05.149
वैशम्पायन उवाच॥
Vaishampayana spoke:
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः । भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥५-१४९-१॥
Upon hearing Janardana's words, the righteous Yudhishthira addressed his brothers in Keshava's presence.
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि । केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥५-१४९-२॥
You have heard what transpired in the assembly of the Kuru court, and also understood all that was spoken by Keshava.
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः । अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ॥५-१४९-३॥
Therefore, O best of men, organize my army divisions; these seven divisions are indeed assembled for victory.
तासां मे पतयः सप्त विख्यातास्तान्निबोधत । द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥५-१४९-४॥
Among them, my seven lords are renowned; they are Drupada, Virata, Dhrishtadyumna, and Shikhandi. Understand this.
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥५-१४९-५॥
Satyaki, Chekitana, and the mighty Bhimasena are all leaders of the army and are dedicated heroes.
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः । ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ॥५-१४९-६॥
All are knowledgeable in the Vedas, heroic, of noble conduct and vows, modest, wise, and skilled in warfare, proficient in archery, and indeed, all are warriors with weapons.
सप्तानामपि यो नेता सेनानां प्रविभागवित् । यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ॥५-१४९-७॥
He who is the leader of the seven divisions of the army and knows their organization, who can withstand Bhishma in battle, whose arrows are like flames and comparable to fire.
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन । स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥५-१४९-८॥
Sahadeva, you are here, so tell us, descendant of Kuru, who among us is capable of being our general, O tiger among men?
सहदेव उवाच॥
Sahadeva spoke:
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः । यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥५-१४९-९॥
We, united in one sorrow and strength, resort to the powerful king, the knower of dharma, and engage in our own part.
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥५-१४९-१०॥
Matsya, the strong and skilled king of Virata, known for his arrogance in battle, will overpower Bhishma and the other great warriors in the battle.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥५-१४९-११॥
After Sahadeva had spoken thus, Nakula, who was an expert in speech, then took up the conversation.
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥५-१४९-१२॥
He is mature by age, knowledgeable by scriptures, courageous, from a noble family, modest, endowed with family virtues, prosperous, and an expert in all scriptures.
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः । यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥५-१४९-१३॥
The invincible warrior, known for his truth in battle, who has learned the art of weaponry from Bharadvaja, constantly challenges the mighty Drona and Bhishma.
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः । पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥५-१४९-१४॥
The commander of the army, praiseworthy and at the forefront of the assembly of kings, is surrounded by his sons and grandsons, resembling a tree with a hundred branches.
यस्तताप तपो घोरं सदारः पृथिवीपतिः । रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥५-१४९-१५॥
The king, along with his wife, performed a fierce penance. Out of anger, he sought the destruction of Drona, being a hero glorious in battle.
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः । श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ॥५-१४९-१६॥
The best of kings, who always protects us like a father, may our father-in-law Drupada lead our army forward.
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम । स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥५-१४९-१७॥
He believed that my Droṇa and Bhīṣma, when they come, can withstand. Indeed, he is the king, a master of divine weapons, a friend, and a king of the Angiras.
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः । वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥५-१४९-१८॥
After the sons of Madri expressed their views, Arjuna, the descendant of Kuru and equal to Indra, spoke his words according to his own opinion.
योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च । दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ॥५-१४९-१९॥
This mighty divine man, born from the power of penance and the satisfaction of the sage, is of a fiery complexion.
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः । दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥५-१४९-२०॥
He, armed with a bow, wearing armor and holding a sword, mounted the chariot adorned with divine horses, and rose from the fire-pit.
गर्जन्निव महामेघो रथघोषेण वीर्यवान् । सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ॥५-१४९-२१॥
The mighty hero, built like a lion and bold in stride, roared like a great cloud with the sound of his chariot.
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः । सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥५-१४९-२२॥
He is lion-chested and mighty-armed, with the chest of a lion and great strength. He roars like a lion, is heroic, has the shoulders of a lion, and is greatly radiant.
