05.149
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaishampayana; उवाच (uvāca) - said;]
(Vaishampayana said:)
Vaishampayana spoke:
जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः । भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥५-१४९-१॥
janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ । bhrātṝnuvāca dharmātmā samakṣaṃ keśavasya ha ॥5-149-1॥
[जनार्दनवचः (janārdanavacaḥ) - words of Janardana; श्रुत्वा (śrutvā) - having heard; धर्मराजः (dharmarājaḥ) - Dharmaraja; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; भ्रातॄन् (bhrātṝn) - brothers; उवाच (uvāca) - said; धर्मात्मा (dharmātmā) - righteous soul; समक्षं (samakṣaṃ) - in the presence; केशवस्य (keśavasya) - of Keshava; ह (ha) - indeed;]
(Having heard the words of Janardana, Dharmaraja Yudhishthira, the righteous soul, said to his brothers in the presence of Keshava.)
Upon hearing Janardana's words, the righteous Yudhishthira addressed his brothers in Keshava's presence.
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि । केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥५-१४९-२॥
śrutaṃ bhavadbhiryadvṛttaṃ sabhāyāṃ kurusaṃsadi । keśavasyāpi yadvākyaṃ tatsarvamavadhāritam ॥5-149-2॥
[श्रुतं (śrutam) - heard; भवद्भिः (bhavadbhiḥ) - by you all; यत् (yat) - what; वृत्तं (vṛttam) - happened; सभायाम् (sabhāyām) - in the assembly; कुरु-संसदि (kuru-saṃsadi) - in the Kuru court; केशवस्य (keśavasya) - of Keshava; अपि (api) - also; यत् (yat) - what; वाक्यं (vākyaṃ) - speech; तत् (tat) - that; सर्वम् (sarvam) - all; अवधारितम् (avadhāritam) - understood;]
(Heard by you all what happened in the assembly in the Kuru court. Also, the speech of Keshava, all that was understood.)
You have heard what transpired in the assembly of the Kuru court, and also understood all that was spoken by Keshava.
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः । अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ॥५-१४९-३॥
tasmātsenāvibhāgaṃ me kurudhvaṃ narasattamāḥ । akṣauhiṇyastu saptaitāḥ sametā vijayāya vai ॥5-149-3॥
[तस्मात् (tasmāt) - therefore; सेनाविभागं (senāvibhāgaṃ) - army division; मे (me) - my; कुरुध्वं (kurudhvaṃ) - do; नरसत्तमाः (narasattamāḥ) - O best of men; अक्षौहिण्यः (akṣauhiṇyaḥ) - divisions; तु (tu) - but; सप्त (sapta) - seven; एताः (etāḥ) - these; समेता (sametā) - assembled; विजयाय (vijayāya) - for victory; वै (vai) - indeed;]
(Therefore, O best of men, do my army division; but these seven divisions are assembled for victory indeed.)
Therefore, O best of men, organize my army divisions; these seven divisions are indeed assembled for victory.
तासां मे पतयः सप्त विख्यातास्तान्निबोधत । द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥५-१४९-४॥
tāsāṃ me patayaḥ sapta vikhyātāstānnibodhata . drupadaśca virāṭaśca dhṛṣṭadyumnaśikhaṇḍinau ॥5-149-4॥
[तासां (tāsāṃ) - of them; मे (me) - my; पतयः (patayaḥ) - lords; सप्त (sapta) - seven; विख्याताः (vikhyātāḥ) - famous; तान् (tān) - them; निबोधत (nibodhata) - know; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; विराटः (virāṭaḥ) - Virata; च (ca) - and; धृष्टद्युम्न (dhṛṣṭadyumna) - Dhrishtadyumna; शिखण्डिनौ (śikhaṇḍinau) - Shikhandi;]
(Of them, my seven lords are famous; know them: Drupada, Virata, Dhrishtadyumna, and Shikhandi.)
Among them, my seven lords are renowned; they are Drupada, Virata, Dhrishtadyumna, and Shikhandi. Understand this.
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् । एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥५-१४९-५॥
sātyakiś cekitānaś ca bhīmasenaś ca vīryavān । ete senāpraṇetāro vīrāḥ sarve tanutyajaḥ ॥5-149-5॥
[सात्यकिः (sātyakiḥ) - Satyaki; च (ca) - and; चेकितानः (cekitānaḥ) - Chekitana; च (ca) - and; भीमसेनः (bhīmasenaḥ) - Bhimasena; च (ca) - and; वीर्यवान् (vīryavān) - mighty; एते (ete) - these; सेनाप्रणेतारः (senāpraṇetāraḥ) - leaders of the army; वीराः (vīrāḥ) - heroes; सर्वे (sarve) - all; तनुत्यजः (tanutyajaḥ) - dedicated ones;]
(Satyaki and Chekitana and Bhimasena, the mighty, these leaders of the army, all heroes, are dedicated ones.)
Satyaki, Chekitana, and the mighty Bhimasena are all leaders of the army and are dedicated heroes.
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः । ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ॥ इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ॥५-१४९-६॥
sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ । hrīmanto nītimantaśca sarve yuddhaviśāradāḥ ॥ iṣvastrakuśalāścaiva tathā sarvāstrayodhinaḥ ॥5-149-6॥
[सर्वे (sarve) - all; वेदविदः (vedavidaḥ) - knowers of the Vedas; शूराः (śūrāḥ) - heroes; सर्वे (sarve) - all; सुचरितव्रताः (sucaritavratāḥ) - of good conduct and vows; ह्रीमन्तः (hrīmantaḥ) - modest; नीतिमन्तः (nītimantaḥ) - wise; च (ca) - and; सर्वे (sarve) - all; युद्धविशारदाः (yuddhaviśāradāḥ) - skilled in warfare; इष्वस्त्रकुशलाः (iṣvastrakuśalāḥ) - adept in archery; च (ca) - and; एव (eva) - indeed; तथा (tathā) - thus; सर्वे (sarve) - all; अस्त्रयोधिनः (astrayodhinaḥ) - warriors with weapons;]
(All are knowers of the Vedas, heroes, all of good conduct and vows, modest, wise, and all skilled in warfare, adept in archery, indeed, thus all warriors with weapons.)
All are knowledgeable in the Vedas, heroic, of noble conduct and vows, modest, wise, and skilled in warfare, proficient in archery, and indeed, all are warriors with weapons.
सप्तानामपि यो नेता सेनानां प्रविभागवित् । यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ॥५-१४९-७॥
saptānām api yo netā senānāṃ pravibhāgavit । yaḥ saheta raṇe bhīṣmaṃ śarārciḥpāvakopamam ॥5-149-7॥
[सप्तानाम् (saptānām) - of the seven; अपि (api) - also; यः (yaḥ) - who; नेता (netā) - leader; सेनानाम् (senānām) - of the armies; प्रविभागवित् (pravibhāgavit) - knower of divisions; यः (yaḥ) - who; सहेत (saheta) - can withstand; रणे (raṇe) - in battle; भीष्मम् (bhīṣmam) - Bhishma; शरार्चिः (śarārciḥ) - with arrows like flames; पावकोपमम् (pāvakopamam) - like unto fire;]
(Who is the leader of the seven, the knower of the divisions of the armies, who can withstand Bhishma in battle, with arrows like flames, like unto fire.)
He who is the leader of the seven divisions of the army and knows their organization, who can withstand Bhishma in battle, whose arrows are like flames and comparable to fire.
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन । स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥५-१४९-८॥
tvaṁ tāvatsahadevātra prabrūhi kurunandana । svamataṁ puruṣavyāghra ko naḥ senapatiḥ kṣamaḥ ॥5-149-8॥
[त्वं (tvaṁ) - you; तावत् (tāvat) - then; सहदेव (sahadeva) - Sahadeva; अत्र (atra) - here; प्रब्रूहि (prabrūhi) - tell; कुरुनन्दन (kurunandana) - descendant of Kuru; स्वमतं (svamataṁ) - your opinion; पुरुषव्याघ्र (puruṣavyāghra) - tiger among men; कः (kaḥ) - who; नः (naḥ) - our; सेनापतिः (senapatiḥ) - general; क्षमः (kṣamaḥ) - capable;]
(You then, Sahadeva, here tell, descendant of Kuru, your opinion, tiger among men, who our general capable.)
Sahadeva, you are here, so tell us, descendant of Kuru, who among us is capable of being our general, O tiger among men?
सहदेव उवाच॥
sahadeva uvāca॥
[सहदेव (sahadeva) - Sahadeva; उवाच (uvāca) - said;]
(Sahadeva said:)
Sahadeva spoke:
संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः । यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥५-१४९-९॥
saṁyukta ekaduḥkhaśca vīryavāṁśca mahīpatiḥ । yaṁ samāśritya dharmajñaṁ svamaṁśamanuyuñjmahe ॥5-149-9॥
[संयुक्त (saṁyukta) - united; एकदुःखः (ekaduḥkhaḥ) - one sorrow; च (ca) - and; वीर्यवान् (vīryavān) - powerful; च (ca) - and; महीपतिः (mahīpatiḥ) - king; यम् (yam) - whom; समाश्रित्य (samāśritya) - having resorted to; धर्मज्ञम् (dharmajñam) - knower of dharma; स्वम् (svam) - own; अंशम् (aṁśam) - part; अनुयुञ्ज्महे (anuyuñjmahe) - we engage;]
(United, one sorrow, and powerful king, whom having resorted to, knower of dharma, own part, we engage.)
We, united in one sorrow and strength, resort to the powerful king, the knower of dharma, and engage in our own part.
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः । प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ॥५-१४९-१०॥
matsyo virāṭo balavānkṛtāstro yuddhadurmadaḥ । prasahiṣyati saṅgrāme bhīṣmaṃ tāṃśca mahārathān ॥5-149-10॥
[मत्स्यः (matsyaḥ) - Matsya; विराटः (virāṭaḥ) - Virata; बलवान् (balavān) - strong; कृतास्त्रः (kṛtāstraḥ) - skilled in weapons; युद्धदुर्मदः (yuddhadurmadaḥ) - arrogant in battle; प्रसहिष्यति (prasahiṣyati) - will overpower; सङ्ग्रामे (saṅgrāme) - in battle; भीष्मम् (bhīṣmam) - Bhishma; तान् (tān) - them; च (ca) - and; महारथान् (mahārathān) - great warriors;]
(Matsya, Virata, strong, skilled in weapons, arrogant in battle, will overpower Bhishma and those great warriors in battle.)
