Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.046
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
एवं सनत्सुजातेन विदुरेण च धीमता। सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी ॥५-४६-१॥
Thus, the night passed as Sanatsujata and the wise Vidura spoke together with the king.
तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते। सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया ॥५-४६-२॥
During that night, as dawn broke, all the kings, filled with joy, entered the assembly with the intention of meeting the charioteer.
शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्। धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम् ॥५-४६-३॥
Upon hearing the wise and meaningful words of the sons of Pṛthā, everyone, led by Dhṛtarāṣṭra, proceeded to the auspicious royal court.
सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्। चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ॥५-४६-४॥
The place, pure as nectar and vast, adorned with golden courtyards, shines like moonlight, is beautiful, and is sprinkled with the purest water.
रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि। अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः ॥५-४६-५॥
The area was beautifully adorned with seats made of gold, wood, and polished marble, all well-arranged with upper coverings.
भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः। अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ॥५-४६-६॥
Bhishma, Drona, Kripa, Shalya, Kritavarma, Jayadratha, Ashwatthama, Vikarna, Somadatta, and Bahlika are present.
विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः। सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ ॥ धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम् ॥५-४६-७॥
Vidura, known for his great wisdom, and Yuyutsu, a formidable chariot-warrior, along with all the heroic kings, entered the auspicious assembly, led by Dhritarashtra, O best of the Bharatas.
दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः। दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः ॥५-४६-८॥
Duhshasana, Citrasena, Shakuni, Saubala, Durmukha, Duhsaha, Karna, Uluka, and Vivimshati were present.
कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्। विविशुस्तां सभां राजन्सुराः शक्रसदो यथा ॥५-४६-९॥
The Kuru king, Duryodhana, who was impatient, was placed at the forefront as they entered the assembly, just as the gods enter the assembly of Indra, O king.
आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः। शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा ॥५-४६-१०॥
Then, O king, the assembly, entered by heroes with club-like arms, shone like a mountain cave filled with lions.
ते प्रविश्य महेष्वासाः सभां समितिशोभनाः। आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ॥५-४६-११॥
The great archers entered the assembly, which was splendidly adorned, and took their seats, which were as radiant as the sun.
आसनस्थेषु सर्वेषु तेषु राजसु भारत। द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम् ॥५-४६-१२॥
O Bharata, the doorkeeper informed all the seated kings that Suta's son has arrived.
अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति। दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः ॥५-४६-१३॥
The chariot that went towards the Pandavas is returning. Our messenger has swiftly arrived with Sindhu horses and skilled drivers.
उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली। प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः ॥५-४६-१४॥
Kundali quickly approached, jumped down from the chariot, and entered the assembly filled with noble kings and great souls.
सञ्जय उवाच॥
Sanjaya said:
प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः। यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः ॥५-४६-१५॥
I have reached the Pāṇḍavas; go and inform the Kauravas that just as we greet all the Kurus, the Pāṇḍavas do the same.
अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्। यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः ॥५-४६-१६॥
The sons of Pritha greeted the elders and peers with respect as they would their equals, and addressed the younger ones appropriately according to their age.
यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः। अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः ॥५-४६-१७॥
As I was previously instructed by Dhritarashtra, I went and conveyed to the Pandavas, 'Understand this, O kings.'

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.