6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.002
Pancharatra-Ext: Vyasa arrives on the scene, and as Dhritarashtra desires to hear about the war, grants divine vision to Sanjaya. