05.061
vaiśampāyana uvāca॥
Vaishampayana said:
tathā tu pṛcchantamatīva pārthā; nvaititravīryaṃ tamacintayitvā. uvāca karṇo dhṛtarāṣṭraputraṃ; praharṣayansaṃsadi kauravāṇām ॥5-61-1॥
Thus, the sons of Pṛthā, despite being extremely inquisitive, did not consider Vichitravirya. Karṇa, in the assembly of the Kauravas, spoke to the son of Dhritarashtra, bringing joy to them.
mithyā pratijñāya mayā yadastraṃ; rāmāddhṛtaṃ brahmapuraṃ purastāt। vijñāya tenāsmi tadaivamukta; stavāntakāle'pratibhāsyatīti ॥5-61-2॥
Having falsely promised, I took the weapon from Rāma, which was known to him, and he told me then itself that it would not appear at the end of the praise.
mahāparādhe hyapi saṁnatena; maharṣiṇāhaṁ guruṇā ca śaptaḥ। śaktaḥ pradagdhuṁ hyapi tigmatejāḥ; sasāgarāmapyavaniṁ maharṣiḥ ॥5-61-3॥
Even in great offense, I was cursed by the great sage and teacher, though I am capable of burning the earth with the oceans with my sharp brilliance.
prasāditaṃ hyasya mayā mano'bhū; cchuśrūṣayā svena ca pauruṣeṇa। tatastadastraṃ mama sāvaśeṣaṃ; tasmātsamartho'smi mamaiṣa bhāraḥ ॥5-61-4॥
"Indeed, I have pleased his mind through my service and own effort. Therefore, I am capable of bearing this remaining burden of my weapon."
nimeṣamātraṃ tamṛṣiprasāda; mavāpya pāñcālakarūṣamatsyān। nihatya pārthāṃśca saputrapautrām̐; llokānahaṃ śastrajitānprapatsye ॥5-61-5॥
In a moment, by the sage's grace, I will conquer the Panchalas, Karushas, and Matsyas, and after defeating the sons of Pritha along with their sons and grandsons, I shall reach the worlds won through warfare.
pitāmahastiṣṭhatu te samīpe; droṇaśca sarve ca narendramukhyāḥ। yathāpradhānena balena yātvā; pārthān haniṣyāmi mama eṣa bhāraḥ ॥5-61-6॥
Let the grandfather stay near you; Drona and all the chief kings. With the main force, I will go and kill the sons of Pritha; this is my responsibility.
evaṃ bruvāṇaṃ tamuvāca bhīṣmaḥ; kiṃ katthase kālaparītabuddhe। na karṇa jānāsi yathā pradhāne; hate hatāḥ syurdhṛtarāṣṭraputrāḥ ॥5-61-7॥
Bhishma addressed him, questioning his boasting nature, and pointed out that if Karna were to be slain in battle, it would lead to the downfall of Dhritarashtra's sons.
yatkhāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇadvitīyena dhanañjayena। śrutvaiva tatkarma niyantumātmā; śakyastvayā vai saha bāndhavena ॥5-61-8॥
The burning of the Khandava forest was accomplished by Arjuna with Krishna's assistance. Upon hearing of this deed, you are capable of self-control with the help of a relative.
yāṃ cāpi śaktiṃ tridaśādhipaste; dadau mahātmā bhagavānmahendraḥ। bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena ॥5-61-9॥
The weapon given to you by Indra, the lord of the gods, will be seen destroyed, reduced to ashes, and shattered by the discus of Keshava.
yaste śaraḥ sarpamukho vibhāti; sadāgryamālyairmahitaḥ prayatnāt। sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam ॥5-61-10॥
Your serpent-faced arrow, always adorned with excellent garlands, shines with effort. Struck by the sons of Pandu with a multitude of arrows, it will lead you, Karna, to destruction.
bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ। yastvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe ॥5-61-11॥
Vāsudeva, the protector of the crowned one, is the slayer of Bāṇa, Bhūma, and Karṇa. He is also the destroyer of your kind and the great ones in the fierce and deep battle.
karṇa uvāca॥
Karna spoke:
asaṁśayaṁ vṛṣṇipatiryathokta; stathā ca bhūyaśca tato mahātmā। ahaṁ yaduktaḥ paruṣaṁ tu kiṁ ci; tpitāmahastasya phalaṁ śṛṇotu ॥5-61-12॥
Without a doubt, the lord of the Vṛṣṇis, as mentioned, and again, then the great soul. I, whatever harsh words were said, let the grandfather hear the result of that.
nyasyāmi śastrāṇi na jātu saṅkhye; pitāmaho drakṣyati māṃ sabhāyām। tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ ॥5-61-13॥
I will never lay down my weapons in battle; my grandfather will see me in the assembly. However, when you are pacified, all the kings on earth will witness my power.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
ityevamuktvā sa mahādhanuṣmā; nhitvā sabhāṃ svaṃ bhavanaṃ jagāma। bhīṣmastu duryodhanameva rāj; namadhye kurūṇāṃ prahasannuvāca ॥5-61-14॥
After speaking thus, the great archer placed his assembly and went to his palace. Meanwhile, Bhishma, with a smile, addressed King Duryodhana amidst the Kurus.
satyapratijñaḥ kila sūtaputra; stathā sa bhāraṃ viṣaheta kasmāt। vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt ॥5-61-15॥
Indeed, the son of a charioteer, truthful to his promise, could bear the burden. Why? By countering the formation and piercing the heads, witness the destruction of the world caused by Bhimasena.
āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca। ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaścāyutaśaśca yodhān ॥5-61-16॥
In the regions of Avanti, Kalinga, and Jayadratha, where Vedidhvaja stands in Bahlika, I will always slay the enemies, thousands upon thousands of warriors.
yadaiva rāme bhagavatyanindye; brahma bruvāṇaḥ kṛtavāṃstadastram। tadaiva dharmaśca tapaśca naṣṭaṃ; vaikartanasya adhamapūruṣasya ॥5-61-17॥
When Brahma spoke and created the weapon in the divine and blameless Rāma, it led to the destruction of righteousness and penance of the lowly Vaikartana.
athoktavākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe। vaicitravīryasya suto'lpabuddhi; rduryodhanaḥ śāntanavaṃ babhāṣe ॥5-61-18॥
Then, after Bhishma had spoken to the king and laid down his weapons, and Karna had left, Duryodhana, the not-so-wise son of Vicitravirya, addressed Santanu's descendant.