05.135
Pancharatra-Pancharatra-Ext: Kunti sends here advise to each of her sons to remember the harsh words spoken to Draupadi in the assembly, and asks them to fight.
कुन्त्युवाच॥
Kunti said:
अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके । उपोपविष्टा नारीभिराश्रमे परिवारिता ॥५-१३५-१॥
Arjuna, Keshava, you should say that when you were born in confinement, you were surrounded by women sitting nearby in the hermitage.
अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा । सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ॥५-१३५-२॥
Then, a divine and pleasing voice was heard in the sky, saying, "Kunti, this son of yours will be equal to Indra."
एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान् । भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ॥५-१३५-३॥
He will defeat all the gathered Kurus in battle, and along with Bhimasena, will elevate the world.
पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् । हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् ॥५-१३५-४॥
Your son will conquer the earth, and his fame will reach the heavens. He will defeat the Kurus in the village battle with the help of Vasudeva.
पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति । भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ॥५-१३५-५॥
He will recover the lost ancestral portion again. Together with his brothers, the prosperous one will perform three sacrifices.
तं सत्यसन्धं बीभत्सुं सव्यसाचिनमच्युत । यथाहमेवं जानामि बलवन्तं दुरासदम् ॥ तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ॥५-१३५-६॥
O infallible one, I know him to be a truth-bound, fearsome, and ambidextrous archer, strong and invincible. So let it be, O descendant of the Daśārhas, as the speech was spoken.
धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति । त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ॥५-१३५-७॥
If there is righteousness, O descendant of Vṛṣṇi, then truth will prevail. You too, O Kṛṣṇa, will accomplish everything accordingly.
नाहं तदभ्यसूयामि यथा वागभ्यभाषत । नमो धर्माय महते धर्मो धारयति प्रजाः ॥५-१३५-८॥
I do not envy that which was spoken by speech. Salutations to the great Dharma; Dharma sustains all beings.
एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः । यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ॥५-१३५-९॥
This message should be conveyed to Dhananjaya and the ever-ready Vrikodara. The time for which Kshatriyas are born has arrived. Truly, the best among men do not lose heart when faced with enmity.
विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति । यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ॥५-१३५-१०॥
You are always aware of Bhima's intelligence; he will not stop until he has completely defeated the enemies.
सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः । ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् ॥५-१३५-११॥
Madhava should address Krishna, the auspicious and glorious daughter-in-law of the great soul Pandu, who is the knower of all dharmas.
युक्तमेतन्महाभागे कुले जाते यशस्विनि । यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ॥५-१३५-१२॥
O illustrious and fortunate one born in the noble family, it is fitting that you have conducted yourself properly among all my sons.
माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ । विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ॥५-१३५-१३॥
The sons of Madri, who are both devoted to the duty of warriors, should be addressed to choose enjoyments acquired through valor even over their own lives.
विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः । मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ॥५-१३५-१४॥
O best among men, the wealth acquired through valor and the duty of a warrior always pleases the mind of a person who is living.
यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी । पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति ॥५-१३५-१५॥
Who among those watching can forgive the harsh words spoken to Panchali, the upholder of all dharmas?
न राज्यहरणं दुःखं द्यूते चापि पराजयः । प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ॥५-१३५-१६॥
The loss of my kingdom, defeat in gambling, or even the exile of my sons is not the reason for my sorrow.
यत्तु सा बृहती श्यामा सभायां रुदती तदा । अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् ॥५-१३५-१७॥
When she, the tall and dark-complexioned lady, was weeping in the assembly, she heard harsh words, which I considered even more painful.
स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा । नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ॥५-१३५-१८॥
Kṛṣṇā, the chaste and excellent lady devoted to her warrior duties, always did not find a lord then, but she was indeed having a lord.
तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् । अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ॥५-१३५-१९॥
O mighty-armed one, tell Arjuna, the best of all warriors and a tiger among men, to follow Draupadi's path.
विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ । भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥५-१३५-२०॥
It is well known that your Bhima and Arjuna, in their extreme anger, resemble Yama and Antaka, and they could lead even the gods to their ultimate state.
तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता । दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ॥ पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ॥५-१३५-२१॥
Remind the Kuru heroes once again of the insult to Kṛṣṇā when she entered the assembly and Duḥśāsana spoke harshly to Bhīma, as witnessed by them.
पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह । मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ॥ अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय ॥५-१३५-२२॥
Ask about the welfare of the Pandavas along with their sons and Krishna. Tell them I am well, O Janardana. Travel safely and protect my sons.
वैशम्पायन उवाच॥
Vaishampayana spoke:
अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् । निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ॥५-१३५-२३॥
Krishna, after saluting her and performing circumambulation, departed with the majestic gait of a lion, showcasing his mighty arms.
ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान् । आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह ॥५-१३५-२४॥
Then he dismissed Bhishma and the other Kuru chiefs, placed Karna on the chariot, and left with Satyaki.
ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः । जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ॥५-१३५-२५॥
After the departure of the Dasarha, the Kauravas gathered and discussed the incredible and astonishing deeds of Keshava.
प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता । दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ॥५-१३५-२६॥
The entire world was ensnared in delusion and death due to Duryodhana's folly, and they declared, 'This is not true.'
ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः । मन्त्रयामास च तदा कर्णेन सुचिरं सह ॥५-१३५-२७॥
Then, the best of men left the city and had a long consultation with Karna.
विसर्जयित्वा राधेयं सर्वयादवनन्दनः । ततो जवेन महता तूर्णमश्वानचोदयत् ॥५-१३५-२८॥
After dismissing Radheya, the delight of all Yadavas then swiftly urged the horses with great speed.
ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः । हया जग्मुर्महावेगा मनोमारुतरंहसः ॥५-१३५-२९॥
Urged by Dāruka, the horses sped forth as if they were drinking the sky, moving with great speed, swift as the mind and wind.
ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः । उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् ॥५-१३५-३०॥
They swiftly crossed that path like hawks and brought Sharngadhanva high up towards the sun.