Matsya, the strong and skilled king of Virata, known for his arrogance in battle, will overpower Bhishma and the other great warriors in the battle.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः । नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥५-१४९-११॥
tathokte sahadevena vākye vākyaviśāradaḥ । nakulo'nantaraṃ tasmādidaṃ vacanamādade ॥5-149-11॥
[तथा (tathā) - thus; उक्ते (ukte) - spoken; सहदेवेन (sahadevena) - by Sahadeva; वाक्ये (vākye) - in the sentence; वाक्यविशारदः (vākyaviśāradaḥ) - expert in speech; नकुलः (nakulaḥ) - Nakula; अनन्तरम् (anantaram) - afterwards; तस्मात् (tasmāt) - from that; इदं (idaṃ) - this; वचनम् (vacanam) - speech; आददे (ādade) - took up;]
(Thus spoken by Sahadeva in the sentence, expert in speech Nakula afterwards from that took up this speech.)
After Sahadeva had spoken thus, Nakula, who was an expert in speech, then took up the conversation.
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च । ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥५-१४९-१२॥
vayasā śāstrato dhairyātkulenābhijanena ca । hrīmānkulānvitaḥ śrīmānsarvaśāstraviśāradaḥ ॥5-149-12॥
[वयसा (vayasā) - by age; शास्त्रतः (śāstrataḥ) - by scriptures; धैर्यात् (dhairyāt) - by courage; कुलेन (kulena) - by family; अभिजनेन (abhijanena) - by noble birth; च (ca) - and; ह्रीमान् (hrīmān) - modest; कुलान्वितः (kulānvitaḥ) - endowed with family; श्रीमान् (śrīmān) - prosperous; सर्वशास्त्रविशारदः (sarvaśāstraviśāradaḥ) - expert in all scriptures;]
(By age, by scriptures, by courage, by family, by noble birth, and modest, endowed with family, prosperous, expert in all scriptures.)
He is mature by age, knowledgeable by scriptures, courageous, from a noble family, modest, endowed with family virtues, prosperous, and an expert in all scriptures.
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः । यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥५-१४९-१३॥
veda cāstraṃ bharadvājāddurdharṣaḥ satyasaṅgaraḥ । yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam ॥5-149-13॥
[वेद (veda) - knowledge; च (ca) - and; अस्त्रं (astraṃ) - weapon; भरद्वाजात् (bharadvājāt) - from Bharadvaja; दुर्धर्षः (durdharṣaḥ) - invincible; सत्यसङ्गरः (satyasaṅgaraḥ) - true in battle; यः (yaḥ) - who; नित्यं (nityaṃ) - always; स्पर्धते (spardhate) - competes; द्रोणं (droṇaṃ) - Drona; भीष्मं (bhīṣmaṃ) - Bhishma; च (ca) - and; एव (eva) - indeed; महाबलम् (mahābalam) - great strength;]
(The invincible one, true in battle, who has knowledge of weapons from Bharadvaja, always competes with Drona and Bhishma of great strength.)
The invincible warrior, known for his truth in battle, who has learned the art of weaponry from Bharadvaja, constantly challenges the mighty Drona and Bhishma.
श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः । पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥५-१४९-१४॥
ślāghyaḥ pārthivasaṅghasya pramukhe vāhinīpatiḥ । putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ ॥5-149-14॥
[श्लाघ्यः (ślāghyaḥ) - praiseworthy; पार्थिवसङ्घस्य (pārthivasaṅghasya) - of the assembly of kings; प्रमुखे (pramukhe) - at the forefront; वाहिनीपतिः (vāhinīpatiḥ) - the commander of the army; पुत्रपौत्रैः (putrapautraiḥ) - with sons and grandsons; परिवृतः (parivṛtaḥ) - surrounded; शतशाखः (śataśākhaḥ) - with a hundred branches; इव (iva) - like; द्रुमः (drumaḥ) - a tree;]
(Praiseworthy at the forefront of the assembly of kings, the commander of the army, surrounded by sons and grandsons, like a tree with a hundred branches.)
The commander of the army, praiseworthy and at the forefront of the assembly of kings, is surrounded by his sons and grandsons, resembling a tree with a hundred branches.
यस्तताप तपो घोरं सदारः पृथिवीपतिः । रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥५-१४९-१५॥
yastatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ । roṣāddroṇavināśāya vīraḥ samitiśobhanaḥ ॥5-149-15॥
[यः (yaḥ) - who; तताप (tatāpa) - performed; तपः (tapaḥ) - penance; घोरं (ghoraṃ) - fierce; सदारः (sadāraḥ) - with wife; पृथिवीपतिः (pṛthivīpatiḥ) - king; रोषात् (roṣāt) - out of anger; द्रोणविनाशाय (droṇavināśāya) - for Drona's destruction; वीरः (vīraḥ) - hero; समितिशोभनः (samitiśobhanaḥ) - glorious in battle;]
(Who performed fierce penance, the king with his wife, out of anger for Drona's destruction, the hero glorious in battle.)
The king, along with his wife, performed a fierce penance. Out of anger, he sought the destruction of Drona, being a hero glorious in battle.
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः । श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ॥५-१४९-१६॥
pitevāsmānsamādhatte yaḥ sadā pārthivarṣabhaḥ । śvaśuro drupado'smākaṃ senāmagre prakarṣatu ॥5-149-16॥
[पिता (pitā) - father; इव (iva) - like; अस्मान् (asmān) - us; समाधत्ते (samādhatte) - protects; यः (yaḥ) - who; सदा (sadā) - always; पार्थिवर्षभः (pārthivarṣabhaḥ) - best of kings; श्वशुरः (śvaśuraḥ) - father-in-law; द्रुपदः (drupadaḥ) - Drupada; अस्माकम् (asmākam) - our; सेनाम् (senām) - army; अग्रे (agre) - in front; प्रकर्षतु (prakarṣatu) - lead;]
(The best of kings, who always protects us like a father, may our father-in-law Drupada lead the army in front.)
The best of kings, who always protects us like a father, may our father-in-law Drupada lead our army forward.
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम । स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥५-१४९-१७॥
sa droṇabhīṣmāvāyāntau sahediti matirmama । sa hi divyāstravidrājā sakhā cāṅgiraso nṛpaḥ ॥5-149-17॥
[स (sa) - he; द्रोणभीष्माव (droṇabhīṣmāv) - Droṇa and Bhīṣma; आयान्तौ (āyāntau) - coming; सहेत् (sahet) - can withstand; इति (iti) - thus; मतिः (matiḥ) - thought; मम (mama) - my; स (sa) - he; हि (hi) - indeed; दिव्यास्त्रविद् (divyāstravid) - knower of divine weapons; राजा (rājā) - king; सखा (sakhā) - friend; च (ca) - and; अङ्गिरसः (aṅgirasaḥ) - of the Angiras; नृपः (nṛpaḥ) - king;]
(He thought that my Droṇa and Bhīṣma coming can withstand. He indeed is the king, knower of divine weapons, friend and king of the Angiras.)
He believed that my Droṇa and Bhīṣma, when they come, can withstand. Indeed, he is the king, a master of divine weapons, a friend, and a king of the Angiras.
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः । वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥५-१४९-१८॥
mādrīsutābhyāmukte tu svamate kurunandanaḥ । vāsavirvāsavasamaḥ savyasācyabravīdvacaḥ ॥5-149-18॥
[माद्रीसुताभ्याम् (mādrīsutābhyām) - by the sons of Madri; उक्ते (ukte) - having been spoken; तु (tu) - but; स्वमते (svamate) - in his own opinion; कुरुनन्दनः (kurunandanaḥ) - descendant of Kuru; वासविः (vāsaviḥ) - son of Vasavi; वासवसमः (vāsavasamaḥ) - equal to Indra; सव्यसाची (savyasācī) - Arjuna; अब्रवीत् (abravīt) - said; वचः (vacaḥ) - words;]
(By the sons of Madri having been spoken, but in his own opinion, the descendant of Kuru, the son of Vasavi, equal to Indra, Arjuna said words.)
After the sons of Madri expressed their views, Arjuna, the descendant of Kuru and equal to Indra, spoke his words according to his own opinion.
योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च । दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ॥५-१४९-१९॥
yo'yaṁ tapaḥprabhāvena ṛṣisantoṣaṇena ca । divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ ॥5-149-19॥
[यः (yaḥ) - who; अयम् (ayam) - this; तपः (tapaḥ) - penance; प्रभावेन (prabhāvena) - by the power; ऋषि (ṛṣi) - sage; सन्तोषणेन (santoṣaṇena) - by pleasing; च (ca) - and; दिव्यः (divyaḥ) - divine; पुरुषः (puruṣaḥ) - man; उत्पन्नः (utpannaḥ) - born; ज्वालावर्णः (jvālāvarṇaḥ) - of flame color; महाबलः (mahābalaḥ) - mighty;]
(This divine man, born by the power of penance and by pleasing the sage, is of flame color and mighty.)
This mighty divine man, born from the power of penance and the satisfaction of the sage, is of a fiery complexion.
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः । दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥५-१४९-२०॥
dhanuṣmān kavacī khaḍgī ratham āruhya daṃśitaḥ । divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ ॥5-149-20॥
[धनुष्मान् (dhanuṣmān) - armed with a bow; कवची (kavacī) - wearing armor; खड्गी (khaḍgī) - holding a sword; रथम् (ratham) - chariot; आरुह्य (āruhya) - having mounted; दंशितः (daṃśitaḥ) - adorned; दिव्यैः (divyaiḥ) - divine; हयवरैः (hayavaraiḥ) - with excellent horses; युक्तम् (yuktam) - yoked; अग्निकुण्डात् (agnikuṇḍāt) - from the fire-pit; समुत्थितः (samutthitaḥ) - risen;]
(Armed with a bow, wearing armor, holding a sword, having mounted the chariot adorned with divine excellent horses, yoked, risen from the fire-pit.)
He, armed with a bow, wearing armor and holding a sword, mounted the chariot adorned with divine horses, and rose from the fire-pit.
गर्जन्निव महामेघो रथघोषेण वीर्यवान् । सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ॥५-१४९-२१॥
garjanniva mahāmegho rathaghoṣeṇa vīryavān । siṃhasaṃhanano vīraḥ siṃhavikrāntavikramaḥ ॥5-149-21॥
[गर्जन् (garjan) - roaring; इव (iva) - like; महामेघः (mahāmeghaḥ) - great cloud; रथघोषेण (rathaghoṣeṇa) - with the sound of the chariot; वीर्यवान् (vīryavān) - mighty; सिंहसंहननः (siṃhasaṃhananaḥ) - lion-built; वीरः (vīraḥ) - hero; सिंहविक्रान्तविक्रमः (siṃhavikrāntavikramaḥ) - lion-bold in stride;]
(Roaring like a great cloud with the sound of the chariot, mighty, lion-built hero, lion-bold in stride.)
The mighty hero, built like a lion and bold in stride, roared like a great cloud with the sound of his chariot.