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः । सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥५-१४९-२३॥
He is described as having beautiful brows, good teeth, a strong jaw, well-formed arms, a pleasant face, a sturdy build, well-formed joints, large eyes, good feet, and a stable presence.
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः । जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥५-१४९-२४॥
He was born, impenetrable by all weapons and like a broken elephant, for the destruction of Drona, being truthful and having conquered his senses.
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् । वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥५-१४९-२५॥
I believe that Dhṛṣṭadyumna is capable of enduring Bhīṣma's arrows, which are as fierce as thunderbolts and have blazing mouths, akin to intense passions.
यमदूतसमान्वेगे निपाते पावकोपमान् । रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ॥५-१४९-२६॥
With a speed equal to Yama's messengers, they fell like fire, endured by Rama in battle, terrible like the crushing of a thunderbolt.
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् । धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥५-१४९-२७॥
O king, my belief is that there is no man who can uphold the great vow except for Dhṛṣṭadyumna.
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम । अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥५-१४९-२८॥
He is considered my general, quick-handed and a skilled warrior, with impenetrable armor, glorious like the leader of elephants.
भीम उवाच॥
Bhima said:
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः । वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥५-१४९-२९॥
Śikhaṇḍī, the son of Drupada, was born for the purpose of killing. This is what the Siddhas and sages say when they are gathered, O king.
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः । रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥५-१४९-३०॥
Men will witness his form wielding divine weapons in the midst of battles, akin to the great soul Rama.
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् । शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ॥५-१४९-३१॥
O king, I do not see anyone in the battles who can pierce Śikhaṇḍin with a weapon while he is armed and standing in his chariot.
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् । शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥५-१४९-३२॥
In a duel, no one else can withstand Bhishma, O king, who has taken a great vow, except for the hero Shikhandi; he is considered my commander.
युधिष्ठिर उवाच॥
Yudhishthira spoke:
सर्वस्य जगतस्तात सारासारं बलाबलम् । सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ॥५-१४९-३३॥
Dear one, Keshava, the righteous soul, comprehends everything about the world, including its essence and non-essence, strength and weakness, and knows both the past and the future.
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः । कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥५-१४९-३४॥
Kṛṣṇa of the Daśārhas said that he should be our commander, regardless of whether he is skilled or unskilled in weapons, or whether he is old or young.
एष नो विजये मूलमेष तात विपर्यये । अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥५-१४९-३५॥
This is the foundation of our victory, dear father, and also in times of adversity. Here lie both life and kingdom, existence and non-existence, happiness and sorrow.
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता । यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ॥ ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ॥५-१४९-३६॥
This creator and ordainer, success is established here. Krishna of the Dasharhas said that he is our capable commander. Let the best of speakers speak, as the night is passing.
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् । रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ॥ अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥५-१४९-३७॥
Then, after appointing the general who is obedient to Krishna, and with the night having passed, we shall proceed to the battlefield with weapons that have been consecrated and after performing auspicious rites.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः । अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥५-१४९-३८॥
Upon hearing the wise words of Dharmaraja, the lotus-eyed Krishna looked at Arjuna and spoke.
ममाप्येते महाराज भवद्भिर्य उदाहृताः । नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ॥ सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ॥५-१४९-३९॥
O great king, these leaders of your army, who have been mentioned by you, are mighty warriors and heroes. All of them are indeed capable of destroying your enemies.
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे । किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ॥५-१४९-४०॥
Even Indra would feel fear in a great battle; what then of the greedy and evil-minded sons of Dhritarashtra?
मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम । कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ॥ धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥५-१४९-४१॥
O mighty-armed one, I too have made a great effort for your sake, O conqueror of enemies, so that peace may prevail there, O descendant of Bharata. The freedom from the debt of duty is not something to be spoken of by those who wish to speak.
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः । धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ॥५-१४९-४२॥
The naive child believes he is successful, yet he lacks wisdom. Similarly, Dhritarashtra's son considers himself powerful, but he is actually troubled.
