05.069
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
चक्षुष्मतां वै स्पृहयामि सञ्जय; द्रक्ष्यन्ति ये वासुदेवं समीपे। विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च ॥५-६९-१॥
O Sanjaya, I long for those with sight to witness Vasudeva nearby, resplendent in supreme form, illuminating all quarters and directions.
ईरयन्तं भारतीं भारताना; मभ्यर्चनीयां शङ्करीं सृञ्जयानाम्। बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम् ॥५-६९-२॥
The speech of the Bharatas, which is revered and auspicious for the Sṛñjayas, is to be accepted by those who desire it. It is blameless and has a form that cannot be seized by enemies.
समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम्। निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि ॥५-६९-३॥
The rising hero of the Sātvatas, the leader and bull among the Yadavas, who destroys and agitates the enemies, indeed steals the fame of those who hate.
द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम्। ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥५-६९-४॥
The assembled Kurus, indeed, saw him, the great soul and destroyer of enemies, speaking words of compassion, the most excellent among the Vrishnis, deluding my people.
ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम्। अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम ॥५-६९-५॥
The most ancient and wise sage, an ocean of speech and a vessel for ascetics, Arishtanemi, Garuda, and Suparna, the lord of all creatures and the abode of the world.
सहस्रशीर्षं पुरुषं पुराण; मनादिमध्यान्तमनन्तकीर्तिम्। शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये ॥५-६९-६॥
I seek refuge in the ancient being with a thousand heads, who is without beginning, middle, or end, infinite in fame, the creator of Śukra, unborn, progenitor, and supreme beyond others.
त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम्। नराधिपानां विदुषां प्रधान; मिन्द्रानुजं तं शरणं प्रपद्ये ॥५-६९-७॥
I take refuge in him, the creator of the three worlds, the originator, the chief among gods, demons, serpents, demons, kings, and the wise, the younger brother of Indra.