Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.126
Pancharatra: When Krishna advises the King to override Duryodhana, Duryodhana departs. Then Krishna recommends sacrificing Duryodhana and his aids for the welfare of others.
शवैशम्पायन उवाच॥
Śavaiśampāyana spoke:
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः । दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥५-१२६-१॥
Then, with a smile and eyes filled with anger, the descendant of the Daśārhas addressed Duryodhana in the Kuru assembly.
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि । स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥५-१२६-२॥
You will achieve your desire of obtaining the hero's bed. Be steady with your ministers, as the conflict will be significant.
यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः । पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ॥५-१२६-३॥
O kings, understand that everything you think, O foolish one, about there being no transgression of mine among the Pandavas, is indeed so.
श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम् । त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥५-१२६-४॥
O Bhārata, the great souls of the Pāṇḍavas were tormented by wealth due to the ill-advised gambling by you and Saubala.
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः । तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥५-१२६-५॥
Dear father, how can relatives, who are esteemed and approved by the virtuous, resort to unjust means through deceit, against those who act righteously?
अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् । असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥५-१२६-६॥
O wise one, the game of dice destroys the pleasure of the virtuous. Among the unvirtuous, it leads to divisions and calamities.
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् । असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः ॥५-१२६-७॥
This terrible calamity related to gambling was caused by you without considering the consequences, along with good conduct and sinful consequences.
कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति । आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया ॥५-१२६-८॥
Who else would dare to insult a relative's wife, having brought Draupadi to the assembly to speak as you instructed?
कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी । महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥५-१२६-९॥
The noble-born queen, endowed with virtue and more esteemed than life itself, of the Pandu's sons, has been insulted by you.
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि । दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ॥५-१२६-१०॥
All the Kurus, as mentioned in the Kuru assembly, know that the sons of Kunti, led by Duhshasana, are departing, being the scorchers of foes.
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु । स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् ॥५-१२६-११॥
Who among one's own relatives should act thus, always in those who are of good conduct, not greedy, and practice dharma, not in the present time?
नृशंसानामनार्याणां परुषाणां च भाषणम् । कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥५-१२६-१२॥
The harsh and ignoble words were often spoken by Karna, Duhshasana, and you.
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते । आस्थितः परमं यत्नं न समृद्धं च तत्तव ॥५-१२६-१३॥
A great effort was made to burn the boys along with their mother in Varanavata, but it was not successful.
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा । मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥५-१२६-१४॥
The Pāṇḍavas, along with their mother, stayed concealed for a considerable period in the Brahmin's house at Ekacakrā.
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया । सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥५-१२६-१५॥
You attempted to destroy the Pāṇḍavas using poison and snake traps by all means, but your efforts were not successful.
एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् । कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥५-१२६-१६॥
You always have a false understanding among the Pandavas. How is it not your fault among these great souls?
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् । मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥५-१२६-१७॥
Having committed many improper and cruel acts against the Pāṇḍavas, and being of false and ignoble conduct, you now behave in this manner.
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च । शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ॥५-१२६-१८॥
O king, despite being repeatedly advised by your mother, father, Bhishma, Drona, and Vidura to remain calm, you do not heed their advice.
शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः । न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ॥५-१२६-१९॥
Indeed, maintaining peace causes great harm to both you and Arjuna. O king, you do not approve of this, perhaps due to a lack of wisdom.
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः । अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥५-१२६-२०॥
O king, you will not find happiness by ignoring the advice of your friends. The actions you undertake are unrighteous and bring dishonor, O prince.
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् । दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि ॥५-१२६-२१॥
As the descendant of the Daśārha spoke to the enraged Duryodhana, Duḥśāsana addressed the assembly of the Kurus with these words.
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः । बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥५-१२६-२२॥
O king, if you do not make peace with the Pandavas according to your own desire, the Kauravas will indeed bind you and hand you over to Kunti's son.
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ । पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥५-१२६-२३॥
O best of men, Bhishma, Drona, and your father will give Karna, you, and me to the Pandavas.
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः । क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥५-१२६-२४॥
Upon hearing his brother's words, Suyodhana, the son of Dhritarashtra, rose in anger and departed, breathing like a great serpent.
विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् । कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥५-१२६-२५॥
Vidura, Dhritarashtra, the king, Bahlika, Kripa, Somadatta, Bhishma, Drona, and Janardana were present.
