05.189
दुर्योधन उवाच॥
कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा। पुरुषोऽभवद्युधि श्रेष्ठ तन्मे ब्रूहि पितामह ॥५-१८९-१॥
भीष्म उवाच॥
भार्या तु तस्य राजेन्द्र द्रुपदस्य महीपतेः। महिषी दयिता ह्यासीदपुत्रा च विशां पते ॥५-१८९-२॥
एतस्मिन्नेव काले तु द्रुपदो वै महीपतिः। अपत्यार्थं महाराज तोषयामास शङ्करम् ॥५-१८९-३॥
अस्मद्वधार्थं निश्चित्य तपो घोरं समास्थितः। लेभे कन्यां महादेवात्पुत्रो मे स्यादिति ब्रुवन् ॥५-१८९-४॥
भगवन्पुत्रमिच्छामि भीष्मं प्रतिचिकीर्षया। इत्युक्तो देवदेवेन स्त्रीपुमांस्ते भविष्यति ॥५-१८९-५॥
निवर्तस्व महीपाल नैतज्जात्वन्यथा भवेत्। स तु गत्वा च नगरं भार्यामिदमुवाच ह ॥५-१८९-६॥
कृतो यत्नो मया देवि पुत्रार्थे तपसा महान्। कन्या भूत्वा पुमान्भावी इति चोक्तोऽस्मि शम्भुना ॥५-१८९-७॥
पुनः पुनर्याच्यमानो दिष्टमित्यब्रवीच्छिवः। न तदन्यद्धि भविता भवितव्यं हि तत्तथा ॥५-१८९-८॥
ततः सा नियता भूत्वा ऋतुकाले मनस्विनी। पत्नी द्रुपदराजस्य द्रुपदं संविवेश ह ॥५-१८९-९॥
लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना। पार्षतात्सा महीपाल यथा मां नारदोऽब्रवीत् ॥५-१८९-१०॥
ततो दधार तं गर्भं देवी राजीवलोचना। तां स राजा प्रियां भार्यां द्रुपदः कुरुनन्दन ॥ पुत्रस्नेहान्महाबाहुः सुखं पर्यचरत्तदा ॥५-१८९-११॥
अपुत्रस्य ततो राज्ञो द्रुपदस्य महीपतेः। कन्यां प्रवररूपां तां प्राजायत नराधिप ॥५-१८९-१२॥
अपुत्रस्य तु राज्ञः सा द्रुपदस्य यशस्विनी। ख्यापयामास राजेन्द्र पुत्रो जातो ममेति वै ॥५-१८९-१३॥
ततः स राजा द्रुपदः प्रच्छन्नाया नराधिप। पुत्रवत्पुत्रकार्याणि सर्वाणि समकारयत् ॥५-१८९-१४॥
रक्षणं चैव मन्त्रस्य महिषी द्रुपदस्य सा। चकार सर्वयत्नेन ब्रुवाणा पुत्र इत्युत ॥ न हि तां वेद नगरे कश्चिदन्यत्र पार्षतात् ॥५-१८९-१५॥
श्रद्दधानो हि तद्वाक्यं देवस्याद्भुततेजसः। छादयामास तां कन्यां पुमानिति च सोऽब्रवीत् ॥५-१८९-१६॥
जातकर्माणि सर्वाणि कारयामास पार्थिवः। पुंवद्विधानयुक्तानि शिखण्डीति च तां विदुः ॥५-१८९-१७॥
अहमेकस्तु चारेण वचनान्नारदस्य च। ज्ञातवान्देववाक्येन अम्बायास्तपसा तथा ॥५-१८९-१८॥