05.061
वैशम्पायन उवाच॥
तथा तु पृच्छन्तमतीव पार्था; न्वैचित्रवीर्यं तमचिन्तयित्वा। उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम् ॥५-६१-१॥
मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात्। विज्ञाय तेनास्मि तदैवमुक्त; स्तवान्तकालेऽप्रतिभास्यतीति ॥५-६१-२॥
महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः। शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः ॥५-६१-३॥
प्रसादितं ह्यस्य मया मनोऽभू; च्छुश्रूषया स्वेन च पौरुषेण। ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः ॥५-६१-४॥
निमेषमात्रं तमृषिप्रसाद; मवाप्य पाञ्चालकरूषमत्स्यान्। निहत्य पार्थांश्च सपुत्रपौत्राँ; ल्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥५-६१-५॥
पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः। यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः ॥५-६१-६॥
एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे। न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः ॥५-६१-७॥
यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनञ्जयेन। श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन ॥५-६१-८॥
यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः। भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन ॥५-६१-९॥
यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात्। स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् ॥५-६१-१०॥
बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः। यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे ॥५-६१-११॥
कर्ण उवाच॥
असंशयं वृष्णिपतिर्यथोक्त; स्तथा च भूयश्च ततो महात्मा। अहं यदुक्तः परुषं तु किं चि; त्पितामहस्तस्य फलं शृणोतु ॥५-६१-१२॥
न्यस्यामि शस्त्राणि न जातु सङ्ख्ये; पितामहो द्रक्ष्यति मां सभायाम्। त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥५-६१-१३॥
वैशम्पायन उवाच॥
इत्येवमुक्त्वा स महाधनुष्मा; न्हित्वा सभां स्वं भवनं जगाम। भीष्मस्तु दुर्योधनमेव राज; न्मध्ये कुरूणां प्रहसन्नुवाच ॥५-६१-१४॥
सत्यप्रतिज्ञः किल सूतपुत्र; स्तथा स भारं विषहेत कस्मात्। व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् ॥५-६१-१५॥
आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च। अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान् ॥५-६१-१६॥
यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम्। तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य ॥५-६१-१७॥
अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे। वैचित्रवीर्यस्य सुतोऽल्पबुद्धि; र्दुर्योधनः शान्तनवं बभाषे ॥५-६१-१८॥