05.060
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
pituretadvacaḥ śrutvā dhārtarāṣṭro'tyamarṣaṇaḥ। ādhāya vipulaṃ krodhaṃ punarevedamabravīt ॥5-60-1॥
Upon hearing his father's words, Dhritarashtra's son, filled with intense anger, spoke again with great fury.
aśakyā devasacivāḥ pārthāḥ syuriti yadbhavān। manyate tadbhayaṃ vyetu bhavato rājasattama ॥5-60-2॥
You think that the sons of Pritha, who are like the ministers of the gods, are impossible to defeat. Let go of that fear, O best of kings.
akāmadveṣasaṃyogāddrohāllobhācca bhārata। upekṣayā ca bhāvānāṃ devā devatvamāpnuvan ॥5-60-3॥
O Bhārata, the gods attained divinity by being free from desire, hatred, association, malice, greed, and by neglecting beings.
iti dvaipāyano vyāso nāradaśca mahātapāḥ। jāmadagnyaśca rāmo naḥ kathāmakathayatpurā ॥5-60-4॥
In ancient times, the sages Dvaipayana Vyasa, Narada, and Jamadagnya Rama narrated this story to us.
naiva mānuṣavaddevāḥ pravartante kadācana। kāmāllobhādanukrośāddveṣācca bharatarṣabha ॥5-60-5॥
O best of the Bharatas, the gods do not behave like humans at any time, driven by desire, greed, compassion, or hatred.
yadi hy agniś ca vāyuś ca dharma indro'śvināv api। kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ ॥5-60-6॥
If even the elements like fire and wind, along with dharma, Indra, and the Ashvins, were to act under the influence of desire, the sons of Pritha would not encounter sorrow.
tasmānna bhavatā cintā kāryaiṣā syātkadācana। daiveṣvapekṣakā hyete śaśvadbhāveṣu bhārata ॥5-60-7॥
Therefore, O Bharata, you should never worry, as these situations are always dependent on divine matters.
atha cet kāmasaṁyogād dveṣāl lobhāc ca lakṣyate। deveṣu devaprāmāṇyaṁ naiva tad vikramiṣyati ॥5-60-8॥
Now, if it is observed that due to desire, hatred, and greed, the authority of the gods is questioned, it will not overpower that authority among the gods.
mayābhimantritaḥ śaśvajjātavedāḥ praśaṁsati। didhakṣuḥ sakalāṁllokānparikṣipya samantataḥ ॥5-60-9॥
Agni, enchanted by me, eternally praises and desires to consume all worlds, encircling them from every direction.
yadvā paramakaṁ tejo yena yuktā divaukasaḥ। mamāpyanupamaṁ bhūyo devebhyo viddhi bhārata ॥5-60-10॥
Know, O Bhārata, that my splendor is supreme and incomparable, even greater than that of the gods, by which they are endowed.
pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca। lokasya paśyato rājansthāpayāmyabhimantraṇāt ॥5-60-11॥
O king, while the world watches, I establish the shattered earth and mountain peaks by incantation.
cetanācetanasyāsya jaṅgamasthāvarasya ca। vināśāya samutpannaṃ mahāghoraṃ mahāsvanam ॥5-60-12॥
A very terrible and great sound has arisen to destroy all that is conscious and unconscious, moving and immovable.
aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ। jagataḥ paśyato'bhīkṣṇaṃ bhūtānāmanukampayā ॥5-60-13॥
I constantly pacify the stone-rain and wind here, frequently observing the world out of compassion for all beings.
stambhitāsvapsu gacchanti mayā rathapadātayaḥ। devāsurāṇāṃ bhāvānāmaham ekaḥ pravartitā ॥5-60-14॥
In the halted waters, the chariots and foot soldiers proceed by my command; I alone am the initiator of the beings of gods and demons.
akṣauhiṇībhiryāndeśānyāmi kāryeṇa kenacit। tatrāpo me pravartante yatra yatrābhikāmaye ॥5-60-15॥
I travel with armies to various regions for certain purposes. There, my waters flow wherever I wish.
