Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.067
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
kathaṁ tvaṁ mādhavaṁ vettha sarvalokamaheśvaram। kathamenaṁ na vedāhaṁ tanmamācakṣva sañjaya ॥5-67-1॥
How is it that you know Madhava, the Lord of all worlds, while I do not? Please explain this to me, Sanjaya.
sañjaya uvāca॥
Sanjaya said:
vidyā rājanna te vidyā mama vidyā na hīyate। vidyāhīnastamodhvasto nābhijānāti keśavam ॥5-67-2॥
O King, your knowledge and my knowledge do not diminish. A person devoid of knowledge, who is overcome by ignorance, does not recognize Keśava.
vidyayā tāta jānāmi triyugaṃ madhusūdanam। kartāramakṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam ॥5-67-3॥
O dear, through knowledge, I understand Madhusudana as the timeless creator and uncreated god, the source and dissolution of all beings, across the three ages.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
gāvalgaṇe'tra kā bhaktiryā te nityā janārdane। yayā tvamabhijānāsi triyugaṃ madhusūdanam ॥5-67-4॥
In the assembly of cowherds here, what is your eternal devotion to Janardana, by which you recognize Madhusudana across the three ages?
sañjaya uvāca॥
Sanjaya said:
māyāṃ na seve bhadraṃ te na vṛthādharmamācare। śuddhabhāvaṃ gato bhaktyā śāstrādvedmi janārdanam ॥5-67-5॥
I do not engage in illusion or perform meaningless duties. With a pure heart and devotion, I understand Janardana through the scriptures.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
duryodhana hṛṣīkeśaṃ prapadyasva janārdanam। āpto naḥ sañjayastāta śaraṇaṃ gaccha keśavam ॥5-67-6॥
Duryodhana, surrender to Lord Krishna, the controller of senses. Our trusted Sañjaya, dear one, seek refuge in Lord Krishna.
duryodhana uvāca॥
Duryodhana said:
bhagavāndevakīputro lokaṁ cennihaniṣyati। pravadannarjune sakhyaṁ nāhaṁ gacche'dya keśavam ॥5-67-7॥
The Lord, son of Devaki, if he decides to destroy the world, speaking to Arjuna, I will not go to Keshava today.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
avāggāndhāri putrāste gacchatyeṣa sudurmatiḥ। īrṣyurdurātmā mānī ca śreyasāṃ vacanātigaḥ ॥5-67-8॥
O Gandhari, your sons are speechless as this wicked-minded, jealous, evil-souled, and proud person disregards the advice of the wise.
gāndhāryuvāca॥
Gandhari spoke:
aiśvaryakāma duṣṭātmanvṛddhānāṃ śāsanātiga। aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa ॥5-67-9॥
The foolish one, desirous of wealth and living for it, wicked in soul, transgresses the commands of the elders, having abandoned both his father and me.
vardhayandurhṛdāṃ prītiṃ māṃ ca śokena vardhayan। nihato bhīmasenena smartāsi vacanaṃ pituḥ ॥5-67-10॥
While increasing the affection of the wicked and my grief, you were killed by Bhimasena. You will remember your father's words.
vyāsa uvāca॥
Vyasa said:
dayito'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me। yasya te sañjayo dūto yastvāṃ śreyasi yokṣyate ॥5-67-11॥
O King Dhritarashtra, you are dear to Krishna. Listen to me, as Sanjaya, your messenger, will guide you towards your welfare.
jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam। śuśrūṣamāṇamekāgraṃ mokṣyate mahato bhayāt ॥5-67-12॥
This person, who knows Hṛṣīkeśa, the ancient and the new, and is attentive and focused, will be liberated from great fear.
vaicitravīrya puruṣāḥ krodhaharṣatamovṛtāḥ। sitā bahuvidhaiḥ pāśairye na tuṣṭāḥ svakairdhanaiḥ ॥5-67-13॥
Men of diverse strengths, shrouded in emotions like anger and joy, and enveloped in darkness, are bound by various ties and are not content with their own wealth.
yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ। andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ ॥5-67-14॥
Those who are blinded by desires repeatedly fall under the sway of Yama, just as the blind are led by their own deeds.
eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ। taṃ dṛṣṭvā mṛtyumatyeti mahāṃstatra na sajjate ॥5-67-15॥
This is the singular path that the wise follow; upon seeing it, one transcends death and the great soul remains unattached there.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
aṅga sañjaya me śaṁsa panthānamakutobhayam। yena gatvā hṛṣīkeśaṁ prāpnuyāṁ śāntimuttamām ॥5-67-16॥
O dear Sanjaya, please tell me the path that is free from fear, by which I can reach Hrishikesha and attain the highest peace.
sañjaya uvāca॥
Sanjaya said:
nākṛtātmā kṛtātmānaṃ jātu vidyājjanārdanam। ātmanastu kriyopāyo nānyatrendriyanigrahāt ॥5-67-17॥
O Janardana, one who has not mastered oneself should never understand one who has. The means of self-discipline is indeed through the control of the senses.
indriyāṇām udīrṇānāṃ kāmatyāgo'pramādataḥ। apramādo'vihiṃsā ca jñānayonirasaṃśayam ॥5-67-18॥
The abandonment of desires arising from the agitated senses comes from vigilance. Vigilance and non-violence are undoubtedly the source of knowledge.
indriyāṇāṃ yame yatto bhava rājannatandritaḥ। buddhiśca mā te cyavatu niyacchaitāṃ yatastataḥ ॥5-67-19॥
O king, be vigilant and engaged in controlling your senses. Do not let your intellect be disturbed; control it from its source.
etaj-jñānaṃ vidur-viprā dhruvam-indriya-dhāraṇam। etaj-jñānaṃ ca panthāś-ca yena yānti manīṣiṇaḥ ॥5-67-20॥
The wise ones understand this knowledge as the definite control of the senses. It is this knowledge and the path that the wise ones follow.
aprāpyaḥ keśavo rājannindriyairajitairnṛbhiḥ। āgamādhigato yogādvaśī tattve prasīdati ॥5-67-21॥
O King, Keshava cannot be attained by men whose senses are uncontrolled. He is understood through the scriptures and yoga, and becomes pleased with those who are self-controlled and truthful.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.