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः । अशिष्टवदमर्यादो मानी मान्यावमानिता ॥५-१२६-२६॥
Ignoring all these, the wicked and shameless person, who speaks rudely and without respect, is proud and disrespects those who are worthy of respect.
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् । अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥५-१२६-२७॥
Seeing him depart, the brothers, who were the best among men, along with all the ministers and kings, followed him.
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह । दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ॥५-१२६-२८॥
In the assembly, Bhishma, the son of Shantanu, noticed the angry Duryodhana rising and setting out with his brothers, and he spoke.
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते । हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥५-१२६-२९॥
Those who abandon their duties and wealth and approve of anger will soon find that their ill-wishers laugh at them in their distress.
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् । मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥५-१२६-३०॥
This wicked prince, the son of Dhritarashtra, is devoid of proper means and falsely proud. He is subject to anger and greed, affecting the kingdom.
कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन । सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥५-१२६-३१॥
O Janardana, I believe that all the kshatriyas have matured over time. Indeed, all the kings, along with their ministers, have acted out of delusion.
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः । भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥५-१२६-३२॥
Upon hearing Bhishma's words, the lotus-eyed descendant of Dasharha, with great strength, addressed everyone including Bhishma and Drona.
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः । प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ॥५-१२६-३३॥
The elders of the Kuru have witnessed a great transgression of policy, as the king, in his weak sovereignty, is not being restrained.
तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः । क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः ॥५-१२६-३४॥
I believe it is the right time to act, O subduers of enemies. When the action is taken, it will bring benefit; listen to everything, O sinless ones.
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः । भवतामानुकूल्येन यदि रोचेत भारताः ॥५-१२६-३५॥
I will directly speak these beneficial words to you. If it pleases you, O descendants of Bharata, accept them favorably.
भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् । जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः ॥५-१२६-३६॥
The unwise Bhojaraja, despite being old, took away his living father's wealth and succumbed to anger.
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः । ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥५-१२६-३७॥
Kamsa, the son of Ugrasena, was forsaken by his family. For the benefit of his kin, I slew him in the great war.
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः । उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥५-१२६-३८॥
Ahuka was once more honored by us and our relatives. Ugrasena was made king, the one who enhances the Bhoja dynasty.
कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः । सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः ॥५-१२६-३९॥
The Yadavas, after abandoning Kamsa for the welfare of their clan, united and prospered happily, O Bharata, along with the Andhakas and Vrishnis.
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः । व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥५-१२६-४०॥
Moreover, the supreme lord of creatures addressed the king when the gods and demons were arrayed for battle and the weapons were raised.
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत । अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः ॥५-१२६-४१॥
In the divided and perishing worlds, O Bharata, the creator god, the blessed one, who protects the worlds, spoke.
पराभविष्यन्त्यसुरा दैतेया दानवैः सह । आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः ॥५-१२६-४२॥
The demons, including the descendants of Diti and the Danavas, will face defeat. The Adityas, Vasus, and Rudras will ascend to become heavenly beings.
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः । अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् ॥५-१२६-४३॥
In this battle, gods, demons, humans, celestial musicians, serpents, and demons are well-prepared to fight and will kill each other.
इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः । वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥५-१२६-४४॥
Prajapati, the supreme deity, after contemplation, instructed Varuna to bind and offer the Daityas and Danavas.
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः । वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥५-१२६-४५॥
Thus, having been instructed, Dharma, following the command of the supreme lord, handed over all the Daityas and Danavas, after binding them, to Varuna.
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः । वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥५-१२६-४६॥
Varuna, the lord of waters, diligently protects the demons in the ocean, having bound them with both the bonds of righteousness and his own.
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् । बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥५-१२६-४७॥
Thus, bind Duryodhana, Karna, Shakuni, the son of Subala, and Duhshasana, and hand them over to the Pandavas.
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥५-१२६-४८॥
For the welfare of the family, a person should be sacrificed; for the welfare of the village, a family should be sacrificed; for the welfare of the country, a village should be sacrificed; and for one's own welfare, the earth should be sacrificed.
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः । त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥५-१२६-४९॥
O king, if Duryodhana were captured and reconciled with the Pandavas, then for your sake, the Kshatriyas would not face destruction, O best of the Kshatriyas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.