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः । सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥५-१४९-२२॥
siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ । siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ ॥5-149-22॥
[सिंहोरस्कः (siṃhoraskaḥ) - lion-chested; महाबाहुः (mahābāhuḥ) - mighty-armed; सिंहवक्षा (siṃhavakṣā) - lion-chested; महाबलः (mahābalaḥ) - great strength; सिंहप्रगर्जनः (siṃhapragarjanaḥ) - roaring like a lion; वीरः (vīraḥ) - heroic; सिंहस्कन्धः (siṃhaskandhaḥ) - lion-shouldered; महाद्युतिः (mahādyutiḥ) - greatly radiant;]
(Lion-chested, mighty-armed, lion-chested, of great strength, roaring like a lion, heroic, lion-shouldered, greatly radiant.)
He is lion-chested and mighty-armed, with the chest of a lion and great strength. He roars like a lion, is heroic, has the shoulders of a lion, and is greatly radiant.
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः । सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥५-१४९-२३॥
subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhuḥ sumukho'kṛśaḥ । sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ ॥5-149-23॥
[सुभ्रूः (subhrūḥ) - beautiful-browed; सुदंष्ट्रः (sudaṃṣṭraḥ) - having-good-teeth; सुहनुः (suhanuḥ) - having-a-good-jaw; सुबाहुः (subāhuḥ) - having-good-arms; सुमुखः (sumukhaḥ) - having-a-good-face; अकृशः (akṛśaḥ) - not-thin; सुजत्रुः (sujatruḥ) - having-good-joints; सुविशालाक्षः (suviśālākṣaḥ) - having-large-eyes; सुपादः (supādaḥ) - having-good-feet; सुप्रतिष्ठितः (supratiṣṭhitaḥ) - well-established;]
(Beautiful-browed, having good teeth, a good jaw, good arms, a good face, not thin, having good joints, large eyes, good feet, well-established.)
He is described as having beautiful brows, good teeth, a strong jaw, well-formed arms, a pleasant face, a sturdy build, well-formed joints, large eyes, good feet, and a stable presence.
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः । जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥५-१४९-२४॥
abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ । jajñe droṇavināśāya satyavādī jitendriyaḥ ॥5-149-24॥
[अभेद्यः (abhedyaḥ) - impenetrable; सर्वशस्त्राणां (sarvaśastrāṇāṃ) - of all weapons; प्रभिन्न (prabhinna) - broken; इव (iva) - like; वारणः (vāraṇaḥ) - an elephant; जज्ञे (jajñe) - was born; द्रोणविनाशाय (droṇavināśāya) - for the destruction of Drona; सत्यवादी (satyavādī) - truthful; जितेन्द्रियः (jitendriyaḥ) - one who has conquered his senses;]
(Impenetrable by all weapons, like a broken elephant, he was born for the destruction of Drona, truthful and one who has conquered his senses.)
He was born, impenetrable by all weapons and like a broken elephant, for the destruction of Drona, being truthful and having conquered his senses.
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् । वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥५-१४९-२५॥
dhṛṣṭadyumnamahaṃ manye sahedbhīṣmasya sāyakān । vajrāśanisamasparśāndīptāsyānuragāniva ॥5-149-25॥
[धृष्टद्युम्नम् (dhṛṣṭadyumnam) - Dhṛṣṭadyumna; अहम् (aham) - I; मन्ये (manye) - think; सहेत् (sahet) - can withstand; भीष्मस्य (bhīṣmasya) - of Bhīṣma; सायकान् (sāyakān) - arrows; वज्राशनिसमस्पर्शान् (vajrāśanisamasparśān) - like the touch of thunderbolts; दीप्तास्य (dīptāsya) - with blazing mouths; अनुरगान् (anuragān) - passions; इव (iva) - like;]
(I think Dhṛṣṭadyumna can withstand Bhīṣma's arrows, like the touch of thunderbolts, with blazing mouths, like passions.)
I believe that Dhṛṣṭadyumna is capable of enduring Bhīṣma's arrows, which are as fierce as thunderbolts and have blazing mouths, akin to intense passions.
यमदूतसमान्वेगे निपाते पावकोपमान् । रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ॥५-१४९-२६॥
yamadūtasamānvege nipāte pāvakopamān । rāmeṇājau viṣahitānvajraniṣpeṣadāruṇān ॥5-149-26॥
[यमदूत (yamadūta) - Yama's messengers; समान्वेगे (samānvege) - with equal speed; निपाते (nipāte) - in falling; पावक (pāvaka) - fire; उपमान् (upamān) - like; रामेण (rāmeṇa) - by Rama; अजौ (ajau) - in battle; विषहितान् (viṣahitān) - endured; वज्र (vajra) - thunderbolt; निष्पेष (niṣpeṣa) - crushing; दारुणान् (dāruṇān) - terrible;]
(With a speed equal to Yama's messengers, falling like fire, endured by Rama in battle, terrible like the crushing of a thunderbolt.)
With a speed equal to Yama's messengers, they fell like fire, endured by Rama in battle, terrible like the crushing of a thunderbolt.
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् । धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥५-१४९-२७॥
puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam । dhṛṣṭadyumnamṛte rājanniti me dhīyate matiḥ ॥5-149-27॥
[पुरुषम् (puruṣam) - man; तम् (tam) - that; न (na) - not; पश्यामि (paśyāmi) - see; यः (yaḥ) - who; सहेत (saheta) - can endure; महाव्रतम् (mahāvratam) - great vow; धृष्टद्युम्नमृते (dhṛṣṭadyumnamṛte) - except Dhṛṣṭadyumna; राजन् (rājan) - O king; इति (iti) - thus; मे (me) - my; धीयते (dhīyate) - is placed; मतिः (matiḥ) - thought;]
(I do not see that man who can endure the great vow, except Dhṛṣṭadyumna, O king; thus my thought is placed.)
O king, my belief is that there is no man who can uphold the great vow except for Dhṛṣṭadyumna.
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम । अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥५-१४९-२८॥
kṣiprahastaś citrayodhī mataḥ senāpatir mama । abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ ॥5-149-28॥
[क्षिप्रहस्तः (kṣiprahastaḥ) - quick-handed; चित्रयोधी (citrayodhī) - skilled warrior; मतः (mataḥ) - considered; सेनापतिः (senāpatiḥ) - general; मम (mama) - my; अभेद्यकवचः (abhedyakavacaḥ) - impenetrable armor; श्रीमान् (śrīmān) - glorious; मातङ्गः (mātaṅgaḥ) - elephant; इव (iva) - like; यूथपः (yūthapaḥ) - leader;]
(Quick-handed, skilled warrior, considered my general, with impenetrable armor, glorious like an elephant leader.)
He is considered my general, quick-handed and a skilled warrior, with impenetrable armor, glorious like the leader of elephants.
भीम उवाच॥
bhīma uvāca॥
[भीम (bhīma) - Bhima; उवाच (uvāca) - said;]
(Bhima said:)
Bhima said:
वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः । वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥५-१४९-२९॥
vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ । vadanti siddhā rājendra ṛṣayaśca samāgatāḥ ॥5-149-29॥
[वधार्थं (vadhārtham) - for the purpose of killing; यः (yaḥ) - who; समुत्पन्नः (samutpannaḥ) - born; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; द्रुपदात्मजः (drupadātmajaḥ) - the son of Drupada; वदन्ति (vadanti) - say; सिद्धाः (siddhāḥ) - the Siddhas; राजेन्द्र (rājendra) - O king; ऋषयः (ṛṣayaḥ) - the sages; च (ca) - and; समागताः (samāgatāḥ) - assembled;]
(For the purpose of killing, Śikhaṇḍī, the son of Drupada, was born. The Siddhas and the sages, O king, say this when assembled.)
Śikhaṇḍī, the son of Drupada, was born for the purpose of killing. This is what the Siddhas and sages say when they are gathered, O king.
यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः । रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥५-१४९-३०॥
yasya saṅgrāmamadhyeṣu divyam astraṃ vikurvataḥ । rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ ॥5-149-30॥
[यस्य (yasya) - whose; सङ्ग्राममध्येषु (saṅgrāmamadhyeṣu) - in the midst of battles; दिव्यमस्त्रं (divyam astraṃ) - divine weapon; विकुर्वतः (vikurvataḥ) - wielding; रूपं (rūpaṃ) - form; द्रक्ष्यन्ति (drakṣyanti) - will see; पुरुषा (puruṣā) - men; रामस्य (rāmasya) - of Rama; इव (iva) - like; महात्मनः (mahātmanaḥ) - great soul;]
(Whose divine weapon wielding form men will see in the midst of battles, like that of the great soul Rama.)
Men will witness his form wielding divine weapons in the midst of battles, akin to the great soul Rama.
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् । शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ॥५-१४९-३१॥
na taṃ yuddheṣu paśyāmi yo vibhindyācchikhaṇḍinam । śastreṇa samare rājansaṃnaddhaṃ syandane sthitam ॥5-149-31॥
[न (na) - not; तं (taṃ) - him; युद्धेषु (yuddheṣu) - in battles; पश्यामि (paśyāmi) - I see; यः (yaḥ) - who; विभिन्द्यात् (vibhindyāt) - could pierce; शिखण्डिनम् (śikhaṇḍinam) - Śikhaṇḍin; शस्त्रेण (śastreṇa) - with weapon; समरे (samare) - in battle; राजन् (rājan) - O king; संनद्धं (saṃnaddhaṃ) - armed; स्यन्दने (syandane) - in chariot; स्थितम् (sthitam) - standing;]
(I do not see him in battles who could pierce Śikhaṇḍin with a weapon, O king, armed and standing in a chariot.)
O king, I do not see anyone in the battles who can pierce Śikhaṇḍin with a weapon while he is armed and standing in his chariot.
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् । शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥५-१४९-३२॥
dvairathe viṣahennānyo bhīṣmaṃ rājannmahāvratam । śikhaṇḍinamṛte vīraṃ sa me senāpatirmataḥ ॥5-149-32॥
[द्वैरथे (dvairathe) - in duel; विषहेत् (viṣahet) - can withstand; न (na) - not; अन्यः (anyaḥ) - another; भीष्मं (bhīṣmaṃ) - Bhishma; राजन् (rājan) - O king; महाव्रतम् (mahāvratam) - great vow; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi; ऋते (ṛte) - except; वीरं (vīraṃ) - hero; सः (saḥ) - he; मे (me) - my; सेनापतिः (senāpatiḥ) - commander; मतः (mataḥ) - considered;]
(In duel, no one else can withstand Bhishma, O king, of great vow, except Shikhandi, the hero; he is considered my commander.)
In a duel, no one else can withstand Bhishma, O king, who has taken a great vow, except for the hero Shikhandi; he is considered my commander.
युधिष्ठिर उवाच॥
yudhiṣṭhira uvāca॥
[युधिष्ठिर (yudhiṣṭhira) - Yudhishthira; उवाच (uvāca) - said;]
(Yudhishthira said:)
Yudhishthira spoke:
सर्वस्य जगतस्तात सारासारं बलाबलम् । सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ॥५-१४९-३३॥
sarvasya jagatastāta sārāsāraṁ balābalam । sarvaṁ jānāti dharmātmā gatameṣyacca keśavaḥ ॥5-149-33॥
[सर्वस्य (sarvasya) - of all; जगतः (jagataḥ) - of the world; तात (tāta) - dear; सारासारं (sārāsāraṁ) - essence and non-essence; बलाबलम् (balābalam) - strength and weakness; सर्वं (sarvaṁ) - everything; जानाति (jānāti) - knows; धर्मात्मा (dharmātmā) - righteous soul; गतम् (gatam) - past; एष्यत् (eṣyat) - future; च (ca) - and; केशवः (keśavaḥ) - Keshava;]
(Dear, Keshava, the righteous soul, knows everything of all the world, the essence and non-essence, strength and weakness, the past and the future.)
Dear one, Keshava, the righteous soul, comprehends everything about the world, including its essence and non-essence, strength and weakness, and knows both the past and the future.
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः । कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥५-१४९-३४॥
yam āha kṛṣṇo dāśārhaḥ so'stu no vāhinīpatiḥ । kṛtāstro hyakṛtāstro vā vṛddho vā yadi vā yuvā ॥5-149-34॥
[यम् (yam) - whom; आह (āha) - said; कृष्णः (kṛṣṇaḥ) - Kṛṣṇa; दाशार्हः (dāśārhaḥ) - of the Daśārhas; सः (saḥ) - he; अस्तु (astu) - let be; नः (naḥ) - our; वाहिनीपतिः (vāhinīpatiḥ) - commander; कृतास्त्रः (kṛtāstraḥ) - skilled in weapons; हि (hi) - indeed; अकृतास्त्रः (akṛtāstraḥ) - unskilled in weapons; वा (vā) - or; वृद्धः (vṛddhaḥ) - old; वा (vā) - or; यदि (yadi) - if; वा (vā) - or; युवा (yuvā) - young;]
(Whom Kṛṣṇa of the Daśārhas said, let him be our commander, whether skilled in weapons or unskilled, whether old or young.)
Kṛṣṇa of the Daśārhas said that he should be our commander, regardless of whether he is skilled or unskilled in weapons, or whether he is old or young.
एष नो विजये मूलमेष तात विपर्यये । अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥५-१४९-३५॥
eṣa no vijaye mūlameṣa tāta viparyaye । atra prāṇāśca rājyaṃ ca bhāvābhāvau sukhāsukhe ॥5-149-35॥
[एषः (eṣaḥ) - this; नः (naḥ) - our; विजये (vijaye) - in victory; मूलम् (mūlam) - root; एषः (eṣaḥ) - this; तात (tāta) - dear; विपर्यये (viparyaye) - in adversity; अत्र (atra) - here; प्राणाः (prāṇāḥ) - lives; च (ca) - and; राज्यम् (rājyam) - kingdom; च (ca) - and; भावाभावौ (bhāvābhāvau) - existence and non-existence; सुखासुखे (sukhāsukhe) - happiness and sorrow;]
(This is the root of our victory, dear, and in adversity. Here are lives and kingdom, existence and non-existence, happiness and sorrow.)
This is the foundation of our victory, dear father, and also in times of adversity. Here lie both life and kingdom, existence and non-existence, happiness and sorrow.
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता । यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ॥ ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ॥५-१४९-३६॥
eṣa dhātā vidhātā ca siddhiratra pratiṣṭhitā । yamāha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ ॥ bravītu vadatāṃ śreṣṭho niśā samativartate ॥5-149-36॥
[एष (eṣa) - this; धाता (dhātā) - creator; विधाता (vidhātā) - ordainer; च (ca) - and; सिद्धिः (siddhiḥ) - success; अत्र (atra) - here; प्रतिष्ठिता (pratiṣṭhitā) - established; यम् (yam) - whom; आह (āha) - said; कृष्णः (kṛṣṇaḥ) - Krishna; दाशार्हः (dāśārhaḥ) - of the Dasharhas; सः (saḥ) - he; नः (naḥ) - our; सेनापतिः (senāpatiḥ) - commander; क्षमः (kṣamaḥ) - capable; ब्रवीतु (bravītu) - let him speak; वदताम् (vadatām) - of speakers; श्रेष्ठः (śreṣṭhaḥ) - best; निशा (niśā) - night; समतिवर्तते (samativartate) - is passing;]
(This creator and ordainer, success is established here. Whom Krishna of the Dasharhas said, he is our capable commander. Let the best of speakers speak, the night is passing.)
This creator and ordainer, success is established here. Krishna of the Dasharhas said that he is our capable commander. Let the best of speakers speak, as the night is passing.
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् । रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ॥ अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥५-१४९-३७॥
tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam । rātriśeṣe vyatikrānte prayāsyāmo raṇājiram ॥ adhivāsitaśastrāśca kṛtakautukamaṅgalāḥ ॥5-149-37॥
[ततः (tataḥ) - then; सेनापतिं (senāpatiṃ) - general; कृत्वा (kṛtvā) - having made; कृष्णस्य (kṛṣṇasya) - of Krishna; वशवर्तिनम् (vaśavartinam) - obedient; रात्रिशेषे (rātriśeṣe) - at the end of the night; व्यतिक्रान्ते (vyatikrānte) - having passed; प्रयास्यामः (prayāsyāmaḥ) - we shall proceed; रणाजिरम् (raṇājiram) - to the battlefield; अधिवासितशस्त्राः (adhivāsitaśastrāḥ) - weapons consecrated; च (ca) - and; कृतकौतुकमङ्गलाः (kṛtakautukamaṅgalāḥ) - having performed auspicious rites;]
(Then, having made the general obedient to Krishna, at the end of the night having passed, we shall proceed to the battlefield with weapons consecrated and having performed auspicious rites.)
Then, after appointing the general who is obedient to Krishna, and with the night having passed, we shall proceed to the battlefield with weapons that have been consecrated and after performing auspicious rites.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः । अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ॥५-१४९-३८॥
tasya tadvacanaṃ śrutvā dharmarājasya dhīmataḥ । abravītpundarīkākṣo dhanañjayamavekṣya ha ॥5-149-38॥
[तस्य (tasya) - his; तद्वचनं (tadvacanaṃ) - that word; श्रुत्वा (śrutvā) - having heard; धर्मराजस्य (dharmarājasya) - of Dharmaraja; धीमतः (dhīmataḥ) - wise; अब्रवीत् (abravīt) - said; पुण्डरीकाक्षः (pundarīkākṣaḥ) - the lotus-eyed one; धनञ्जयम् (dhanañjayam) - to Dhananjaya; अवेक्ष्य (avekṣya) - having looked; ह (ha) - indeed;]
(Having heard those words of the wise Dharmaraja, the lotus-eyed one indeed said to Dhananjaya, having looked.)
Upon hearing the wise words of Dharmaraja, the lotus-eyed Krishna looked at Arjuna and spoke.
ममाप्येते महाराज भवद्भिर्य उदाहृताः । नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ॥ सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ॥५-१४९-३९॥
mamāpyete mahārāja bhavadbhirya udāhṛtāḥ । netārastava senāyāḥ śūrā vikrāntayodhinaḥ ॥ sarva ete samarthā hi tava śatrūnpramarditum ॥5-149-39॥
[मम (mama) - my; अपि (api) - also; एते (ete) - these; महाराज (mahārāja) - O great king; भवद्भिः (bhavadbhiḥ) - by you; यः (yaḥ) - who; उदाहृताः (udāhṛtāḥ) - mentioned; नेतारः (netāraḥ) - leaders; तव (tava) - your; सेनायाः (senāyāḥ) - of the army; शूराः (śūrāḥ) - heroes; विक्रान्तयोधिनः (vikrāntayodhinaḥ) - mighty warriors; सर्वे (sarve) - all; एते (ete) - these; समर्थाः (samarthāḥ) - capable; हि (hi) - indeed; तव (tava) - your; शत्रून् (śatrūn) - enemies; प्रमर्दितुम् (pramarditum) - to destroy;]
(My, also, these, O great king, by you, who, mentioned, leaders, your, of the army, heroes, mighty warriors. All these are capable indeed your enemies to destroy.)
O great king, these leaders of your army, who have been mentioned by you, are mighty warriors and heroes. All of them are indeed capable of destroying your enemies.
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे । किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ॥५-१४९-४०॥
indrasyāpi bhayaṃ hyete janayeyurmahāhave । kiṃ punardhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām ॥5-149-40॥
[इन्द्रस्य (indrasya) - of Indra; अपि (api) - even; भयम् (bhayam) - fear; हि (hi) - indeed; एते (ete) - these; जनयेयुः (janayeyuḥ) - would cause; महाहवे (mahāhave) - in great battle; किम् (kim) - what; पुनः (punah) - then; धार्तराष्ट्राणाम् (dhārtarāṣṭrāṇām) - of the sons of Dhritarashtra; लुब्धानाम् (lubdhānām) - greedy; पापचेतसाम् (pāpacetasām) - of evil minds;]
(Even Indra would indeed feel fear in a great battle; what then of the greedy and evil-minded sons of Dhritarashtra?)
Even Indra would feel fear in a great battle; what then of the greedy and evil-minded sons of Dhritarashtra?
मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम । कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ॥ धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥५-१४९-४१॥
mayāpi hi mahābāho tvatpriyārthamariṃdama । kṛto yatno mahāṃstatra śamaḥ syāditi bhārata ॥ dharmasya gatamānṛṇyaṃ na sma vācyā vivakṣatām ॥5-149-41॥
[मया (mayā) - by me; अपि (api) - also; हि (hi) - indeed; महाबाहो (mahābāho) - O mighty-armed one; त्वत् (tvat) - your; प्रियार्थम् (priyārtham) - for the sake of pleasing; अरिंदम (ariṃdama) - O conqueror of enemies; कृतः (kṛtaḥ) - made; यत्नः (yatnaḥ) - effort; महान् (mahān) - great; तत्र (tatra) - there; शमः (śamaḥ) - peace; स्यात् (syāt) - may be; इति (iti) - thus; भारत (bhārata) - O descendant of Bharata; धर्मस्य (dharmasya) - of duty; गतमानृण्यं (gatamānṛṇyaṃ) - freedom from debt; न (na) - not; स्म (sma) - indeed; वाच्या (vācyā) - to be spoken; विवक्षताम् (vivakṣatām) - of those desiring to speak;]
(By me also, O mighty-armed one, for the sake of pleasing you, O conqueror of enemies, a great effort was made there so that peace may be, thus, O descendant of Bharata. Freedom from debt of duty is not indeed to be spoken of by those desiring to speak.)