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः । न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥५-१४९-४३॥
Arrange the army properly as it is fit for the task, as per your opinions. The sons of Dhritarashtra will not be able to withstand when they see Dhananjaya.
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥५-१४९-४४॥
Bhimasena, along with the furious twins who are like Yama, and accompanied by Yuyudhana and the intolerant Dhrishtadyumna.
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि । अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ॥५-१४९-४५॥
Abhimanyu, the sons of Draupadi, Virata, Drupada, and other mighty kings and leaders of military divisions were also present.
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् । धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः ॥५-१४९-४६॥
There is no doubt that our formidable and resilient strength will defeat the Kaurava army in battle.
एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः । तेषां प्रहृष्टमनसां नादः समभवन्महान् ॥५-१४९-४७॥
Upon hearing Krishna's words, the best among men were filled with joy, and a great sound arose from their delighted hearts.
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् । हयवारणशब्दश्च नेमिघोषश्च सर्वशः ॥ शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ॥५-१४९-४८॥
Then, as the armies hastened and rushed, the sound of horses and elephants, the sound of wheels, and the tumultuous sound of conches and drums arose everywhere.
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः । गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ॥५-१४९-४९॥
The Pandavas, along with their armies, advanced from all directions. Their army, full and invincible, appeared like the mighty Ganga.
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ । सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ॥ प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ॥५-१४९-५०॥
At the forefront, Bhimasena, the sons of Madri, adorned, along with Abhimanyu, the sons of Draupadi, Dhrishtadyumna, the son of Prishata, the Prabhadrakas, and the Panchalas, all headed by Bhimasena, advanced.
ततः शब्दः समभवत्समुद्रस्येव पर्वणि । हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् ॥५-१४९-५१॥
Then, a sound arose like the ocean on a full moon day; the joyous sound of those who set out seemed to reach the heavens.
प्रहृष्टा दंशिता योधाः परानीकविदारणाः । तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥५-१४९-५२॥
Amidst the elated and fierce warriors, who were destroyers of enemy forces, King Yudhishthira, the son of Kunti, proceeded.
शकटापणवेशाश्च यानयुग्यं च सर्वशः । कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥५-१४९-५३॥
Carts, shops, houses, and all kinds of vehicles with harnesses; treasury, machines, and weapons, as well as those who are physicians and healers.
फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् । तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥५-१४९-५४॥
The king, along with his attendants, gathered whatever little strength they had, even though it was weak and emaciated, and proceeded on their way.
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । सह स्त्रीभिर्निववृते दासीदाससमावृता ॥५-१४९-५५॥
In Upaplavya, the truthful Panchali Draupadi returned with her female companions, surrounded by maidservants and servants.
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः । स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥५-१४९-५६॥
The sons of Pandu, having prepared fundamental defenses with both stationary and mobile forces, departed with a large army.
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः । स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥५-१४९-५७॥
O king, they gave cows and gold, surrounded by Brahmins and praised, they departed in chariots adorned with jewels.
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥५-१४९-५८॥
Dhṛṣṭaketu, the son of Kekaya, and Abhibhū, the son of Kāśya, along with Śreṇimān, Vasudāna, Śikhaṇḍī, and Aparājita were present.
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः । राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥५-१४९-५९॥
All the joyful, content, armored, and armed soldiers, adorned in their attire, followed and surrounded King Yudhishthira.
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः । सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥५-१४९-६०॥
In the rear part of the formation were Virata, Yajnasena, Somaka, Sudharma, Kuntibhoja, and the sons of Dhrishtadyumna, all ready for battle.
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः । पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ॥५-१४९-६१॥
There are four chariots, then horses are five times that number; the infantry is ten times, and there are sixty thousand horsemen.
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः । परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥५-१४९-६२॥
Anadhṛṣṭi, Cekitāna, the king of the Cedis, and then Sātyaki, all went surrounding Vāsudeva and Dhanañjaya.
