05.188
भीष्म उवाच॥
ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम्। दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥५-१८८-१॥
तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा। निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥५-१८८-२॥
वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः। निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥५-१८८-३॥
यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम्। पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥५-१८८-४॥
नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः। एष मे हृदि सङ्कल्पो यदर्थमिदमुद्यतम् ॥५-१८८-५॥
स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया। भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥५-१८८-६॥
तां देवो दर्शयामास शूलपाणिरुमापतिः। मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् ॥५-१८८-७॥
छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम्। वधिष्यसीति तां देवः प्रत्युवाच मनस्विनीम् ॥५-१८८-८॥
ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह। उपपद्येत्कथं देव स्त्रियो मम जयो युधि ॥ स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ॥५-१८८-९॥
प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः। यथा स सत्यो भवति तथा कुरु वृषध्वज ॥ यथा हन्यां समागम्य भीष्मं शान्तनवं युधि ॥५-१८८-१०॥
तामुवाच महादेवः कन्यां किल वृषध्वजः। न मे वागनृतं भद्रे प्राह सत्यं भविष्यति ॥५-१८८-११॥
वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे। स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥५-१८८-१२॥
द्रुपदस्य कुले जाता भविष्यसि महारथः। शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥५-१८८-१३॥
यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति। भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥५-१८८-१४॥
एवमुक्त्वा महातेजाः कपर्दी वृषभध्वजः। पश्यतामेव विप्राणां तत्रैवान्तरधीयत ॥५-१८८-१५॥
ततः सा पश्यतां तेषां महर्षीणामनिन्दिता। समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥५-१८८-१६॥
चितां कृत्वा सुमहतीं प्रदाय च हुताशनम्। प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥५-१८८-१७॥
उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम्। ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥५-१८८-१८॥