O mighty-armed one, I too have made a great effort for your sake, O conqueror of enemies, so that peace may prevail there, O descendant of Bharata. The freedom from the debt of duty is not something to be spoken of by those who wish to speak.
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः । धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ॥५-१४९-४२॥
kṛtārthaṃ manyate bālaḥ so''tmānamavicakṣaṇaḥ । dhārtarāṣṭro balasthaṃ ca manyate''tmānamāturaḥ ॥5-149-42॥
[कृतार्थम् (kṛtārtham) - successful; मन्यते (manyate) - thinks; बालः (bālaḥ) - child; सः (saḥ) - he; आत्मानम् (ātmānam) - self; अविचक्षणः (avicakṣaṇaḥ) - unwise; धार्तराष्ट्रः (dhārtarāṣṭraḥ) - Dhritarashtra's son; बलस्थम् (balastham) - powerful; च (ca) - and; मन्यते (manyate) - thinks; आत्मानम् (ātmānam) - self; आतुरः (āturaḥ) - distressed;]
(The child thinks himself successful, but he is unwise. Dhritarashtra's son thinks himself powerful, but he is distressed.)
The naive child believes he is successful, yet he lacks wisdom. Similarly, Dhritarashtra's son considers himself powerful, but he is actually troubled.
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः । न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ॥५-१४९-४३॥
yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ । na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanañjayam ॥5-149-43॥
[युज्यतां (yujyatāṃ) - let be arranged; वाहिनी (vāhinī) - army; साधु (sādhu) - properly; वधसाध्या (vadhasādhyā) - fit for killing; हि (hi) - indeed; ते (te) - your; मताः (matāḥ) - opinions; न (na) - not; धार्तराष्ट्राः (dhārtarāṣṭrāḥ) - sons of Dhritarashtra; शक्ष्यन्ति (śakṣyanti) - will be able; स्थातुं (sthātuṃ) - to stand; दृष्ट्वा (dṛṣṭvā) - seeing; धनञ्जयम् (dhanañjayam) - Dhananjaya;]
(Let the army be arranged properly, fit for killing, indeed, your opinions. The sons of Dhritarashtra will not be able to stand seeing Dhananjaya.)
Arrange the army properly as it is fit for the task, as per your opinions. The sons of Dhritarashtra will not be able to withstand when they see Dhananjaya.
भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ । युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥५-१४९-४४॥
bhīmasenaṃ ca saṅkruddhaṃ yamau cāpi yamopamau । yuyudhānadvitīyaṃ ca dhṛṣṭadyumnamamarṣaṇam ॥5-149-44॥
[भीमसेनं (bhīmasenaṃ) - Bhimasena; च (ca) - and; सङ्क्रुद्धं (saṅkruddhaṃ) - angry; यमौ (yamau) - the twins; च (ca) - and; अपि (api) - also; यमोपमौ (yamopamau) - like Yama; युयुधानद्वितीयं (yuyudhānadvitīyaṃ) - with Yuyudhana as second; च (ca) - and; धृष्टद्युम्नममर्षणम् (dhṛṣṭadyumnamamarṣaṇam) - Dhrishtadyumna, intolerant;]
(Bhimasena and the angry twins, also like Yama, with Yuyudhana as second, and Dhrishtadyumna, intolerant.)
Bhimasena, along with the furious twins who are like Yama, and accompanied by Yuyudhana and the intolerant Dhrishtadyumna.
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि । अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ॥५-१४९-४५॥
abhimanyuṃ draupadeyānvirāṭadrupadāvapi । akṣauhiṇīpatīṃścānyānnarendrāndṛḍhavikramān ॥5-149-45॥
[अभिमन्युं (abhimanyuṃ) - Abhimanyu; द्रौपदेयान् (draupadeyān) - sons of Draupadi; विराटद्रुपदौ (virāṭadrupadau) - Virata and Drupada; अपि (api) - also; अक्षौहिणीपतीन् (akṣauhiṇīpatīn) - leaders of the military divisions; च (ca) - and; अन्यान् (anyān) - other; नरेन्द्रान् (narendrān) - kings; दृढविक्रमान् (dṛḍhavikramān) - firm and mighty;]
(Abhimanyu, the sons of Draupadi, Virata, and Drupada also, the leaders of the military divisions and other kings, firm and mighty.)
Abhimanyu, the sons of Draupadi, Virata, Drupada, and other mighty kings and leaders of military divisions were also present.
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् । धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः ॥५-१४९-४६॥
sāravadbalamasmākaṃ duṣpradharṣaṃ durāsadam । dhārtarāṣṭrabalṃ saṅkhye vadhiṣyati na saṃśayaḥ ॥5-149-46॥
[सारवत् (sāravat) - with essence; बलम् (balam) - strength; अस्माकम् (asmākam) - our; दुष्प्रधर्षम् (duṣpradharṣam) - difficult to attack; दुरासदम् (durāsadam) - hard to approach; धार्तराष्ट्रबलम् (dhārtarāṣṭrabalam) - the Kaurava army; सङ्ख्ये (saṅkhye) - in battle; वधिष्यति (vadhiṣyati) - will slay; न (na) - not; संशयः (saṃśayaḥ) - doubt;]
(Our strength, with essence, difficult to attack, hard to approach, will slay the Kaurava army in battle, no doubt.)
There is no doubt that our formidable and resilient strength will defeat the Kaurava army in battle.
एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः । तेषां प्रहृष्टमनसां नादः समभवन्महान् ॥५-१४९-४७॥
evamukte tu kṛṣṇena samprahṛṣyannarottamāḥ । teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavanmahān ॥5-149-47॥
[एवम् (evam) - thus; उक्ते (ukte) - having been spoken; तु (tu) - but; कृष्णेन (kṛṣṇena) - by Krishna; सम्प्रहृष्यन् (samprahṛṣyan) - rejoicing; नर-उत्तमाः (nara-uttamāḥ) - best among men; तेषाम् (teṣām) - their; प्रहृष्ट-मनसाम् (prahṛṣṭa-manasām) - of delighted minds; नादः (nādaḥ) - sound; समभवन् (samabhavan) - arose; महान् (mahān) - great;]
(Thus, having been spoken by Krishna, the best among men rejoiced. A great sound arose from their delighted minds.)
Upon hearing Krishna's words, the best among men were filled with joy, and a great sound arose from their delighted hearts.
योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् । हयवारणशब्दश्च नेमिघोषश्च सर्वशः ॥ शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ॥५-१४९-४८॥
yoga ityatha sainyānāṃ tvaratāṃ sampradhāvatām । hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ ॥ śaṅkhadundubhinirghoṣastumulaḥ sarvato'bhavat ॥5-149-48॥
[योग (yoga) - preparation; इति (iti) - thus; अथ (atha) - then; सैन्यानाम् (sainyānām) - of the armies; त्वरताम् (tvaratām) - hastening; सम्प्रधावताम् (sampradhāvatām) - rushing; हयवारणशब्दः (hayavāraṇaśabdaḥ) - sound of horses and elephants; च (ca) - and; नेमिघोषः (nemighoṣaḥ) - sound of wheels; च (ca) - and; सर्वशः (sarvaśaḥ) - everywhere; शङ्खदुन्दुभिनिर्घोषः (śaṅkhadundubhinirghoṣaḥ) - sound of conches and drums; तुमुलः (tumulaḥ) - tumultuous; सर्वतः (sarvataḥ) - on all sides; अभवत् (abhavat) - arose;]
(Preparation thus then of the armies hastening rushing. Sound of horses and elephants and sound of wheels and everywhere. Sound of conches and drums tumultuous on all sides arose.)
Then, as the armies hastened and rushed, the sound of horses and elephants, the sound of wheels, and the tumultuous sound of conches and drums arose everywhere.
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः । गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ॥५-१४९-४९॥
prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ । gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī ॥5-149-49॥
[प्रयास्यतां (prayāsyatāṃ) - let them proceed; पाण्डवानां (pāṇḍavānāṃ) - of the Pandavas; ससैन्यानां (sasainyānāṃ) - with armies; समन्ततः (samantataḥ) - on all sides; गङ्गा (gaṅgā) - Ganga; इव (iva) - like; पूर्णा (pūrṇā) - full; दुर्धर्षा (durdharṣā) - invincible; समदृश्यत (samadṛśyata) - appeared; वाहिनी (vāhinī) - army;]
(Let them proceed, the Pandavas with armies on all sides. Like the full Ganga, the invincible army appeared.)
The Pandavas, along with their armies, advanced from all directions. Their army, full and invincible, appeared like the mighty Ganga.
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ । सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ॥ प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ॥५-१४९-५०॥
agrānīke bhīmaseno mādrīputrau ca daṃśitau । saubhadro draupadeyāśca dhṛṣṭadyumnaśca pārṣataḥ ॥ prabhadrakāśca pāñcālā bhīmasenamukhā yayuḥ ॥5-149-50॥
[अग्रानीके (agrānīke) - at the forefront; भीमसेनः (bhīmasenaḥ) - Bhimasena; माद्रीपुत्रौ (mādrīputrau) - sons of Madri; च (ca) - and; दंशितौ (daṃśitau) - adorned; सौभद्रः (saubhadraḥ) - Abhimanyu; द्रौपदेयाः (draupadeyāḥ) - sons of Draupadi; च (ca) - and; धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhrishtadyumna; च (ca) - and; पार्षतः (pārṣataḥ) - son of Prishata; प्रभद्रकाः (prabhadrakāḥ) - Prabhadrakas; च (ca) - and; पाञ्चालाः (pāñcālāḥ) - Panchalas; भीमसेनमुखाः (bhīmasenamukhāḥ) - headed by Bhimasena; ययुः (yayuḥ) - went;]
(At the forefront, Bhimasena, the sons of Madri, adorned, Abhimanyu, the sons of Draupadi, Dhrishtadyumna, the son of Prishata, the Prabhadrakas, and the Panchalas, headed by Bhimasena, went.)
At the forefront, Bhimasena, the sons of Madri, adorned, along with Abhimanyu, the sons of Draupadi, Dhrishtadyumna, the son of Prishata, the Prabhadrakas, and the Panchalas, all headed by Bhimasena, advanced.
