Mahabharata - Udyoga Parva (महाभारत - उद्योगपर्वम्)
05.197
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ। dhṛṣṭadyumnamukhānvīrāṃścodayāmāsa bhārata ॥5-197-1॥
Similarly, King Yudhishthira, the son of Kunti and Dharma, encouraged the warriors led by Dhrishtadyumna, O Bharata.
cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam। senāpatimamitraghnaṃ dhṛṣṭaketumathādiśat ॥5-197-2॥
Then he appointed Dhrishtaketu, the valiant leader of the Cedis, Kashi, and Karushas, as the general to slay the foes.
virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam। pāñcālyau ca maheṣvāsau yudhāmanyuttamaujasau ॥5-197-3॥
Virata, Drupada, Yuyudhana, Shikhandi, along with the two sons of Panchala, who are great archers, Yudhamanyu and Uttamaujas, were present.
te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ। ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ॥ aśobhanta maheṣvāsā grahāḥ prajvalitā iva॥ 5-197-4॥
The heroes, adorned with bright armors and heated earrings, anointed with ghee, appeared like fires blazing in altars. The great archers shone brilliantly like blazing planets.
so'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ। dideśa tānyanīkāni prayāṇāya mahīpatiḥ ॥5-197-5॥
Then, the king, being the best among men, appropriately honored the army and ordered the troops to march.
abhimanyuṃ bṛhantaṃ ca draupadeyāṃśca sarvaśaḥ। dhṛṣṭadyumnamukhānetānprāhiṇotpāṇḍunandanaḥ ॥5-197-6॥
The son of Pandu sent forth Abhimanyu, the great warrior, along with all the sons of Draupadi, led by Dhrishtadyumna.
bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanañjayam। dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ ॥5-197-7॥
Yudhishthira dispatched the second division of his army, which included Bhima, Yuyudhana, Pandava, and Dhananjaya.
bhāṇḍaṃ samāropayatāṃ caratāṃ sampradhāvatām। hṛṣṭānāṃ tatra yodhānāṃ śabdo divamivāspṛśat ॥5-197-8॥
The sound of the delighted warriors, engaged in loading weapons, moving, and rushing around, seemed to reach the sky.
svayameva tataḥ paścādvirāṭdrupadānvitaḥ। tathānyaiḥ pṛthivīpālaiḥ saha prāyānmahīpatiḥ ॥5-197-9॥
The king himself then departed, accompanied by Virata, Drupada, and other rulers of the earth.
bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā। gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata ॥5-197-10॥
The army led by Dhrishtadyumna, belonging to Bhima, appeared like the full and tranquil Ganga, flowing steadily.
tataḥ punaranīkāni vyayojayata buddhimān। mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam ॥5-197-11॥
Then the wise strategist redeployed the armies, confusing the sons of Dhritarashtra and causing their intelligence to falter.
drauapadeyānmaheṣvāsānabhimaṇyuṃ ca pāṇḍavaḥ। nakulaṃ sahadevaṃ ca sarvāṃścaiva prabhadrakān ॥5-197-12॥
The Pandava gathered his allies, including the sons of Draupadi, the skilled archers, Abhimanyu, Nakul, Sahadev, and all the Prabhadrakas, preparing for the battle.
daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ। ayutaṃ ca padātīnāṃ rathāḥ pañcaśatāstathā ॥5-197-13॥
There are ten thousand horses, two thousand elephants, ten thousand foot soldiers, and five hundred chariots.
bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśadbalam। madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham ॥5-197-14॥
Bhimasena and the invincible were first assigned the force, while Virata, Jayatsena, and the Magadha king were positioned in the middle.
mahārathau ca pāñcālyau yudhāmanyūttamaujasau। vīryavantau mahātmānau gadākārmukadhāriṇau ॥ anvayātāṃ tato madhye vāsudevadhanañjayau ॥5-197-15॥
The mighty sons of Draupadi, Yudhāmanyu and Uttamaujas, known for their valor and great souls, wielding clubs and bows, followed Krishna and Arjuna in the middle of the formation.
babhūvur atisaṁrabdhāḥ kṛtapraharaṇā narāḥ। teṣāṁ viṁśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ ॥5-197-16॥
The men were extremely excited and prepared for battle. Their twenty thousand banners were held by brave warriors.
pañca nāgasahasrāṇi rathavaṃśāśca sarvaśaḥ। padātayaśca ye śūrāḥ kārmukāsigadādharāḥ ॥ sahasraśo'nvayuḥ paścādagrataśca sahasraśaḥ ॥5-197-17॥
Five thousand elephants and chariots moved in all directions. The heroic foot soldiers, bearing bows, swords, and maces, followed in thousands both behind and in front.
yudhiṣṭhiro yatra sainye svayameva balārṇave। tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ ॥5-197-18॥
Where Yudhishthira himself was in the army, in the vast ocean of strength, there most of the kings of the earth were present.
tatra nāgasahasrāṇi hayānāmayutāni ca। tathā rathasahasrāṇi padātīnāṃ ca bhārata॥ yadāśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam॥5-197-19॥
In that place, there were thousands of elephants, tens of thousands of horses, and thousands of chariots and foot soldiers, O Bharata. It was with this support that Dhritarashtra's son, Suyodhana, engaged in battle.
tato'nye śataśaḥ paścātsahasrāyutaśo narāḥ। nadantaḥ prayayusteṣāmanīkāni sahasraśaḥ ॥5-197-20॥
Then, hundreds and thousands of other men followed, roaring, with their armies in thousands.
tatra bherīsahasrāṇi śaṅkhānāmayutāni ca। vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ ॥5-197-21॥
In that place, thousands of drums and tens of thousands of conches were joyfully played by countless men.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.