Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.132
Library: The story of Vibhavari continued...
विदुरोवाच॥
अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि । निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ॥५-१३२-१॥
यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् । क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ॥५-१३२-२॥
अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ॥५-१३२-३॥
सन्ति वै सिन्धुराजस्य सन्तुष्टा बहवो जनाः । दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः ॥५-१३२-४॥
सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः । अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ॥५-१३२-५॥
तैः कृत्वा सह सङ्घातं गिरिदुर्गालयांश्चर । काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ॥५-१३२-६॥
सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि । अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ॥५-१३२-७॥
सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् । अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ॥५-१३२-८॥
तस्य स्मरन्ती वचनमाशंसे विजयं तव । तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः ॥५-१३२-९॥
यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे । तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ॥५-१३२-१०॥
समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय । एवं विद्वान्युद्धमना भव मा प्रत्युपाहर ॥५-१३२-११॥
नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् । यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ॥५-१३२-१२॥
पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् । दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ॥५-१३२-१३॥
अहं महाकुले जाता ह्रदाद्ध्रदमिवागता । ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता ॥५-१३२-१४॥
महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् । पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम् ॥५-१३२-१५॥
यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले । न तदा जीवितेनार्थो भविता तव सञ्जय ॥५-१३२-१६॥
दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् । अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ॥५-१३२-१७॥
यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा । श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ॥५-१३२-१८॥
नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम । न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ॥५-१३२-१९॥
वयमाश्रयणीयाः स्म नाश्रितारः परस्य च । सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् ॥५-१३२-२०॥
अपारे भव नः पारमप्लवे भव नः प्लवः । कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः ॥५-१३२-२१॥
सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि । अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ॥५-१३२-२२॥
निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् । एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ॥५-१३२-२३॥
इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत । माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ॥५-१३२-२४॥
नाम विश्राव्य वा सङ्ख्ये शत्रूनाहूय दंशितान् । सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् ॥५-१३२-२५॥
यदैव लभते वीरः सुयुद्धेन महद्यशः । तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ॥५-१३२-२६॥
त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः । अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः ॥५-१३२-२७॥
राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा । प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ॥५-१३२-२८॥
स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् । रुद्धमेकायने मत्वा पतोल्मुक इवारिषु ॥५-१३२-२९॥
जहि शत्रून्रणे राजन्स्वधर्ममनुपालय । मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन ॥५-१३२-३०॥
अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् । अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् ॥५-१३२-३१॥
उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा । मा च सैन्धवकन्यानामवसन्नो वशं गमः ॥५-१३२-३२॥
युवा रूपेण सम्पन्नो विद्ययाभिजनेन च । यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ॥ वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् ॥५-१३२-३३॥
यदि त्वामनुपश्यामि परस्य प्रियवादिनम् । पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ॥५-१३२-३४॥
नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः । न त्वं परस्यानुधुरं तात जीवितुमर्हसि ॥५-१३२-३५॥
अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् । पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ॥५-१३२-३६॥
यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् । भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ॥५-१३२-३७॥
उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् । अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ॥५-१३२-३८॥
मातङ्गो मत्त इव च परीयात्सुमहामनाः । ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ॥५-१३२-३९॥
नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः । ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ॥५-१३२-४०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.