ततः शब्दः समभवत्समुद्रस्येव पर्वणि । हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् ॥५-१४९-५१॥
tataḥ śabdaḥ samabhavatsamudrasyeva parvaṇi । hṛṣṭānāṃ samprayātānāṃ ghoṣo divamivāspṛśat ॥5-149-51॥
[ततः (tataḥ) - then; शब्दः (śabdaḥ) - sound; समभवत् (samabhavat) - arose; समुद्रस्य (samudrasya) - of the ocean; इव (iva) - like; पर्वणि (parvaṇi) - on the full moon day; हृष्टानां (hṛṣṭānāṃ) - of the delighted ones; सम्प्रयातानां (samprayātānāṃ) - of those who set out; घोषः (ghoṣaḥ) - sound; दिवम् (divam) - the sky; इव (iva) - like; अस्पृशत् (aspṛśat) - touched;]
(Then the sound arose like that of the ocean on the full moon day; the sound of the delighted ones who set out touched the sky.)
Then, a sound arose like the ocean on a full moon day; the joyous sound of those who set out seemed to reach the heavens.
प्रहृष्टा दंशिता योधाः परानीकविदारणाः । तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥५-१४९-५२॥
prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ । teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ ॥5-149-52॥
[प्रहृष्टा (prahṛṣṭā) - elated; दंशिता (daṃśitā) - bitten; योधाः (yodhāḥ) - warriors; परानीकविदारणाः (parānīkavidāraṇāḥ) - destroyers of enemy forces; तेषां (teṣāṃ) - among them; मध्ये (madhye) - in the middle; ययौ (yayau) - went; राजा (rājā) - king; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(Elated, bitten warriors, destroyers of enemy forces; among them, in the middle, went the king, son of Kunti, Yudhishthira.)
Amidst the elated and fierce warriors, who were destroyers of enemy forces, King Yudhishthira, the son of Kunti, proceeded.
शकटापणवेशाश्च यानयुग्यं च सर्वशः । कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥५-१४९-५३॥
śa ka ṭā pa ṇa ve śāś ca yā na yug yaṃ ca sar va śaḥ । ko śa yan trā yu dhaṃ ca i va ye ca vaid yāś ci kit sa kāḥ ॥5-149-53॥
[शकट (śakaṭa) - cart; आपण (āpaṇa) - shop; वेशाः (veśāḥ) - houses; च (ca) - and; यान (yāna) - vehicles; युग्यं (yugyaṃ) - harness; च (ca) - and; सर्वशः (sarvaśaḥ) - entirely; कोश (kośa) - treasury; यन्त्र (yantra) - machines; आयुधं (āyudhaṃ) - weapons; च (ca) - and; एव (eva) - indeed; ये (ye) - who; च (ca) - and; वैद्याः (vaidyāḥ) - physicians; चिकित्सकाः (cikitsakāḥ) - healers;]
(Carts, shops, houses, and vehicles with harness entirely; treasury, machines, weapons indeed and who are physicians and healers.)
Carts, shops, houses, and all kinds of vehicles with harnesses; treasury, machines, and weapons, as well as those who are physicians and healers.
फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् । तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ॥५-१४९-५४॥
phalgu yacca balaṁ kiñcittathaiva kṛśadurbalam । tatsaṅgṛhya yayau rājā ye cāpi paricārakāḥ ॥5-149-54॥
[फल्गु (phalgu) - weak; यत् (yat) - which; च (ca) - and; बलम् (balam) - strength; किञ्चित् (kiñcit) - a little; तथैव (tathaiva) - similarly; कृशदुर्बलम् (kṛśadurbalam) - emaciated and weak; तत् (tat) - that; सङ्गृह्य (saṅgṛhya) - having gathered; ययौ (yayau) - went; राजा (rājā) - the king; यः (yaḥ) - who; च (ca) - and; अपि (api) - also; परिचारकाः (paricārakāḥ) - attendants;]
(The king, having gathered whatever little weak and emaciated strength there was, went along with the attendants.)
The king, along with his attendants, gathered whatever little strength they had, even though it was weak and emaciated, and proceeded on their way.
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी । सह स्त्रीभिर्निववृते दासीदाससमावृता ॥५-१४९-५५॥
upaplavye tu pāñcālī draupadī satyavādinī । saha strībhirnivavṛte dāsīdāsasamāvṛtā ॥5-149-55॥
[उपप्लव्ये (upaplavye) - in Upaplavya; तु (tu) - but; पाञ्चाली (pāñcālī) - Panchali; द्रौपदी (draupadī) - Draupadi; सत्यवादिनी (satyavādinī) - truthful; सह (saha) - with; स्त्रीभिः (strībhiḥ) - women; निववृते (nivavṛte) - returned; दासीदाससमावृता (dāsīdāsasamāvṛtā) - surrounded by maidservants and servants;]
(In Upaplavya, but Panchali Draupadi, truthful, returned with women, surrounded by maidservants and servants.)
In Upaplavya, the truthful Panchali Draupadi returned with her female companions, surrounded by maidservants and servants.
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः । स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥५-१४९-५६॥
kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ । skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ ॥5-149-56॥
[कृत्वा (kṛtvā) - having made; मूलप्रतीकारान् (mūlapratīkārān) - root remedies; गुल्मैः (gulmaiḥ) - with bushes; स्थावरजङ्गमैः (sthāvarajaṅgamaiḥ) - immovable and movable; स्कन्धावारेण (skandhāvāreṇa) - with a great army; महता (mahatā) - great; प्रययुः (prayayuḥ) - departed; पाण्डुनन्दनाः (pāṇḍunandanāḥ) - sons of Pandu;]
(Having made root remedies with bushes, immovable and movable, the sons of Pandu departed with a great army.)
The sons of Pandu, having prepared fundamental defenses with both stationary and mobile forces, departed with a large army.
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः । स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥५-१४९-५७॥
dadato gāṁ hiraṇyaṁ ca brāhmaṇairabhisaṁvṛtāḥ । stūyamānā yayū rājanrathairmaṇivibhūṣitaiḥ ॥5-149-57॥
[ददतः (dadataḥ) - giving; गाम् (gām) - cow; हिरण्यम् (hiraṇyam) - gold; च (ca) - and; ब्राह्मणैः (brāhmaṇaiḥ) - by Brahmins; अभिसंवृताः (abhisaṁvṛtāḥ) - surrounded; स्तूयमानाः (stūyamānāḥ) - being praised; ययुः (yayuḥ) - went; राजन् (rājan) - O king; रथैः (rathaiḥ) - by chariots; मणिविभूषितैः (maṇivibhūṣitaiḥ) - adorned with jewels;]
(Giving cows and gold, surrounded by Brahmins, being praised, they went, O king, by chariots adorned with jewels.)
O king, they gave cows and gold, surrounded by Brahmins and praised, they departed in chariots adorned with jewels.
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः । श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥५-१४९-५८॥
kekayā dhṛṣṭaketuśca putraḥ kāśyasya cābhibhūḥ । śreṇimānvasudānaśca śikhaṇḍī cāparājitaḥ ॥5-149-58॥
[केकया (kekayā) - of Kekaya; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; च (ca) - and; पुत्रः (putraḥ) - son; काश्यस्य (kāśyasya) - of Kāśya; च (ca) - and; अभिभूः (abhibhūḥ) - Abhibhū; श्रेणिमान् (śreṇimān) - Śreṇimān; वसुदानः (vasudānaḥ) - Vasudāna; च (ca) - and; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; च (ca) - and; अपराजितः (aparājitaḥ) - Aparājita;]
(Of Kekaya, Dhṛṣṭaketu and the son of Kāśya, Abhibhū; Śreṇimān, Vasudāna and Śikhaṇḍī, Aparājita.)
Dhṛṣṭaketu, the son of Kekaya, and Abhibhū, the son of Kāśya, along with Śreṇimān, Vasudāna, Śikhaṇḍī, and Aparājita were present.
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः । राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥५-१४९-५९॥
hṛṣṭāstuṣṭāḥ kavacinaḥ saśastrāḥ samalaṅkṛtāḥ । rājānamanvayuḥ sarve parivārya yudhiṣṭhiram ॥5-149-59॥
[हृष्टाः (hṛṣṭāḥ) - joyful; तुष्टाः (tuṣṭāḥ) - content; कवचिनः (kavacinaḥ) - armored; सशस्त्राः (saśastrāḥ) - armed; समलङ्कृताः (samalaṅkṛtāḥ) - adorned; राजानम् (rājānam) - king; अन्वयुः (anvayuḥ) - followed; सर्वे (sarve) - all; परिवार्य (parivārya) - surrounding; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhishthira;]
(Joyful, content, armored, armed, adorned, all followed the king, surrounding Yudhishthira.)
All the joyful, content, armored, and armed soldiers, adorned in their attire, followed and surrounded King Yudhishthira.
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः । सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥५-१४९-६०॥
jaghanārdhe virāṭaśca yajñasenaśca somakiḥ । sudharmā kuntibhojaśca dhṛṣṭadyumnasya cātmajāḥ ॥5-149-60॥
[जघनार्धे (jaghanārdhe) - in the rear part; विराटः (virāṭaḥ) - Virata; च (ca) - and; यज्ञसेनः (yajñasenaḥ) - Yajnasena; च (ca) - and; सोमकिः (somakiḥ) - Somaka; सुधर्मा (sudharmā) - Sudharma; कुन्तिभोजः (kuntibhojaḥ) - Kuntibhoja; च (ca) - and; धृष्टद्युम्नस्य (dhṛṣṭadyumnasya) - of Dhrishtadyumna; च (ca) - and; आत्मजाः (ātmajāḥ) - sons;]
(In the rear part were Virata, Yajnasena, Somaka, Sudharma, Kuntibhoja, and the sons of Dhrishtadyumna.)
In the rear part of the formation were Virata, Yajnasena, Somaka, Sudharma, Kuntibhoja, and the sons of Dhrishtadyumna, all ready for battle.
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः । पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ॥५-१४९-६१॥
rathāyutāni catvāri hayāḥ pañcaguṇāstataḥ । pattisainyaṃ daśaguṇaṃ sādināmayutāni ṣaṭ ॥5-149-61॥
[रथायुतानि (rathāyutāni) - chariots; चत्वारि (catvāri) - four; हयाः (hayāḥ) - horses; पञ्चगुणाः (pañcaguṇāḥ) - five times; ततः (tataḥ) - then; पत्तिसैन्यं (pattisainyaṃ) - infantry; दशगुणं (daśaguṇaṃ) - ten times; सादिनाम् (sādinām) - of horsemen; अयुतानि (ayutāni) - ten thousand; षट् (ṣaṭ) - six;]
(Four chariots, then horses five times; infantry ten times, six ten thousand of horsemen.)
There are four chariots, then horses are five times that number; the infantry is ten times, and there are sixty thousand horsemen.
