05.197
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
तथैव राजा कौन्तेयो धर्मपुत्रो युधिष्ठिरः। धृष्टद्युम्नमुखान्वीरांश्चोदयामास भारत ॥५-१९७-१॥
Similarly, King Yudhishthira, the son of Kunti and Dharma, encouraged the warriors led by Dhrishtadyumna, O Bharata.
चेदिकाशिकरूषाणां नेतारं दृढविक्रमम्। सेनापतिममित्रघ्नं धृष्टकेतुमथादिशत् ॥५-१९७-२॥
Then he appointed Dhrishtaketu, the valiant leader of the Cedis, Kashi, and Karushas, as the general to slay the foes.
विराटं द्रुपदं चैव युयुधानं शिखण्डिनम्। पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ ॥५-१९७-३॥
Virata, Drupada, Yuyudhana, Shikhandi, along with the two sons of Panchala, who are great archers, Yudhamanyu and Uttamaujas, were present.
ते शूराश्चित्रवर्माणस्तप्तकुण्डलधारिणः। आज्यावसिक्ता ज्वलिता धिष्ण्येष्विव हुताशनाः ॥ अशोभन्त महेष्वासा ग्रहाः प्रज्वलिता इव ॥५-१९७-४॥
The heroes, adorned with bright armors and heated earrings, anointed with ghee, appeared like fires blazing in altars. The great archers shone brilliantly like blazing planets.
सोऽथ सैन्यं यथायोगं पूजयित्वा नरर्षभः। दिदेश तान्यनीकानि प्रयाणाय महीपतिः ॥५-१९७-५॥
Then, the king, being the best among men, appropriately honored the army and ordered the troops to march.
अभिमन्युं बृहन्तं च द्रौपदेयांश्च सर्वशः। धृष्टद्युम्नमुखानेतान्प्राहिणोत्पाण्डुनन्दनः ॥५-१९७-६॥
The son of Pandu sent forth Abhimanyu, the great warrior, along with all the sons of Draupadi, led by Dhrishtadyumna.
भीमं च युयुधानं च पाण्डवं च धनञ्जयम्। द्वितीयं प्रेषयामास बलस्कन्धं युधिष्ठिरः ॥५-१९७-७॥
Yudhishthira dispatched the second division of his army, which included Bhima, Yuyudhana, Pandava, and Dhananjaya.
भाण्डं समारोपयतां चरतां सम्प्रधावताम्। हृष्टानां तत्र योधानां शब्दो दिवमिवास्पृशत् ॥५-१९७-८॥
The sound of the delighted warriors, engaged in loading weapons, moving, and rushing around, seemed to reach the sky.
स्वयमेव ततः पश्चाद्विराटद्रुपदान्वितः। तथान्यैः पृथिवीपालैः सह प्रायान्महीपतिः ॥५-१९७-९॥
The king himself then departed, accompanied by Virata, Drupada, and other rulers of the earth.
भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता। गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥५-१९७-१०॥
The army led by Dhrishtadyumna, belonging to Bhima, appeared like the full and tranquil Ganga, flowing steadily.
ततः पुनरनीकानि व्ययोजयत बुद्धिमान्। मोहयन्धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम् ॥५-१९७-११॥
Then the wise strategist redeployed the armies, confusing the sons of Dhritarashtra and causing their intelligence to falter.
द्रौपदेयान्महेष्वासानभिमन्युं च पाण्डवः। नकुलं सहदेवं च सर्वांश्चैव प्रभद्रकान् ॥५-१९७-१२॥
The Pandava gathered his allies, including the sons of Draupadi, the skilled archers, Abhimanyu, Nakul, Sahadev, and all the Prabhadrakas, preparing for the battle.
दश चाश्वसहस्राणि द्विसाहस्रं च दन्तिनः। अयुतं च पदातीनां रथाः पञ्चशतास्तथा ॥५-१९७-१३॥
There are ten thousand horses, two thousand elephants, ten thousand foot soldiers, and five hundred chariots.
भीमसेनं च दुर्धर्षं प्रथमं प्रादिशद्बलम्। मध्यमे तु विराटं च जयत्सेनं च मागधम् ॥५-१९७-१४॥
Bhimasena and the invincible were first assigned the force, while Virata, Jayatsena, and the Magadha king were positioned in the middle.
महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ। वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ ॥ अन्वयातां ततो मध्ये वासुदेवधनञ्जयौ ॥५-१९७-१५॥
The mighty sons of Draupadi, Yudhāmanyu and Uttamaujas, known for their valor and great souls, wielding clubs and bows, followed Krishna and Arjuna in the middle of the formation.
बभूवुरतिसंरब्धाः कृतप्रहरणा नराः। तेषां विंशतिसाहस्रा ध्वजाः शूरैरधिष्ठिताः ॥५-१९७-१६॥
The men were extremely excited and prepared for battle. Their twenty thousand banners were held by brave warriors.
पञ्च नागसहस्राणि रथवंशाश्च सर्वशः। पदातयश्च ये शूराः कार्मुकासिगदाधराः ॥ सहस्रशोऽन्वयुः पश्चादग्रतश्च सहस्रशः ॥५-१९७-१७॥
Five thousand elephants and chariots moved in all directions. The heroic foot soldiers, bearing bows, swords, and maces, followed in thousands both behind and in front.
युधिष्ठिरो यत्र सैन्ये स्वयमेव बलार्णवे। तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः ॥५-१९७-१८॥
Where Yudhishthira himself was in the army, in the vast ocean of strength, there most of the kings of the earth were present.
तत्र नागसहस्राणि हयानामयुतानि च। तथा रथसहस्राणि पदातीनां च भारत ॥ यदाश्रित्याभियुयुधे धार्तराष्ट्रं सुयोधनम् ॥५-१९७-१९॥
In that place, there were thousands of elephants, tens of thousands of horses, and thousands of chariots and foot soldiers, O Bharata. It was with this support that Dhritarashtra's son, Suyodhana, engaged in battle.
ततोऽन्ये शतशः पश्चात्सहस्रायुतशो नराः। नदन्तः प्रययुस्तेषामनीकानि सहस्रशः ॥५-१९७-२०॥
Then, hundreds and thousands of other men followed, roaring, with their armies in thousands.
तत्र भेरीसहस्राणि शङ्खानामयुतानि च। वादयन्ति स्म संहृष्टाः सहस्रायुतशो नराः ॥५-१९७-२१॥
In that place, thousands of drums and tens of thousands of conches were joyfully played by countless men.