6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.002
Pancharatra-Ext: Vyasa arrives on the scene, and as Dhritarashtra desires to hear about the war, grants divine vision to Sanjaya. Narrates the various omens showing the impending destruction.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
ततः पूर्वापरे सन्ध्ये समीक्ष्य भगवानृषिः। सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥६-२-१॥
Then, Vyasa, the son of Satyavati and the best among all knowers of the Vedas, observed the morning and evening twilight.
भविष्यति रणे घोरे भरतानां पितामहः। प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥६-२-२॥
The divine grandfather of the Bharatas, who is a direct witness and knower of all times, will be present in the terrible battle.
वैचित्रवीर्यं राजानं स रहस्यं ब्रवीदिदम्। शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥६-२-३॥
Vaicitravirya, the king, revealed this secret to his sons who were lamenting and distressed, meditating on their misfortune at that time.
व्यास उवाच॥
Vyasa spoke:
राजन्परीतकालास्ते पुत्राश्चान्ये च भूमिपाः। ते हनिष्यन्ति सङ्ग्रामे समासाद्येतरेतरम् ॥६-२-४॥
O king, the time has come for your sons and other kings. They will meet in battle and kill each other.
तेषु कालपरीतेषु विनश्यत्सु च भारत। कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥६-२-५॥
O Bhārata, as everything is overcome by time and perishes, understand the course of time and do not let your mind dwell in sorrow.
यदि त्विच्छसि सङ्ग्रामे द्रष्टुमेनं विशां पते। चक्षुर्ददानि ते हन्त युद्धमेतन्निशामय ॥६-२-६॥
If you desire to witness this battle, O lord of the people, I grant you the vision; behold and observe this battle.
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम। युद्धमेतत्त्वशेषेण शृणुयां तव तेजसा ॥६-२-७॥
I do not wish to witness the slaughter of my kin, O revered sage. Let me hear about this battle's outcome through your divine power.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
तस्मिन्ननिच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति। वराणामीश्वरो दाता सञ्जयाय वरं ददौ ॥६-२-८॥
In that situation, he does not wish to see the battle but desires to hear about it. The lord, who is the giver of boons, granted a boon to Sañjaya.
व्यास उवाच॥
Vyasa said:
एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति। एतस्य सर्वं सङ्ग्रामे नपरोक्षं भविष्यति ॥६-२-९॥
Sanjaya will narrate to you, O King, the events of this battle. Everything will be witnessed directly in the battle, not indirectly.
चक्षुषा सञ्जयो राजन्दिव्येनैष समन्वितः। कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥६-२-१०॥
O King, Sanjaya, endowed with divine vision, will narrate the battle to you and will become all-knowing.
प्रकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा। मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ॥६-२-११॥
Sanjaya will know everything, whether it is in the light or in secret, at night or during the day, even what is thought in the mind.
नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते श्रमः। गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥६-२-१२॥
Weapons cannot harm him, nor can fatigue trouble him. Gāvalgaṇi will be freed from this battle of life.
अहं च कीर्तिमेतेषां कुरूणां भरतर्षभ। पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥६-२-१३॥
O best of the Bharatas, I will spread the fame of these Kurus and all the Pandavas. Do not worry.
दिष्टमेतत्पुरा चैव नात्र शोचितुमर्हसि। न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥६-२-१४॥
This has been destined from the past, and you should not lament over it. It is not possible to control, for where there is righteousness, there is victory.
वैशम्पायन उवाच॥
Vaiśampāyana spoke:
एवमुक्त्वा स भगवान्कुरूणां प्रपितामहः। पुनरेव महाबाहुं धृतराष्ट्रमुवाच ह ॥६-२-१५॥
After speaking thus, the revered great-grandfather of the Kurus addressed the mighty-armed Dhritarashtra once more.
इह युद्धे महाराज भविष्यति महान्क्षयः। यथेमानि निमित्तानि भयायाद्योपलक्षये ॥६-२-१६॥
O great king, today I observe these omens indicating great destruction in the battle.