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः । परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ॥५-१४९-६२॥
anādhṛṣṭiś cekitānaś cedirājo'tha sātyakiḥ । parivārya yayuḥ sarve vāsudevadhanañjayau ॥5-149-62॥
[अनाधृष्टिः (anādhṛṣṭiḥ) - Anadhṛṣṭi; चेकितानः (cekitānaḥ) - Cekitāna; चेदिराजः (cedirājaḥ) - the king of the Cedis; अथ (atha) - then; सात्यकिः (sātyakiḥ) - Sātyaki; परिवार्य (parivārya) - surrounding; ययुः (yayuḥ) - went; सर्वे (sarve) - all; वासुदेव (vāsudeva) - Vāsudeva; धनञ्जयौ (dhanañjayau) - Dhanañjaya;]
(Anadhṛṣṭi, Cekitāna, the king of the Cedis, then Sātyaki, surrounding, went all, Vāsudeva and Dhanañjaya.)
Anadhṛṣṭi, Cekitāna, the king of the Cedis, and then Sātyaki, all went surrounding Vāsudeva and Dhanañjaya.
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः । पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥५-१४९-६३॥
āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ । pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva ॥5-149-63॥
[आसाद्य (āsādya) - having reached; तु (tu) - but; कुरुक्षेत्रं (kurukṣetraṃ) - Kurukshetra; व्यूढानीकाः (vyūḍhānīkāḥ) - arrayed in formation; प्रहारिणः (prahāriṇaḥ) - ready to strike; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; समदृश्यन्त (samadṛśyanta) - appeared; नर्दन्तः (nardantaḥ) - roaring; वृषभाः (vṛṣabhāḥ) - bulls; इव (iva) - like;]
(Having reached Kurukshetra, arrayed in formation and ready to strike, the Pandavas appeared, roaring like bulls.)
Upon reaching Kurukshetra, the Pandavas, arrayed in battle formation and ready to strike, appeared as fierce as roaring bulls.
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः । तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ॥५-१४९-६४॥
te'vagāhya kurukṣetraṃ śaṅkhāndadhmurariṃdamāḥ । tathaiva dadhmatuḥ śaṅkhau vāsudevadhanañjayau ॥5-149-64॥
[ते (te) - they; अवगाह्य (avagāhya) - having entered; कुरुक्षेत्रं (kurukṣetraṃ) - Kurukshetra; शङ्खान् (śaṅkhān) - conches; दध्मुः (dadhmuḥ) - blew; अरिंदमाः (ariṃdamāḥ) - subduers of enemies; तथैव (tathaiva) - similarly; दध्मतुः (dadhmatuḥ) - blew; शङ्खौ (śaṅkhau) - two conches; वासुदेवधनञ्जयौ (vāsudevadhanañjayau) - Vasudeva and Dhananjaya;]
(They, having entered Kurukshetra, blew the conches, subduers of enemies. Similarly, Vasudeva and Dhananjaya blew two conches.)
The warriors, having entered the battlefield of Kurukshetra, blew their conches, demonstrating their readiness and valor. Similarly, Vasudeva and Arjuna also blew their conches, signaling the commencement of the battle.
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः । निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥५-१४९-६५॥
pāñcajanyasya nirghoṣaṃ visphūrjitamivāśaneḥ । niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ ॥5-149-65॥
[पाञ्चजन्यस्य (pāñcajanyasya) - of Pāñcajanya; निर्घोषं (nirghoṣaṃ) - sound; विस्फूर्जितमिव (visphūrjitamiva) - like the thunder; अशनेः (aśaneḥ) - of the thunderbolt; निशम्य (niśamya) - hearing; सर्वसैन्यानि (sarvasainyāni) - all armies; समहृष्यन्त (samahṛṣyanta) - rejoiced; सर्वशः (sarvaśaḥ) - everywhere;]
(Hearing the sound of Pāñcajanya, like the thunder of the thunderbolt, all armies rejoiced everywhere.)
Upon hearing the sound of Pāñcajanya, which was like the thunder of a thunderbolt, all the armies rejoiced everywhere.
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् । पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥५-१४९-६६॥
śaṅkhadundubhisaṁsṛṣṭaḥ siṁhanādastarastvinām । pṛthivīṁ cāntarikṣaṁ ca sāgarāṁścānvanādayat ॥5-149-66॥
[शङ्ख (śaṅkha) - conch; दुन्दुभि (dundubhi) - drum; संसृष्टः (saṁsṛṣṭaḥ) - mixed; सिंहनादः (siṁhanādaḥ) - lion's roar; तरस्विनाम् (tarasvinām) - of the energetic; पृथिवीं (pṛthivīṁ) - earth; च (ca) - and; अन्तरिक्षं (antarikṣaṁ) - sky; च (ca) - and; सागरान् (sāgarān) - oceans; च (ca) - and; अन्वनादयत् (anvanādayat) - resounded;]
(The lion's roar mixed with the sound of conches and drums resounded through the earth, sky, and oceans.)
The powerful roar, mingled with the sounds of conches and drums, echoed across the earth, sky, and seas, showcasing the might of the energetic warriors.
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने । निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥५-१४९-६७॥
tato deśe same snigdhe prabhūtayavasendhane । niveśayāmāsa tadā senāṃ rājā yudhiṣṭhiraḥ ॥5-149-67॥
[ततः (tataḥ) - then; देशे (deśe) - in the region; समे (same) - level; स्निग्धे (snigdhe) - pleasant; प्रभूत-यवस-इन्धने (prabhūta-yavasa-indhane) - abundant-grass-fuel; निवेशयामास (niveśayāmāsa) - settled; तदा (tadā) - then; सेनाम् (senām) - army; राजा (rājā) - king; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(Then, in the level, pleasant region with abundant grass and fuel, King Yudhishthira settled the army.)
At that time, King Yudhishthira settled his army in a level and pleasant region where there was plenty of grass and fuel.
परिहृत्य श्मशानानि देवतायतनानि च । आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥५-१४९-६८॥
parihṛtya śmaśānāni devatāyatanāni ca । āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca ॥5-149-68॥
[परिहृत्य (parihṛtya) - having abandoned; श्मशानानि (śmaśānāni) - cremation grounds; देवतायतनानि (devatāyatanāni) - temples of gods; च (ca) - and; आश्रमान् (āśramān) - hermitages; च (ca) - and; महर्षीणाम् (maharṣīṇām) - of great sages; तीर्थानि (tīrthāni) - holy places; आयतनानि (āyatanāni) - sanctuaries; च (ca) - and;]
(Having abandoned cremation grounds, temples of gods, hermitages of great sages, holy places, and sanctuaries.)
Having left behind the cremation grounds, the temples of the gods, the hermitages of the great sages, and the holy places and sanctuaries, they moved on.
मधुरानूषरे देशे शिवे पुण्ये महीपतिः । निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥५-१४९-६९॥
madhurānūṣare deśe śive puṇye mahīpatiḥ । niveśaṃ kārayāmāsa kuntīputro yudhiṣṭhiraḥ ॥5-149-69॥
[मधुरानूषरे (madhurānūṣare) - in the delightful region; देशे (deśe) - in the land; शिवे (śive) - auspicious; पुण्ये (puṇye) - sacred; महीपतिः (mahīpatiḥ) - the king; निवेशं (niveśaṃ) - settlement; कारयामास (kārayāmāsa) - caused to be made; कुन्तीपुत्रः (kuntīputraḥ) - son of Kunti; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(In the delightful region, in the auspicious and sacred land, the king, the son of Kunti, Yudhishthira, caused a settlement to be made.)
In the delightful and sacred land, King Yudhishthira, the son of Kunti, established a settlement.
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः । प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥५-१४९-७०॥
tataśca punarutthāya sukhī viśrāntavāhanaḥ । prayayau pṛthivīpālairvṛtaḥ śatasahasraśaḥ ॥5-149-70॥
[ततः (tataḥ) - then; च (ca) - and; पुनः (punaḥ) - again; उत्थाय (utthāya) - having arisen; सुखी (sukhī) - happy; विश्रान्तवाहनः (viśrāntavāhanaḥ) - with rested horses; प्रययौ (prayayau) - departed; पृथिवीपालैः (pṛthivīpālaiḥ) - by the earth's protectors; वृतः (vṛtaḥ) - surrounded; शतसहस्रशः (śatasahasraśaḥ) - by hundreds of thousands;]
(Then, having arisen again, happy with rested horses, he departed, surrounded by the earth's protectors by hundreds of thousands.)
Then, after rising again, feeling content with his rested horses, he set out, accompanied by hundreds of thousands of the earth's protectors.
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् । पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥५-१४९-७१॥
vidrāvya śataśo gulmāndhārtarāṣṭrasya sainikān . paryakrāmatsamantācca pārthena saha keśavaḥ ॥5-149-71॥
[विद्राव्य (vidrāvya) - having scattered; शतशः (śataśaḥ) - hundreds; गुल्मान् (gulmān) - troops; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra; सैनिकान् (sainikān) - soldiers; पर्यक्रामत् (paryakrāmat) - moved around; समन्तात् (samantāt) - all around; च (ca) - and; पार्थेन (pārthena) - with Partha; सह (saha) - together; केशवः (keśavaḥ) - Keshava;]
(Having scattered hundreds of Dhritarashtra's troops, Keshava moved around all around together with Partha.)
Keshava, along with Partha, moved around after scattering hundreds of Dhritarashtra's soldiers.
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः । सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ॥५-१४९-७२॥
śibiraṃ māpayāmāsa dhṛṣṭadyumnaśca pārṣataḥ । sātyakiśca rathodāro yuyudhānaḥ pratāpavān ॥5-149-72॥
[शिबिरं (śibiram) - camp; मापयामास (māpayāmāsa) - measured; धृष्टद्युम्नश्च (dhṛṣṭadyumnaśca) - Dhṛṣṭadyumna and; पार्षतः (pārṣataḥ) - son of Pṛṣata; सात्यकिश्च (sātyakiśca) - Sātyaki and; रथोदारो (rathodāro) - great chariot-warrior; युयुधानः (yuyudhānaḥ) - Yuyudhāna; प्रतापवान् (pratāpavān) - mighty;]
(The camp was measured by Dhṛṣṭadyumna, the son of Pṛṣata, and Sātyaki, the great chariot-warrior Yuyudhāna, the mighty.)
Dhṛṣṭadyumna, the son of Pṛṣata, along with Sātyaki, the great chariot-warrior Yuyudhāna, measured the camp with might and precision.
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् । सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥५-१४९-७३॥
āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm । sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām ॥5-149-73॥
[आसाद्य (āsādya) - having reached; सरितम् (saritam) - river; पुण्याम् (puṇyām) - sacred; कुरुक्षेत्रे (kurukṣetre) - in Kurukshetra; हिरण्वतीम् (hiraṇvatīm) - Hiranyavati; सूपतीर्थाम् (sūpatīrthām) - with good fords; शुचिजलाम् (śucijalām) - pure water; शर्करापङ्कवर्जिताम् (śarkarāpaṅkavarjitām) - free from pebbles and mud;]
(Having reached the sacred river Hiranyavati in Kurukshetra, with good fords and pure water, free from pebbles and mud.)
