Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.129
Pancharatra: When Duryodhana attempts to capture Krishna, Krishna manifests his universal form, and departs from the assembly.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा । दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ॥५-१२९-१॥
After Vidura spoke thus, the mighty Keshava, destroyer of enemy hosts, addressed Duryodhana, the son of Dhritarashtra.
एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन । परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ॥५-१२९-२॥
O Suyodhana, in your delusion you think I am alone. Disregarding me, O wicked-minded one, you intend to seize me.
इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः । इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ॥५-१२९-३॥
In this very place are gathered all the Pāṇḍavas, as well as the Andhakas and Vṛṣṇis. Present here are also the Ādityas, Rudras, and Vasus, accompanied by the great sages.
एवमुक्त्वा जहासोच्चैः केशवः परवीरहा । तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ॥ अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ॥५-१२९-४॥
After speaking thus, Keshava, the destroyer of enemy heroes, laughed loudly. As he smiled, the great soul Shouri, whose form was like lightning, saw the thumb-sized gods releasing flames of fire.
तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् । लोकपाला भुजेष्वासन्नग्निरास्यादजायत ॥५-१२९-५॥
Brahma was on his forehead, Rudra on his chest, the guardians of the world on his arms, and Agni emerged from his mouth.
आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि । मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ॥बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ॥५-१२९-६॥
The Adityas, Sadhyas, Vasus, Ashvins, Maruts, along with Indra and the Vishwedevas, similarly assumed the forms of Yakshas, Gandharvas, and Rakshasas.
प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ । दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ॥५-१२९-७॥
Thus, Saṅkarṣaṇa and Dhanañjaya appeared with their arms; Arjuna, the archer, stood on the right, and Rama, the ploughman, stood on the left.
भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः । अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः ॥५-१२९-८॥
Bhima, Yudhishthira, and the sons of Madri were behind; then came the Andhakas and Vrishnis, led by Pradyumna.
अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः । शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ॥५-१२९-९॥
In front of Krishna were his great weapons raised: the conch, discus, mace, spear, bow, plough, and sword.
अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च । नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ॥५-१२९-१०॥
All the weapons were seen raised and shining in the many arms of Krishna, illuminating everywhere.
नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः । प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ॥ रोमकूपेषु च तथा सूर्यस्येव मरीचयः ॥५-१२९-११॥
Then, from our eyes and ears, all around, appeared very terrible flames of fire with smoke, resembling the rays of the sun in the pores of the skin.
तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः । न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ॥५-१२९-१२॥
Upon witnessing the terrifying form of the great Keshava, the kings, overwhelmed with fear, shut their eyes.
ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् । सञ्जयं च महाभागमृषींश्चैव तपोधनान् ॥ प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ॥५-१२९-१३॥
Janārdana, the Lord, bestowed divine vision upon Droṇa, Bhīṣma, Vidura, the great-minded Sañjaya, the fortunate ones, the sages, and the ascetics, excepted from others.
तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले । देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ॥५-१२९-१४॥
Upon witnessing the great wonder in Mādhava's assembly hall, the divine drums resounded, and there was a shower of flowers.
चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे । विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ॥५-१२९-१५॥
The whole earth trembled, and the ocean was stirred. The kings were greatly amazed, O best of the Bharatas.
ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् । तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः ॥५-१२९-१६॥
Then the hero, known as the tiger among men, retracted his own magnificent and divine form, which was varied and prosperous, O subduer of enemies.
ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च । ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ॥५-१२९-१७॥
Then Madhusūdana, having taken Satyaki and Hārdikya by the hand and being permitted by the sages, departed.
ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः । तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ॥५-१२९-१८॥
The sages vanished, and then Nārada and others departed. Amidst the uproar, a wonderful event occurred at that time.
तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः । अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ॥५-१२९-१९॥
Seeing him depart, the Kauravas along with the kings followed the great warrior, just as the gods follow Indra.
अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् । निश्चक्राम ततः शौरिः सधूम इव पावकः ॥५-१२९-२०॥
The immeasurable soul contemplated and then departed from the entire kingdom, like a hero emerging from smoke and fire.
ततो रथेन शुभ्रेण महता किङ्किणीकिना । हेमजालविचित्रेण लघुना मेघनादिना ॥५-१२९-२१॥
Then Meghnad swiftly rode in a great white chariot adorned with bells and a golden net.
सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना । सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ॥५-१२९-२२॥
Daruka appeared with a white umbrella, a bright tiger-like chariot, and accompanied by an army and Sugriva.
तथैव रथमास्थाय कृतवर्मा महारथः । वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत ॥५-१२९-२३॥
Similarly, Kritavarma, the esteemed warrior of the Vrishnis and son of Hridika, appeared on the battlefield, mounted on his chariot.
उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् । धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ॥५-१२९-२४॥
With the chariot ready, Krishna, the subduer of enemies, was about to depart. King Dhritarashtra spoke once more.
यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन । प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ॥५-१२९-२५॥
O Janardana, the strength you see in my sons is directly evident to you and not hidden, O tormentor of enemies.
कुरूणां शममिच्छन्तं यतमानं च केशव । विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ॥५-१२९-२६॥
O Keśava, you should not doubt my efforts in desiring peace for the Kurus, knowing my current situation.
न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव । ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः ॥५-१२९-२७॥
O Keshava, I have no evil intentions towards the Pandavas. You are already aware of the words spoken by me, Suyodhana.
जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः । शमे प्रयतमानं मां सर्वयत्नेन माधव ॥५-१२९-२८॥
O Madhava, all the Kurus, kings, and princes are aware of my sincere efforts towards peace.
ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् । द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ॥५-१२९-२९॥
Then the mighty-armed addressed Dhritarashtra, the king, along with Drona, the grandfather Bhishma, the minister Bahlika, and Kripa.
प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि । यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ॥५-१२९-३०॥
You all directly witnessed what happened in the Kuru assembly, where the foolish one repeatedly rose in anger like an ill-mannered person.
वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः । आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ॥५-१२९-३१॥
King Dhritarashtra, feeling powerless, speaks to himself: 'I seek permission from all of you to go to Yudhishthira.'
आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् । अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ॥५-१२९-३२॥
After addressing Krishna, the supreme among men seated in the chariot, the great archers and heroes, the best of the Bharatas, followed him.
भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः । अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ॥५-१२९-३३॥
Bhishma, Drona, Kripa, Kshatta, Dhritarashtra, and Bahlika, along with Ashwatthama, Vikarna, and Yuyutsu, are all great warriors.
ततो रथेन शुभ्रेण महता किङ्किणीकिना । कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् ॥५-१२९-३४॥
Then, in a grand white chariot adorned with bells, he proceeded to visit Pṛthā, his aunt, as the Kurus looked on.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.