bhayāni viṣaye rājanvyālādīni na santi me। mattaḥ suptāni bhūtāni na hiṁsanti bhayaṅkarāḥ ॥5-60-16॥
O king, in my domain, there are no fearful things like serpents and others. Even when I am asleep, creatures do not harm the fearsome ones.
nikāmavarṣī parjanyo rājānviṣayavāsinām। dharmiṣṭhāśca prajāḥ sarvā ītayaśca na santi me ॥5-60-17॥
O king, the rain god showers abundant rain upon the subjects. All the people are righteous, and there are no calamities affecting me.
aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā। dharmaścaiva mayā dviṣṭānnotsahante'bhirakṣitum ॥5-60-18॥
The Ashvins, along with Vayu, Agni, and the Maruts, who are the slayers of Vritra, and dharma itself, cannot protect those whom I despise.
yadi hyete samarthāḥ syurmaddviṣastrātumojasā। na sma trayodaśa samāḥ pārthā duḥkhamavāpnuyuḥ ॥5-60-19॥
If these people were truly capable, my enemies, the Pārthas, would not have endured suffering for thirteen years.
naiva devā na gandharvā nāsurā na ca rākṣasāḥ। śaktāstrātuṃ mayā dviṣṭaṃ satyametadbravīmi te ॥5-60-20॥
Neither gods, celestial beings, demons, nor ogres can protect against what I despise. This is the truth I tell you.
yadabhidhyāmyahaṃ śaśvacchubhaṃ vā yadi vāśubham। naitadvipannapūrvaṃ me mitreṣvariṣu cobhayoḥ ॥5-60-21॥
Whatever I always contemplate, whether it is auspicious or inauspicious, such a situation has never occurred to me before, neither among friends nor among enemies, in both contexts.
bhaviṣyatīdamiti vā yadbravīmi parantapa। nānyathā bhūtapūrvaṃ tatsatyavāgiti māṃ viduḥ ॥5-60-22॥
O scorcher of foes, whatever I declare, "This will be," has never been otherwise before; they know me as one who speaks the truth.
lokasākṣikametanme māhātmyaṃ dikṣu viśrutam। āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa ॥5-60-23॥
This greatness of mine is known throughout the world and is famous everywhere. I have spoken this to you, O king, for your reassurance, not out of pride.
na hyahaṁ ślāghano rājanbhūtapūrvaḥ kadācana। asadācaritaṁ hyetadyadātmānaṁ praśaṁsati ॥5-60-24॥
I have never been boastful, O king, at any time in the past. It is indeed improper conduct for one to praise oneself.
pāṇḍavāṃścaiva matsyāṃśca pāñcālānkekayaiḥ saha। sātyakiṃ vāsudevaṃ ca śrotāsi vijitānmaya ॥5-60-25॥
You hear that the Pandavas, Matsyas, Panchalas, along with the Kekayas, Satyaki, and Vasudeva, have been conquered by me.
saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ। tathaiva te vinaṅkṣyanti māmāsādya sahānvayāḥ ॥5-60-26॥
Just as rivers completely disappear upon reaching the ocean, they too, along with their followers, will meet their end upon reaching me.
parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi। parā vidyā paro yogo mama tebhyo viśiṣyate ॥5-60-27॥
The supreme intellect, brilliance, and strength reside in me. My supreme knowledge and yoga surpass them.
pitāmahaśca droṇaśca kṛpaḥ śalyaḥ śalastathā। astreṣu yatprajānanti sarvaṃ tanmayi vidyate ॥5-60-28॥
The knowledge of weapons that Grandfather, Drona, Kripa, Shalya, and Shala possess, all of it exists within me.
ityuktvā sañjayaṃ bhūyaḥ paryapṛcchata bhārata। jñātvā yuyutsuḥ kāryāṇi prāptakālamariṃdama ॥5-60-29॥
Having addressed Sañjaya once more, the descendant of Bharata, aware of the duties at the right time, O subduer of enemies, was eager to fight.