Upon reaching the sacred river Hiranyavati in Kurukshetra, known for its good fords and pure waters, devoid of pebbles and mud, one finds a place of great sanctity.
खानयामास परिखां केशवस्तत्र भारत । गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥५-१४९-७४॥
khānayāmāsa parikhāṃ keśavastatra bhārata । guptyarthamapi cādiśya balaṃ tatra nyaveśayat ॥5-149-74॥
[खानयामास (khānayāmāsa) - dug; परिखां (parikhāṃ) - trench; केशवः (keśavaḥ) - Keshava; तत्र (tatra) - there; भारत (bhārata) - O Bharata; गुप्त्यर्थम् (guptyartham) - for protection; अपि (api) - also; च (ca) - and; आदिश्य (ādiśya) - having instructed; बलम् (balam) - army; तत्र (tatra) - there; न्यवेशयत् (nyaveśayat) - stationed;]
(Keshava dug a trench there, O Bharata, and also, having instructed, stationed the army there for protection.)
Keshava dug a trench there, O Bharata, and stationed the army there for protection after giving instructions.
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् । तद्विधानि नरेन्द्राणां कारयामास केशवः ॥५-१४९-७५॥
vidhiryaḥ śibirasyāsītpāṇḍavānāṃ mahātmanām । tadvidhāni narendrāṇāṃ kārayāmāsa keśavaḥ ॥5-149-75॥
[विधिः (vidhiḥ) - arrangement; यः (yaḥ) - which; शिबिरस्य (śibirasyā) - of the camp; आसीत् (āsīt) - was; पाण्डवानां (pāṇḍavānāṃ) - of the Pāṇḍavas; महात्मनाम् (mahātmanām) - of the great souls; तद्विधानि (tadvidhāni) - those arrangements; नरेन्द्राणां (narendrāṇāṃ) - of the kings; कारयामास (kārayāmāsa) - made; केशवः (keśavaḥ) - Keśava;]
(The arrangement which was of the camp of the great-souled Pāṇḍavas, those arrangements for the kings were made by Keśava.)
Keśava arranged the camp for the great-souled Pāṇḍavas, similar to those made for the kings.
प्रभूतजलकाष्ठानि दुराधर्षतराणि च । भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ॥५-१४९-७६॥
prabhūtajalakāṣṭhāni durādharṣatarāṇi ca । bhakṣyabhojyopapannāni śataśo'tha sahasraśaḥ ॥5-149-76॥
[प्रभूत (prabhūta) - abundant; जल (jala) - water; काष्ठानि (kāṣṭhāni) - wood; दुराधर्षतराणि (durādharṣatarāṇi) - very difficult to overcome; च (ca) - and; भक्ष्य (bhakṣya) - edibles; भोज्य (bhojya) - food; उपपन्नानि (upapannāni) - provided; शतशः (śataśaḥ) - by hundreds; अथ (atha) - and then; सहस्रशः (sahasraśaḥ) - by thousands;]
(Abundant water and wood, very difficult to overcome, and edibles and food provided by hundreds and then by thousands.)
There were abundant supplies of water and wood, which were very difficult to overcome, along with edibles and food provided in hundreds and thousands.
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् । विमानानीव राजेन्द्र निविष्टानि महीतले ॥५-१४९-७७॥
śibirāṇi mahārhāṇi rājñāṃ tatra pṛthakpṛthak . vimānānīva rājendra niviṣṭāni mahītale ॥5-149-77॥
[शिबिराणि (śibirāṇi) - tents; महार्हाणि (mahārhāṇi) - very costly; राज्ञां (rājñāṃ) - of kings; तत्र (tatra) - there; पृथक्पृथक् (pṛthakpṛthak) - separately; विमानानीव (vimānānīva) - like palaces; राजेन्द्र (rājendra) - O king; निविष्टानि (niviṣṭāni) - were placed; महीतले (mahītale) - on the ground;]
(The very costly tents of kings were placed there separately on the ground like palaces, O king.)
O King, the very costly tents of the kings were set up separately on the ground, resembling palaces.
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः । सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ॥५-१४९-७८॥
tatrāsañśilpinaḥ prājñāḥ śataśo dattavetanāḥ । sarvopakaraṇairyuktā vaidyāśca suviśāradāḥ ॥5-149-78॥
[तत्र (tatra) - there; आसन् (āsan) - were; शिल्पिनः (śilpinaḥ) - artisans; प्राज्ञाः (prājñāḥ) - wise; शतशः (śataśaḥ) - by hundreds; दत्तवेतनाः (dattavetanāḥ) - paid; सर्व (sarva) - all; उपकरणैः (upakaraṇaiḥ) - with tools; युक्ताः (yuktāḥ) - equipped; वैद्याः (vaidyāḥ) - physicians; च (ca) - and; सुविशारदाः (suviśāradāḥ) - very skilled;]
(There were wise artisans by hundreds, paid, equipped with all tools, and very skilled physicians.)
There were hundreds of wise artisans who were paid and equipped with all necessary tools, as well as very skilled physicians.
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः । ससर्ज रसपांसूनां राशयः पर्वतोपमाः ॥५-१४९-७९॥
jyādhanurvarmaśastrāṇāṃ tathaiva madhusarpiṣoḥ । sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ ॥5-149-79॥
[ज्या (jyā) - bowstring; धनुः (dhanuḥ) - bow; वर्म (varma) - armor; शस्त्राणां (śastrāṇāṃ) - of weapons; तथैव (tathaiva) - likewise; मधु (madhu) - honey; सर्पिषोः (sarpiṣoḥ) - and ghee; ससर्ज (sasarja) - created; रस (rasa) - juice; पांसूनां (pāṃsūnāṃ) - of dust; राशयः (rāśayaḥ) - heaps; पर्वत (parvata) - mountain; उपमाः (upamāḥ) - like;]
(He created heaps of dust, like mountains, of bowstrings, bows, armor, weapons, honey, and ghee.)
He created heaps of dust resembling mountains from bowstrings, bows, armor, weapons, honey, and ghee.
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् । शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ॥५-१४९-८०॥
bahūdakaṃ suyavasaṃ tuṣāṅgārasamanvitam । śibire śibire rājā sañcakāra yudhiṣṭhiraḥ ॥5-149-80॥
[बहूदकं (bahūdakam) - abundant water; सुयवसं (suyavasaṃ) - good grass; तुषाङ्गारसमन्वितम् (tuṣāṅgārasamanvitam) - mixed with chaff and charcoal; शिबिरे (śibire) - in the camp; शिबिरे (śibire) - in the camp; राजा (rājā) - the king; सञ्चकार (sañcakāra) - arranged; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(Yudhishthira, the king, arranged abundant water, good grass, mixed with chaff and charcoal, in the camp, in the camp.)
King Yudhishthira arranged for abundant water and good grass mixed with chaff and charcoal in each camp.
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः । धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ॥५-१४९-८१॥
mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ । dhanūṃṣi kavacādīni hṛdyabhūvannṛṇāṃ tadā ॥5-149-81॥
[महायन्त्राणि (mahāyantrāṇi) - great machines; नाराचाः (nārācāḥ) - iron arrows; तोमर (tomara) - spears; ऋष्टि (ṛṣṭi) - javelins; परश्वधाः (paraśvadhāḥ) - axes; धनूंषि (dhanūṃṣi) - bows; कवचादीनि (kavacādīni) - armors and others; हृद्य (hṛdya) - pleasing; अभूवन् (abhūvan) - became; नृणां (nṛṇāṃ) - to men; तदा (tadā) - then;]
(Great machines, iron arrows, spears, javelins, axes, bows, armors and others became pleasing to men then.)
At that time, great machines, iron arrows, spears, javelins, axes, bows, and armors became pleasing to the people.
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः । अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ॥५-१४९-८२॥
gajāḥ kaṅkaṭasaṃnāhā lohavarvottaracchadāḥ । adṛśyaṃstatra giryābhāḥ sahasraśatayodhinaḥ ॥5-149-82॥
[गजाः (gajāḥ) - elephants; कङ्कटसंनाहा (kaṅkaṭasaṃnāhā) - with armor; लोहवर्मोत्तरच्छदाः (lohavarvottaracchadāḥ) - covered with iron armor; अदृश्यंस्तत्र (adṛśyaṃstatra) - invisible there; गिर्याभाः (giryābhāḥ) - mountain-like; सहस्रशतयोधिनः (sahasraśatayodhinaḥ) - warriors in hundreds of thousands;]
(Elephants with armor, covered with iron armor, invisible there, mountain-like, warriors in hundreds of thousands.)
The elephants, armored and covered with iron, appeared invisible there, resembling mountains, with warriors numbering in the hundreds of thousands.
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत । अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ॥५-१४९-८३॥
niviṣṭānpāṇḍavāṃstatra jñātvā mitrāṇi bhārata . abhisasruryathoddeśaṃ sabalāḥ sahavāhanāḥ ||5-149-83||
[निविष्टान् (niviṣṭān) - settled; पाण्डवान् (pāṇḍavān) - Pāṇḍavas; तत्र (tatra) - there; ज्ञात्वा (jñātvā) - knowing; मित्राणि (mitrāṇi) - friends; भारत (bhārata) - O Bhārata; अभिसस्रुः (abhisasruḥ) - advanced; यथोद्देशं (yathoddeśaṃ) - towards the direction; सबलाः (sabalāḥ) - with armies; सहवाहनाः (sahavāhanāḥ) - with vehicles;]
(Knowing that the Pāṇḍavas were settled there, O Bhārata, the friends advanced towards the direction with armies and vehicles.)
O Bhārata, upon knowing that the Pāṇḍavas were settled there, the allies moved towards the designated direction with their forces and chariots.
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः । जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥५-१४९-८४॥
caritabrahmacaryāste somapā bhūridakṣiṇāḥ । jayāya pāṇḍuputrāṇāṃ samājagmurmahīkṣitaḥ ॥5-149-84॥
[चरित (carita) - practiced; ब्रह्मचर्याः (brahmacaryāḥ) - celibacy; ते (te) - they; सोमपाः (somapāḥ) - Soma-drinkers; भूरिदक्षिणाः (bhūridakṣiṇāḥ) - generous in gifts; जयाय (jayāya) - for victory; पाण्डुपुत्राणाम् (pāṇḍuputrāṇām) - of the sons of Pandu; समाजग्मुः (samājagmuḥ) - assembled; महीक्षितः (mahīkṣitaḥ) - kings;]
(They, who practiced celibacy, Soma-drinkers, generous in gifts, assembled for the victory of the sons of Pandu, the kings.)
The kings, who were Soma-drinkers and generous in gifts, having practiced celibacy, gathered for the victory of the sons of Pandu.