05.146
Pancharatra-Ext: Krishna recaps the advice from Bhishma, Drona, Vidura and Gandhari.
vāsudeva uvāca॥
Vasudeva said:
bhīṣmeṇokte tato droṇo duryodhanamabhāṣata । madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ ॥5-146-1॥
After Bhishma had spoken, Drona addressed Duryodhana among the kings, saying, "May you be well, capable of speech."
prātīpaḥ śantanustāta kulasyārthe yathotthitaḥ । tathā devavrato bhīṣmaḥ kulasyārthe sthito'bhavat ॥5-146-2॥
Pratipa, the father of Śantanu, rose for the family's sake. Similarly, Devavrata, known as Bhishma, stood firm for the family's cause.
tataḥ pāṇḍurnarapatiḥ satyasanndho jitendriyaḥ । rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ ॥5-146-3॥
Then Pandu, the king of the Kurus, known for his truthfulness and self-control, was righteous, committed to good vows, and well-composed.
jyeṣṭhāya rājyamadadāddhṛtarāṣṭrāya dhīmate । yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ ॥5-146-4॥
The kingdom was given to the wise elder Dhritarashtra and also to the younger Vidura, who was an enhancer of the Kuru dynasty.
tataḥ siṃhāsane rājansthāpayitvainamacyutam । vanaṃ jagāma kauravyo bhāryābhyāṃ sahito'nagha ॥5-146-5॥
Then, O king, the sinless Kaurava placed Acyuta on the throne and went to the forest with his wives.
nīcaiḥ sthitvā tu vidura upāste sma vinītavat । preṣyavatpuruṣavyāghro vālavyajanamutkṣipan ॥5-146-6॥
Vidura, the noble and humble man, serves with dedication, waving a fan like a devoted servant, embodying humility and respect.
tataḥ sarvāḥ prajās tāta dhṛtarāṣṭraṃ janeśvaram । anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam ॥5-146-7॥
Then, O dear, all the subjects followed King Dhritarashtra according to the rules, just as they had followed King Pandu.
visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca । cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapurañjayaḥ ॥5-146-8॥
Pandu, after giving up the kingdom to Dhritarashtra and Vidura, roamed the whole earth as the conqueror of enemy cities.
kośasañjanane dāne bhṛtyānāṃ cānvavekṣaṇe । bharaṇe caiva sarvasya viduraḥ satyasaṅgaraḥ ॥5-146-9॥
Vidura is known for his truthfulness in battle, his skills in managing the treasury, giving, supervising servants, and maintaining everything.
sandhivigrahasaṃyukto rājñaḥ saṃvāhanakriyāḥ । avaikṣata mahātejā bhīṣmaḥ parapurañjayaḥ ॥5-146-10॥
Bhishma, the great and radiant conqueror of enemy cities, observed the acts of service related to the king's diplomacy and warfare.
siṃhāsanastho nṛpatirdhṛtarāṣṭro mahābalaḥ । anvāsyamānaḥ satataṃ vidureṇa mahātmanā ॥5-146-11॥
King Dhritarashtra, powerful and seated on his throne, was continuously counseled by the wise Vidura.
kathaṁ tasya kule jātaḥ kulabhedaṁ vyavasyasi । sambhūya bhrātṛbhiḥ sārdhaṁ bhuṅkṣva bhogāñjanādhipa ॥5-146-12॥
How can you decide on dividing the family when you are born in it? Enjoy the pleasures together with your brothers, O lord of the people.
bravīmyahaṃ na kārpaṇyānnārthahetoḥ kathaṃcana । bhīṣmeṇa dattamaśnāmi na tvayā rājasattama ॥5-146-13॥
I declare that I do not act out of miserliness or for the sake of wealth in any way. I consume what has been given by Bhishma, not by you, O noble king.
nāhaṃ tvatto'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa । yato bhīṣmastato droṇo yadbhīṣmastvāha tatkuru ॥5-146-14॥
I do not seek any means of livelihood from you, O king. Wherever Bhishma is, there is Drona. Do what Bhishma has told you.
dīyatāṃ pāṇḍuputrebhyo rājyārdhamarikarśana । samamācāryakaṃ tāta tava teṣāṃ ca me sadā ॥5-146-15॥
O dear father, let half of the kingdom be given to the sons of Pandu, O slayer of foes, equally under the guidance of the teacher, always considering both your interests and theirs along with mine.
aśvatthāmā yathā mahyaṃ tathā śvetahayo mama । bahunā kiṃ pralāpena yato dharmastato jayaḥ ॥5-146-16॥
Ashwatthama is as important to me as Shvetahaya is. Why indulge in much prattle? Where there is dharma, there is victory.
evamukte mahārāja droṇenāmitatejasā । vyājahāra tato vākyaṃ viduraḥ satyasaṅgaraḥ ॥ piturvadanamanvīkṣya parivṛtya ca dharmavit ॥5-146-17॥
After Droṇa, of immeasurable splendor, had spoken thus, Vidura, who was true to his vow and a knower of dharma, addressed the king, having looked at his father's face and turned around.
devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ । pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punaruddhṛtaḥ ॥5-146-18॥
Devavrata, understand these words of mine: The Kaurava dynasty, which was destroyed, has been restored by you.
tanme vilapamānasya vacanaṃ samupekṣase । ko'yaṃ duryodhano nāma kule'sminkulapāṃsanaḥ ॥5-146-19॥
You are ignoring my lamenting words. Who is this Duryodhana, known as the disgrace of this family?
