05.197
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
(Vaiśampāyana said:)
Vaiśampāyana spoke:
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः। धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥५-१९७-१॥
tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ। dhṛṣṭadyumnamukhānvīrāṃścodayāmāsa bhārata ॥5-197-1॥
[तथैव (tathaiva) - in the same way; राजा (rājā) - king; कौन्तेयः (kaunteyaḥ) - son of Kunti; धर्मपुत्रः (dharmaputraḥ) - son of Dharma; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; धृष्टद्युम्नमुखान् (dhṛṣṭadyumnamukhān) - headed by Dhrishtadyumna; वीरान् (vīrān) - heroes; चोदयामास (codayāmāsa) - urged; भारत (bhārata) - O Bharata;]
(In the same way, King Yudhishthira, the son of Kunti and Dharma, urged the heroes headed by Dhrishtadyumna, O Bharata.)
Similarly, King Yudhishthira, the son of Kunti and Dharma, encouraged the warriors led by Dhrishtadyumna, O Bharata.
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्। सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥५-१९७-२॥
cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam। senāpatimamitraghnaṃ dhṛṣṭaketumathādiśat ॥5-197-2॥
[चेदि (cedi) - of the Cedis; काशि (kāśi) - of the Kashi; करूषाणां (karūṣāṇāṃ) - of the Karushas; नेतारं (netāram) - leader; दृढविक्रमम् (dṛḍhavikramam) - firm in valor; सेनापतिम् (senāpatim) - general; अमित्रघ्नं (amitraghnaṃ) - foe-slayer; धृष्टकेतुम् (dhṛṣṭaketum) - Dhrishtaketu; अथ (atha) - then; आदिशत् (ādiśat) - appointed;]
(He then appointed Dhrishtaketu, the leader of the Cedis, Kashi, and Karushas, firm in valor, as the general and foe-slayer.)
Then he appointed Dhrishtaketu, the valiant leader of the Cedis, Kashi, and Karushas, as the general to slay the foes.
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्। पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥५-१९७-३॥
virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam। pāñcālyau ca maheṣvāsau yudhāmanyuttamaujasau ॥5-197-3॥
[विराटम् (virāṭam) - Virata; द्रुपदम् (drupadam) - Drupada; च (ca) - and; एव (eva) - indeed; युयुधानम् (yuyudhānam) - Yuyudhana; शिखण्डिनम् (śikhaṇḍinam) - Shikhandi; पाञ्चाल्यौ (pāñcālyau) - the two sons of Panchala; च (ca) - and; महेष्वासौ (maheṣvāsau) - great archers; युधामन्यु (yudhāmanyu) - Yudhamanyu; उत्तमौजसौ (uttamaujasau) - Uttamaujas;]
(Virata, Drupada, and indeed Yuyudhana, Shikhandi, the two sons of Panchala, and the great archers Yudhamanyu and Uttamaujas.)
Virata, Drupada, Yuyudhana, Shikhandi, along with the two sons of Panchala, who are great archers, Yudhamanyu and Uttamaujas, were present.
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः। आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥५-१९७-४॥
te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ। ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ॥ aśobhanta maheṣvāsā grahāḥ prajvalitā iva॥ 5-197-4॥
[ते (te) - they; शूराः (śūrāḥ) - heroes; चित्रवर्माणः (citravarmāṇaḥ) - with bright armors; तप्तकुण्डलधारिणः (taptakuṇḍaladhāriṇaḥ) - wearing heated earrings; आज्यावसिक्ता (ājyāvasiktā) - anointed with ghee; ज्वलिता (jvalitā) - blazing; धिष्ण्येषु (dhiṣṇyeṣu) - in altars; इव (iva) - like; हुताशनाः (hutāśanāḥ) - fires; अशोभन्त (aśobhanta) - shone; महेष्वासाः (maheṣvāsāḥ) - great archers; ग्रहाः (grahāḥ) - planets; प्रज्वलिता (prajvalitā) - blazing; इव (iva) - like;]
(They, the heroes with bright armors and wearing heated earrings, anointed with ghee, blazed like fires in altars. The great archers shone like blazing planets.)
The heroes, adorned with bright armors and heated earrings, anointed with ghee, appeared like fires blazing in altars. The great archers shone brilliantly like blazing planets.
सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः। दिदेश तान्यनीकानि प्रयाणाय महीपतिः ॥५-१९७-५॥
so'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ। dideśa tānyanīkāni prayāṇāya mahīpatiḥ ॥5-197-5॥
[सः (saḥ) - he; अथ (atha) - then; सैन्यम् (sainyam) - army; यथायोगम् (yathāyogam) - appropriately; पूजयित्वा (pūjayitvā) - having honored; नरर्षभः (nararṣabhaḥ) - the best among men; दिदेश (dideśa) - ordered; तानि (tāni) - those; अनीकानि (anīkāni) - troops; प्रयाणाय (prayāṇāya) - for the march; महीपतिः (mahīpatiḥ) - the king;]
(Then, having appropriately honored the army, the best among men ordered those troops for the march.)
Then, the king, being the best among men, appropriately honored the army and ordered the troops to march.
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः। धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥५-१९७-६॥
abhimanyuṃ bṛhantaṃ ca draupadeyāṃśca sarvaśaḥ। dhṛṣṭadyumnamukhānetānprāhiṇotpāṇḍunandanaḥ ॥5-197-6॥
[अभिमन्युं (abhimanyuṃ) - Abhimanyu; बृहन्तं (bṛhantaṃ) - great; च (ca) - and; द्रौपदेयान् (draupadeyān) - sons of Draupadi; च (ca) - and; सर्वशः (sarvaśaḥ) - all; धृष्टद्युम्न (dhṛṣṭadyumna) - Dhrishtadyumna; मुखान् (mukhān) - headed by; एतान् (etān) - these; प्राहिणोत् (prāhiṇot) - sent; पाण्डुनन्दनः (pāṇḍunandanaḥ) - son of Pandu;]
(The son of Pandu sent Abhimanyu, the great, and the sons of Draupadi, all of them, headed by Dhrishtadyumna.)
The son of Pandu sent forth Abhimanyu, the great warrior, along with all the sons of Draupadi, led by Dhrishtadyumna.
भीमं च युयुधानं च पाण्डवं च धनञ्जयम्। द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥५-१९७-७॥
bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanañjayam। dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ ॥5-197-7॥
[भीमं (bhīmaṃ) - Bhima; च (ca) - and; युयुधानं (yuyudhānaṃ) - Yuyudhana; च (ca) - and; पाण्डवं (pāṇḍavaṃ) - Pandava; च (ca) - and; धनञ्जयम् (dhanañjayam) - Dhananjaya; द्वितीयं (dvitīyaṃ) - second; प्रेषयामास (preṣayāmāsa) - sent; बलस्कन्धं (balaskandhaṃ) - military division; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira;]
(Yudhishthira sent the second military division, including Bhima, Yuyudhana, Pandava, and Dhananjaya.)
Yudhishthira dispatched the second division of his army, which included Bhima, Yuyudhana, Pandava, and Dhananjaya.
भाण्डं समारोपयतां चरतां सम्प्रधावताम्। हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥५-१९७-८॥
bhāṇḍaṃ samāropayatāṃ caratāṃ sampradhāvatām। hṛṣṭānāṃ tatra yodhānāṃ śabdo divamivāspṛśat ॥5-197-8॥
[भाण्डं (bhāṇḍaṃ) - weapons; समारोपयतां (samāropayatāṃ) - of those who were loading; चरतां (caratāṃ) - of those who were moving; सम्प्रधावताम् (sampradhāvatām) - of those who were rushing; हृष्टानां (hṛṣṭānāṃ) - of the delighted; तत्र (tatra) - there; योधानां (yodhānāṃ) - of the warriors; शब्दः (śabdaḥ) - sound; दिवम् (divam) - sky; इव (iva) - like; अस्पृशत् (aspṛśat) - touched;]
(The sound of the delighted warriors, who were loading weapons, moving, and rushing there, touched the sky like.)
The sound of the delighted warriors, engaged in loading weapons, moving, and rushing around, seemed to reach the sky.
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः। तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥५-१९७-९॥
svayameva tataḥ paścādvirāṭdrupadānvitaḥ। tathānyaiḥ pṛthivīpālaiḥ saha prāyānmahīpatiḥ ॥5-197-9॥
[स्वयम् (svayam) - himself; एव (eva) - indeed; ततः (tataḥ) - then; पश्चात् (paścāt) - afterwards; विराट् (virāṭ) - Virata; द्रुपद (drupada) - Drupada; अन्वितः (anvitaḥ) - accompanied; तथा (tathā) - and; अन्यैः (anyaiḥ) - by others; पृथिवीपालैः (pṛthivīpālaiḥ) - by the earth's protectors; सह (saha) - with; प्रायात् (prāyāt) - departed; महीपतिः (mahīpatiḥ) - the king;]
(Himself indeed then afterwards, accompanied by Virata and Drupada, and by others, by the earth's protectors, with, departed the king.)
