्य सम्पतेत्। मध्यमे मध्य आगच्छेदपि चेत्स्यान्मनोजवः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१६॥
The yogis perceive the eternal divine, who, with the speed of mind, continuously flies with thousands of wings, even if he arrives at the center in the middle.
न दर्शने तिष्ठति रूपमस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः। हितो मनीषी मनसाभिपश्ये; द्ये तं श्रयेयुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१७॥
The form of the divine is not visible to the ordinary sight; only those with pure essence can perceive it. The wise should contemplate it with their mind, and in doing so, they find refuge and become immortal. Yogis clearly see the eternal divine being.
गूहन्ति सर्पा इव गह्वराणि; स्वशिक्षया स्वेन वृत्तेन मर्त्याः। तेषु प्रमुह्यन्ति जना विमूढा; यथाध्वानं मोहयन्ते भयाय ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१८॥
Serpents, like caves, conceal themselves; mortals, through their own discipline and conduct, become deluded and confused. People are misled as the path leads to fear. However, yogis perceive the eternal divine.
सदा सदासत्कृतः स्यान्न मृत्युरमृतं कुतः। सत्यानृते सत्यसमानबन्धने; सतश्च योनिरसतश्चैक एव ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-१९॥
Always honored by both the good and the bad, how can death be immortality? In the bond of truth and untruth, the source of both the real and the unreal is indeed one. The yogis perceive him as the eternal divine.
न साधुना नोत असाधुना वा; समानमेतद्दृश्यते मानुषेषु। समानमेतदमृतस्य विद्या; देवंयुक्तो मधु तद्वै परीप्सेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-२०॥
Neither the good nor the wicked can claim exclusivity over this knowledge; it is equally accessible to all men. This knowledge of immortality, when endowed with divinity, becomes the nectar that one should indeed desire. Yogis perceive him as the eternal blessed one.
नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतमग्निहोत्रम्। मनो ब्राह्मीं लघुतामादधीत; प्रज्ञानमस्य नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥५-४५-२१॥
Excessive words do not disturb his heart; neither does the lack of learning or unoffered sacrificial fire. The mind should achieve divine lightness, and the wise ones gain the name of wisdom. Yogis perceive him as the blessed eternal being.
एवं यः सर्वभूतेषु आत्मानमनुपश्यति। अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् ॥५-४५-२२॥
Thus, one who perceives the self in all beings, even in diverse situations, what is there for him to grieve beyond that? (5-45-22)
यथोदपाने महति सर्वतः सम्प्लुतोदके। एवं सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥५-४५-२३॥
Just as a great well flooded with water serves all purposes, so do all the Vedas serve the Brahmana who knows.
अङ्गुष्ठमात्रः पुरुषो महात्मा; न दृश्यतेऽसौ हृदये निविष्टः। अजश्चरो दिवारात्रमतन्द्रितश्च; स तं मत्वा कविरास्ते प्रसन्नः ॥५-४५-२४॥
The great soul, though of the size of a thumb, is not visible as he resides in the heart. He is unborn and moves tirelessly day and night. Knowing him, the sage remains content and at peace.
अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः। आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥५-४५-२५॥
I am truly your mother, father, and son once more. I am also the essence of everything, encompassing both what exists and what does not.
पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत। ममैव यूयमात्मस्था न मे यूयं न वोऽप्यहम् ॥५-४५-२६॥
I am the grandfather, the ancient one, the father, and the son, O Bharata. You are only situated within yourself; you are not mine, nor am I yours.
आत्मैव स्थानं मम जन्म चात्मा; वेदप्रोक्तोऽहमजरप्रतिष्ठः। अणोरणीयान्सुमनाः सर्वभूतेषु जागृमि। पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥५-४५-२८॥
The self is truly my foundation and origin; I am proclaimed by the Veda as eternal and steadfast. Subtler than the subtlest, with a clear mind, I am awake in all creatures. They recognize the father of all beings situated in the lotus.