yasya lobhābhibhūtasya matiṁ samanuvartase । anāryasyākṛtajñasya lobhopahatacetasaḥ ॥ atikrāmati yaḥ śāstraṁ piturdharmārthadarśinaḥ ॥5-146-20॥
You follow the mind of one who is overcome by greed, ignoble, and ungrateful, whose mind is corrupted by greed. Such a person transgresses the teachings of a father who understands righteousness and purpose.
ete naśyanti kuravo duryodhanakṛtena vai । yathā te na praṇaśyeyurmahārāja tathā kuru ॥5-146-21॥
These Kurus are perishing because of Duryodhana's actions. Therefore, O great king, act in such a way that they do not perish.
māṁ caiva dhṛtarāṣṭraṁ ca pūrvameva mahādyute । citrakāra ivālekhyaṁ kṛtvā mā sma vināśaya ॥ prajāpatiḥ prajāḥ sṛṣṭvā yathā saṁharate tathā ॥5-146-22॥
O great one, do not destroy me and Dhritarashtra, just as a painter does not destroy a painting after creating it. Just as Prajapati creates and then withdraws creatures, so should you act.
nopekṣasva mahābāho paśyamānaḥ kulakṣayam । atha te'dya matirnaṣṭā vināśe pratyupasthite ॥ vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha ॥5-146-23॥
O mighty-armed one, do not ignore the destruction of the family you see. Today, your mind is lost as destruction approaches. Go to the forest with me and Dhritarashtra.
baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim । sādhvidaṃ rājyamadyāstu pāṇḍavairabhirakṣitam ॥5-146-24॥
Having captured the deceitful and cunning son of Dhritarashtra, or the very wicked one, let the Pandavas protect this kingdom well today.
prasīda rājaśārdūla vināśo dṛśyate mahān । pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām ॥5-146-25॥
Please be kind, O tiger among kings; a great destruction is visible among the Pandavas, the Kauravas, and the kings of immense power.
virarāmaivamuktvā tu viduro dīnamānasaḥ । pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ ॥5-146-26॥
Vidura, deeply troubled, stopped speaking and repeatedly sighed as he pondered over the situation.
tato'tha rājñaḥ subalasya putrī; dharmārthayuktaṃ kulanāśabhītā . duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ; rājñāṃ samakṣaṃ sutamāha kopāt ..5-146-27..
Then, the daughter of King Subala, fearing the destruction of her family and endowed with righteousness, angrily addressed her son Duryodhana, known for his wickedness and cruelty, in the presence of the kings.
ye pārthivā rājasabhāṃ praviṣṭā; brahmarṣayo ye ca sabhāsado'nye । śṛṇvantu vakṣyāmi tavāparādhaṃ; pāpasya sāmātyaparicchadasya ॥5-146-28॥
Those kings who have entered the royal assembly, along with the sages and other members present, listen as I speak of your offense, committed by the sinful along with their ministers and attendants.
rājyaṃ kurūṇāmanupūrvabhogyaṃ; kramāgato naḥ kuladharma eṣaḥ । tvaṃ pāpabuddhe'tinṛśaṃsakarma; nrājyaṃ kurūṇāmanayādvihaṃsi ॥5-146-29॥
The kingdom of the Kurus is meant to be enjoyed in succession as per our family duty. You, with wicked intentions and extremely cruel actions, should not destroy the kingdom of the Kurus through misconduct.
rājye sthito dhṛtarāṣṭro manīṣī; tasyānujo viduro dīrghadarśī . etāvatikramya kathaṃ nṛpatvaṃ; duryodhana prārthayase'dya mohāt . 5-146-30
In the kingdom, wise Dhritarashtra is established, and his younger brother Vidura is far-sighted. Despite this, how can you, Duryodhana, desire kingship today out of delusion?
rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām । ayaṃ tu dharmajñatayā mahātmā; na rājyakāmo nṛvaro nadījaḥ ॥5-146-31॥
The king and the minister, both of great stature, may become subservient in the presence of Bhishma. However, this noble soul, known for his understanding of dharma, is not desirous of ruling the kingdom, being the best among men and born of the river.
rājyaṃ tu pāṇḍoridamapradhṛṣyaṃ; tasyādya putrāḥ prabhavanti nānye . rājyaṃ tadetannikhilaṃ pāṇḍavānāṃ; paitāmahaṃ putrapautrānugāmi ॥5-146-32॥
The kingdom of Pandu is unassailable; today, it is ruled by his sons, not by others. This entire kingdom belongs to the Pandavas, passed down from their ancestors to their sons and grandsons.
yadvai brūte kurumukhyo mahātmā; devavrataḥ satyasaṅdho manīṣī । sarvaṁ tadasmābhirahatyadharmaṁ; grāhyaṁ svadharmaṁ paripālayadbhiḥ ॥5-146-33॥
Whatever the noble Devavrata, the chief of the Kurus, who is known for his truthfulness and wisdom, declares, it should be accepted by us entirely as our duty, especially by those who are committed to upholding their own responsibilities.
anujñayā cātha mahāvratasya; brūyānnṛpo yadvidurastathaiva । kāryaṃ bhavettatsuhr̥dbhirniyujya; dharmaṃ puraskṛtya sudīrghakālam ॥5-146-34॥
With the permission of the great vow, the king should say exactly what Vidura says. The duty should be assigned to friends, keeping dharma in mind for a long time.
nyāyāgataṃ rājyamidaṃ kurūṇāṃ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ . pracodito dhṛtarāṣṭreṇa rājñā; puraskṛtaḥ śāntanavena caiva ॥5-146-35॥
Yudhishthira, the son of Dharma, should indeed rule this rightfully obtained kingdom of the Kurus, as urged by King Dhritarashtra and appointed by Santanu's descendant.