The king himself then departed, accompanied by Virata, Drupada, and other rulers of the earth.
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता। गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥५-१९७-१०॥
bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā। gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata ॥5-197-10॥
[भीमधन्वायनी (bhīmadhanvāyanī) - of Bhima's bow; सेना (senā) - army; धृष्टद्युम्नपुरस्कृता (dhṛṣṭadyumnapuraskṛtā) - led by Dhrishtadyumna; गङ्गा (gaṅgā) - Ganga; इव (iva) - like; पूर्णा (pūrṇā) - full; स्तिमिता (stimitā) - calm; स्यन्दमाना (syandamānā) - flowing; व्यदृश्यत (vyadṛśyata) - was seen;]
(The army of Bhima's bow, led by Dhrishtadyumna, was seen like the full, calm, flowing Ganga.)
The army led by Dhrishtadyumna, belonging to Bhima, appeared like the full and tranquil Ganga, flowing steadily.
ततः पुनरनीकानि व्ययोजयत बुद्धिमान्। मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥५-१९७-११॥
tataḥ punaranīkāni vyayojayata buddhimān। mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam ॥5-197-11॥
[ततः (tataḥ) - then; पुनः (punaḥ) - again; अनीकानि (anīkāni) - armies; वयोजयत (vyayojayata) - deployed; बुद्धिमान् (buddhimān) - wise; मोहयन् (mohayan) - deluding; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhritarashtra; पुत्राणाम् (putrāṇām) - sons; बुद्धिनिस्रवम् (buddhinisravam) - intelligence leakage;]
(Then the wise one again deployed the armies, deluding the sons of Dhritarashtra, causing an intelligence leakage.)
Then the wise strategist redeployed the armies, confusing the sons of Dhritarashtra and causing their intelligence to falter.
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः। नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥५-१९७-१२॥
drauapadeyānmaheṣvāsānabhimaṇyuṃ ca pāṇḍavaḥ। nakulaṃ sahadevaṃ ca sarvāṃścaiva prabhadrakān ॥5-197-12॥
[द्रौपदेयान् (drauapadeyān) - sons of Draupadi; महेष्वासान् (maheṣvāsān) - great archers; अभिमन्यम् (abhimaṇyuṃ) - Abhimanyu; च (ca) - and; पाण्डवः (pāṇḍavaḥ) - the Pandava; नकुलम् (nakulaṃ) - Nakul; सहदेवम् (sahadevaṃ) - Sahadev; च (ca) - and; सर्वान् (sarvān) - all; च (ca) - and; एव (eva) - indeed; प्रभद्रकान् (prabhadrakān) - the Prabhadrakas;]
(The Pandava gathered the sons of Draupadi, the great archers, Abhimanyu, Nakul, Sahadev, and indeed all the Prabhadrakas.)
The Pandava gathered his allies, including the sons of Draupadi, the skilled archers, Abhimanyu, Nakul, Sahadev, and all the Prabhadrakas, preparing for the battle.
दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः। अयुतं च पदातीनां रथाः पञ्चशतास्तथा ॥५-१९७-१३॥
daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ। ayutaṃ ca padātīnāṃ rathāḥ pañcaśatāstathā ॥5-197-13॥
[दश (daśa) - ten; च (ca) - and; अश्वसहस्राणि (aśvasahasrāṇi) - thousands of horses; द्विसाहस्रं (dvisāhasraṃ) - two thousand; च (ca) - and; दन्तिनः (dantinaḥ) - elephants; अयुतं (ayutaṃ) - ten thousand; च (ca) - and; पदातीनां (padātīnāṃ) - foot soldiers; रथाः (rathāḥ) - chariots; पञ्चशताः (pañcaśatāḥ) - five hundred; तथा (tathā) - thus;]
(Ten thousand horses, two thousand elephants, ten thousand foot soldiers, and five hundred chariots thus.)
There are ten thousand horses, two thousand elephants, ten thousand foot soldiers, and five hundred chariots.
भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम्। मध्यमे तु विराटं च जयत्सेनं च मागधम् ॥५-१९७-१४॥
bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśadbalam। madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham ॥5-197-14॥
[भीमसेनं (bhīmasenaṃ) - Bhimasena; च (ca) - and; दुर्धर्षं (durdharṣaṃ) - invincible; प्रथमं (prathamaṃ) - first; प्रादिशद्बलम् (prādiśadbalam) - assigned the force; मध्यमे (madhyame) - in the middle; तु (tu) - but; विराटं (virāṭaṃ) - Virata; च (ca) - and; जयत्सेनं (jayatsenaṃ) - Jayatsena; च (ca) - and; मागधम् (māgadham) - the Magadha king;]
(Bhimasena and the invincible were assigned the force first. But in the middle, Virata and Jayatsena and the Magadha king.)
Bhimasena and the invincible were first assigned the force, while Virata, Jayatsena, and the Magadha king were positioned in the middle.
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ। वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ॥ अन्वयातां ततो मध्ये वासुदेवधनञ्जयौ ॥५-१९७-१५॥
mahārathau ca pāñcālyau yudhāmanyūttamaujasau। vīryavantau mahātmānau gadākārmukadhāriṇau ॥ anvayātāṃ tato madhye vāsudevadhanañjayau ॥5-197-15॥
[महारथौ (mahārathau) - great charioteers; च (ca) - and; पाञ्चाल्यौ (pāñcālyau) - the two sons of Draupadi; युधामन्यु (yudhāmanyu) - Yudhāmanyu; उत्तमौजसौ (uttamaujasau) - Uttamaujas; वीर्यवन्तौ (vīryavantau) - mighty; महात्मानौ (mahātmānau) - great souls; गदाकार्मुकधारिणौ (gadākārmukadhāriṇau) - bearers of clubs and bows; अन्वयाताम् (anvayātām) - followed; ततः (tataḥ) - then; मध्ये (madhye) - in the middle; वासुदेवधनञ्जयौ (vāsudevadhanañjayau) - Krishna and Arjuna;]
(The great charioteers, the two sons of Draupadi, Yudhāmanyu and Uttamaujas, mighty and great souls, bearers of clubs and bows, followed then in the middle Krishna and Arjuna.)
The mighty sons of Draupadi, Yudhāmanyu and Uttamaujas, known for their valor and great souls, wielding clubs and bows, followed Krishna and Arjuna in the middle of the formation.
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः। तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ॥५-१९७-१६॥
babhūvur atisaṁrabdhāḥ kṛtapraharaṇā narāḥ। teṣāṁ viṁśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ ॥5-197-16॥
[बभूवुः (babhūvuḥ) - became; अतिसंरब्धाः (atisaṁrabdhāḥ) - very excited; कृतप्रहरणाः (kṛtapraharaṇāḥ) - armed; नराः (narāḥ) - men; तेषाम् (teṣām) - their; विंशतिसाहस्राः (viṁśatisāhasrāḥ) - twenty thousand; ध्वजाः (dhvajāḥ) - banners; शूरैः (śūraiḥ) - by heroes; अधिष्ठिताः (adhiṣṭhitāḥ) - occupied;]
(The men became very excited and armed. Their twenty thousand banners were occupied by heroes.)
The men were extremely excited and prepared for battle. Their twenty thousand banners were held by brave warriors.
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः। पदातयश्च ये शूराः कार्मुकासिगदाधराः ॥ सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥५-१९७-१७॥
pañca nāgasahasrāṇi rathavaṃśāśca sarvaśaḥ। padātayaśca ye śūrāḥ kārmukāsigadādharāḥ ॥ sahasraśo'nvayuḥ paścādagrataśca sahasraśaḥ ॥5-197-17॥
[पञ्च (pañca) - five; नागसहस्राणि (nāgasahasrāṇi) - elephant thousands; रथवंशाः (rathavaṃśāḥ) - chariots; च (ca) - and; सर्वशः (sarvaśaḥ) - all; पदातयः (padātayaḥ) - foot soldiers; च (ca) - and; ये (ye) - who; शूराः (śūrāḥ) - heroes; कार्मुकासिगदाधराः (kārmukāsigadādharāḥ) - bow, sword, mace bearers; सहस्रशः (sahasraśaḥ) - by thousands; अन्वयुः (anvayuḥ) - followed; पश्चात् (paścāt) - behind; अग्रतः (agrataḥ) - in front; च (ca) - and; सहस्रशः (sahasraśaḥ) - by thousands;]
(Five thousand elephants, chariots in all directions, foot soldiers who are heroes bearing bows, swords, and maces, followed by thousands behind and in front by thousands.)