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः । पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥५-१४९-६३॥
Upon reaching Kurukshetra, the Pandavas, arrayed in battle formation and ready to strike, appeared as fierce as roaring bulls.
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः । तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ॥५-१४९-६४॥
The warriors, having entered the battlefield of Kurukshetra, blew their conches, demonstrating their readiness and valor. Similarly, Vasudeva and Arjuna also blew their conches, signaling the commencement of the battle.
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥५-१४९-६५॥
Upon hearing the sound of Pāñcajanya, which was like the thunder of a thunderbolt, all the armies rejoiced everywhere.
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥५-१४९-६६॥
The powerful roar, mingled with the sounds of conches and drums, echoed across the earth, sky, and seas, showcasing the might of the energetic warriors.
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने । निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥५-१४९-६७॥
At that time, King Yudhishthira settled his army in a level and pleasant region where there was plenty of grass and fuel.
परिहृत्य श्मशानानि देवतायतनानि च । आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥५-१४९-६८॥
Having left behind the cremation grounds, the temples of the gods, the hermitages of the great sages, and the holy places and sanctuaries, they moved on.
मधुरानूषरे देशे शिवे पुण्ये महीपतिः । निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥५-१४९-६९॥
In the delightful and sacred land, King Yudhishthira, the son of Kunti, established a settlement.
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः । प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥५-१४९-७०॥
Then, after rising again, feeling content with his rested horses, he set out, accompanied by hundreds of thousands of the earth's protectors.
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् । पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥५-१४९-७१॥
Keshava, along with Partha, moved around after scattering hundreds of Dhritarashtra's soldiers.
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः । सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ॥५-१४९-७२॥
Dhṛṣṭadyumna, the son of Pṛṣata, along with Sātyaki, the great chariot-warrior Yuyudhāna, measured the camp with might and precision.
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् । सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥५-१४९-७३॥
Upon reaching the sacred river Hiranyavati in Kurukshetra, known for its good fords and pure waters, devoid of pebbles and mud, one finds a place of great sanctity.
खानयामास परिखां केशवस्तत्र भारत । गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥५-१४९-७४॥
Keshava dug a trench there, O Bharata, and stationed the army there for protection after giving instructions.
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् । तद्विधानि नरेन्द्राणां कारयामास केशवः ॥५-१४९-७५॥
Keśava arranged the camp for the great-souled Pāṇḍavas, similar to those made for the kings.
प्रभूतजलकाष्ठानि दुराधर्षतराणि च । भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ॥५-१४९-७६॥
There were abundant supplies of water and wood, which were very difficult to overcome, along with edibles and food provided in hundreds and thousands.
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् । विमानानीव राजेन्द्र निविष्टानि महीतले ॥५-१४९-७७॥
O King, the very costly tents of the kings were set up separately on the ground, resembling palaces.
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः । सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ॥५-१४९-७८॥
There were hundreds of wise artisans who were paid and equipped with all necessary tools, as well as very skilled physicians.
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः । ससर्ज रसपांसूनां राशयः पर्वतोपमाः ॥५-१४९-७९॥
He created heaps of dust resembling mountains from bowstrings, bows, armor, weapons, honey, and ghee.
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् । शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥५-१४९-८०॥
King Yudhishthira arranged for abundant water and good grass mixed with chaff and charcoal in each camp.
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः । धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ॥५-१४९-८१॥
At that time, great machines, iron arrows, spears, javelins, axes, bows, and armors became pleasing to the people.
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः । अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ॥५-१४९-८२॥
The elephants, armored and covered with iron, appeared invisible there, resembling mountains, with warriors numbering in the hundreds of thousands.
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ॥५-१४९-८३॥
O Bhārata, upon knowing that the Pāṇḍavas were settled there, the allies moved towards the designated direction with their forces and chariots.
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः । जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥५-१४९-८४॥
The kings, who were Soma-drinkers and generous in gifts, having practiced celibacy, gathered for the victory of the sons of Pandu.