श्येना गृध्राश्च काकाश्च कङ्काश्च सहिता बलैः। सम्पतन्ति वनान्तेषु समवायांश्च कुर्वते ॥६-२-१७॥
Hawks, vultures, crows, and herons, along with their forces, fly through the forest regions, forming assemblies.
अत्युग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः। क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥६-२-१८॥
The Brahmins, delighted by the battle, witness the terrifying carnivores feasting on the flesh of elephants and horses.
खटाखटेति वाशन्तो भैरवं भयवेदिनः। कह्वाः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥६-२-१९॥
The Kahvas, filled with fear, proceed noisily towards the south, making the sound 'khaṭā-khaṭa' as they shout to Bhairava.
उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत। उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥६-२-२०॥
O Bhārata, I always witness both the morning and evening twilights, seeing the sun rise and set, surrounded by headless trunks.
श्वेतलोहितपर्यन्ताः कृष्णग्रीवाः सविद्युतः। त्रिवर्णाः परिघाः सन्धौ भानुमावारयन्त्युत ॥६-२-२१॥
The white, red, and black-necked clouds with lightning, appearing in three colors, indeed block the sun at the horizon.
ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षपम्। अहोरात्रं मया दृष्टं तत्क्षयाय भविष्यति ॥६-२-२२॥
I have seen the blazing sun, moon, and stars, indistinguishable between day and night; this vision foretells destruction.
अलक्ष्यः प्रभया हीनः पौर्णमासीं च कार्त्तिकीम्। चन्द्रोऽभूदग्निवर्णश्च समवर्णे नभस्तले ॥६-२-२३॥
On the full moon night of the Kārtika month, the moon, devoid of its usual brightness, appeared invisible and took on a fiery hue, blending uniformly in the sky.
स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः। राजानो राजपुत्राश्च शूराः परिघबाहवः ॥६-२-२४॥
The slain heroes will lie on the ground, covering it, as they sleep; the kings, princes, and warriors with arms like iron bars will rest.
अन्तरिक्षे वराहस्य वृषदंशस्य चोभयोः। प्रणादं युध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥६-२-२५॥
In the sky, I can always see the terrifying battle cries of Varaha and Vrishadansha as they fight each other at night.
देवताप्रतिमाश्चापि कम्पन्ति च हसन्ति च। वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्रपतन्ति च ॥६-२-२६॥
The idols of gods tremble and laugh, vomiting blood from their mouths, sweating and falling down.
अनाहता दुन्दुभयः प्रणदन्ति विशां पते। अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥६-२-२७॥
"O lord of the people, the drums resound without being struck. The great chariots of the warriors are moving without being prepared."
कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा। सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥६-२-२८॥
Cuckoos, lotuses, blue jays, cranes, parrots, and peacocks all emit harsh voices.
गृहीतशस्त्राभरणा वर्मिणो वाजिपृष्ठगाः। अरुणोदयेषु दृश्यन्ते शतशः शलभव्रजाः ॥६-२-२९॥
At dawn, hundreds of swarms of locusts are seen, mounted on horses, armored, and adorned with weapons and ornaments.
उभे सन्ध्ये प्रकाशेते दिशां दाहसमन्विते। आसीद्रुधिरवर्षं च अस्थिवर्षं च भारत ॥६-२-३०॥
Both dawn and dusk shone ominously, with the directions ablaze. There was a rain of blood and bones, O Bhārata.
या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसंमता। अरुन्धती तयाप्येष वसिष्ठः पृष्ठतः कृतः ॥६-२-३१॥
O king, this is Arundhati, renowned and esteemed for her virtue across the three worlds. Even she has placed Vasistha behind her.
रोहिणीं पीडयन्नेष स्थितो राजञ्शनैश्चरः। व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥६-२-३२॥
O King, Saturn is currently afflicting Rohini. This will result in a significant fear as the mark of the Moon is withdrawn.
अनभ्रे च महाघोरं स्तनितं श्रूयतेऽनिशम्। वाहनानां च रुदतां प्रपतन्त्यश्रुबिन्दवः ॥६-२-३३॥
In the cloudless sky, a very terrible thunder is heard constantly, and teardrops fall from the crying vehicles.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.