Five thousand elephants and chariots moved in all directions. The heroic foot soldiers, bearing bows, swords, and maces, followed in thousands both behind and in front.
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे। तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥५-१९७-१८॥
yudhiṣṭhiro yatra sainye svayameva balārṇave। tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ ॥5-197-18॥
[युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; यत्र (yatra) - where; सैन्ये (sainye) - in the army; स्वयम् (svayam) - himself; एव (eva) - indeed; बलार्णवे (balārṇave) - in the ocean of strength; तत्र (tatra) - there; ते (te) - those; पृथिवीपाला (pṛthivīpālā) - kings of the earth; भूयिष्ठम् (bhūyiṣṭham) - mostly; पर्यवस्थिताः (paryavasthitāḥ) - were present;]
(Yudhishthira, where in the army himself indeed in the ocean of strength, there those kings of the earth mostly were present.)
Where Yudhishthira himself was in the army, in the vast ocean of strength, there most of the kings of the earth were present.
तत्र नागसहस्राणि हयानामयुतानि च। तथा रथसहस्राणि पदातीनां च भारत ॥ यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥५-१९७-१९॥
tatra nāgasahasrāṇi hayānāmayutāni ca। tathā rathasahasrāṇi padātīnāṃ ca bhārata॥ yadāśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam॥5-197-19॥
[तत्र (tatra) - there; नागसहस्राणि (nāgasahasrāṇi) - thousands of elephants; हयानामयुतानि (hayānāmayutāni) - tens of thousands of horses; च (ca) - and; तथा (tathā) - also; रथसहस्राणि (rathasahasrāṇi) - thousands of chariots; पदातीनां (padātīnāṃ) - of foot soldiers; च (ca) - and; भारत (bhārata) - O Bharata; यदाश्रित्य (yadāśritya) - relying upon; अभियुयुधे (abhiyuyudhe) - fought against; धार्तराष्ट्रं (dhārtarāṣṭram) - Dhritarashtra's son; सुयोधनम् (suyodhanam) - Suyodhana;]
(There were thousands of elephants, tens of thousands of horses, and also thousands of chariots and foot soldiers, O Bharata, relying upon which Dhritarashtra's son Suyodhana fought against.)
In that place, there were thousands of elephants, tens of thousands of horses, and thousands of chariots and foot soldiers, O Bharata. It was with this support that Dhritarashtra's son, Suyodhana, engaged in battle.
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः। नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥५-१९७-२०॥
tato'nye śataśaḥ paścātsahasrāyutaśo narāḥ। nadantaḥ prayayusteṣāmanīkāni sahasraśaḥ ॥5-197-20॥
[ततः (tataḥ) - then; अन्ये (anye) - others; शतशः (śataśaḥ) - by hundreds; पश्चात् (paścāt) - afterwards; सहस्रायुतशः (sahasrāyutaśaḥ) - by thousands and tens of thousands; नराः (narāḥ) - men; नदन्तः (nadantaḥ) - roaring; प्रययुः (prayayuḥ) - went; तेषाम् (teṣām) - their; अनीकानि (anīkāni) - armies; सहस्रशः (sahasraśaḥ) - by thousands;]
(Then others, by hundreds, afterwards by thousands and tens of thousands, men went roaring, their armies by thousands.)
Then, hundreds and thousands of other men followed, roaring, with their armies in thousands.
तत्र भेरीसहस्राणि शङ्खानामयुतानि च। वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥५-१९७-२१॥
tatra bherīsahasrāṇi śaṅkhānāmayutāni ca। vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ ॥5-197-21॥
[तत्र (tatra) - there; भेरीसहस्राणि (bherīsahasrāṇi) - thousands of drums; शङ्खानाम् (śaṅkhānām) - of conches; अयुतानि (ayutāni) - tens of thousands; च (ca) - and; वादयन्ति (vādayanti) - were playing; स्म (sma) - indeed; संहृष्टाः (saṃhṛṣṭāḥ) - joyfully; सहस्रायुतशः (sahasrāyutaśaḥ) - by thousands and tens of thousands; नराः (narāḥ) - men;]
(There, thousands of drums and tens of thousands of conches were being played joyfully by thousands and tens of thousands of men.)
In that place, thousands of drums and tens of thousands of conches were joyfully played by countless men.