05.069
धृतराष्ट्र उवाच॥
चक्षुष्मतां वै स्पृहयामि सञ्जय; द्रक्ष्यन्ति ये वासुदेवं समीपे। विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च ॥५-६९-१॥
ईरयन्तं भारतीं भारताना; मभ्यर्चनीयां शङ्करीं सृञ्जयानाम्। बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम् ॥५-६९-२॥
समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम्। निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि ॥५-६९-३॥
द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम्। ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ॥५-६९-४॥
ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम्। अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम ॥५-६९-५॥
सहस्रशीर्षं पुरुषं पुराण; मनादिमध्यान्तमनन्तकीर्तिम्। शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये ॥५-६९-६॥
त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम्। नराधिपानां विदुषां प्रधान; मिन्द्रानुजं तं शरणं प्रपद्ये ॥५-६९-७॥