05.068
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
bhūyo me puṇḍarīkākṣaṃ sañjayācakṣva pṛcchate। nāmakarmārthavittāta prāpnuyāṃ puruṣottamam ॥5-68-1॥
Once more, my lotus-eyed Sanjaya, please tell me, as I inquire, how one may attain the Supreme Person through name, action, meaning, and wealth.
sañjaya uvāca॥
Sanjaya said:
śrutaṃ me tasya devasya nāmanirvacanaṃ śubham। yāvattatrābhijāne'hamaprameyo hi keśavaḥ ॥5-68-2॥
I have heard the auspicious explanation of the name of that god. As far as I know, Keśava is indeed immeasurable.
vasanātsarvabhūtānāṃ vasutvādevayonitaḥ। vāsudevastato vedyo vṛṣatvādvṛṣṇirucyate ॥5-68-3॥
Vasudeva, who dwells in all beings and is the origin of gods, is to be known. He is called Vrishni due to his righteousness.
maunāddhyānācca yogācca viddhi bhārata mādhavam। sarvatattvalayāccaiva madhuha madhusūdanaḥ ॥5-68-4॥
O Bharata, understand that Madhava is realized through silence, meditation, and yoga. Indeed, Madhusudana, the destroyer of Madhu, emerges from the dissolution of all principles.
kṛṣirbhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ। kṛṣṇastadbhāvayogācca kṛṣṇo bhavati śāśvataḥ ॥5-68-5॥
The word 'kṛṣiḥ' signifies the earth, and 'ṇaḥ' signifies bliss. Through the combination of these meanings, Kṛṣṇa is understood to be eternal.
puṇḍarīkaṃ paraṃ dhāma nityamakṣayam akṣaram। tadbhāvāt puṇḍarīkākṣo dasyutrāsāj janārdanaḥ ॥5-68-6॥
The supreme abode is like a lotus, eternal, imperishable, and immutable. Because of this nature, Janardana, who is lotus-eyed, protects from the fear of robbers.
yataḥ sattvaṃ na cyavate yacca sattvānna hīyate। sattvataḥ sātvatastasmādārṣabhādvṛṣabhekṣaṇaḥ ॥5-68-7॥
The bull-eyed one, who is the true being of the Satvatas, is the source from whom existence does not depart and which does not diminish.
na jāyate janitryāṃ yadajastasmādanīkajit। devānāṃ svaprakāśatvāddamāddāmodaraṃ viduḥ ॥5-68-8॥
The unborn one, who is not born from a mother, is known as the conqueror of armies. Due to the self-illumination of the gods and through restraint, he is known as Dāmodara.
harṣātsaukhyātsukhaiśvaryāddhṛṣīkeśatvamaśnute। bāhubhyāṃ rodasī bibhranmahābāhuriti smṛtaḥ ॥5-68-9॥
Through joy, happiness, and the wealth of happiness, one becomes Hrishikesha. He is known as the mighty-armed for bearing the heavens and the earth with his arms.
adho na kṣīyate jātu yasmāttasmādadhokṣajaḥ। narāṇāmayanāccāpi tena nārāyaṇaḥ smṛtaḥ ॥ pūraṇātsadanāccaiva tato'sau puruṣottamaḥ ॥5-68-10॥
Adhokshaja is so called because he never diminishes below. He is remembered as Narayana because he is the path of men. He is known as Purushottama due to his fulfillment and abode.
asataś ca sataś caiva sarvasya prabhavāpyayāt। sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate ॥5-68-11॥
"They declare that all this arises from the knowledge of both the real and the unreal, and from the origin and dissolution of everything."
satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam। satyāt satyaṃ ca govindas tasmāt satyo'pi nāmataḥ ॥5-68-12॥
Krishna is firmly established in truth, and truth is firmly established here. From truth comes truth, and thus Govinda is also known as truthful.
viṣṇurvikramaṇādeva jayanājjiṣṇurucyate। śāśvatatvādanantaśca govindo vedanādgavām ॥5-68-13॥
Vishnu, known for his strides and victories, is called the conqueror. He is eternal and endless, known as Govinda for his profound knowledge.
atattvaṁ kurute tattvaṁ tena mohayate prajāḥ। evaṁvidho dharmanityo bhagavānmunibhiḥ saha ॥ āgantā hi mahābāhurānṛśaṁsyārthamacyutaḥ ॥5-68-14॥
The Lord, who is eternally righteous and often acts in ways that may seem deceptive to delude the people, will come with the sages. Indeed, the mighty-armed Krishna (Acyuta) will arrive for the purpose of compassion.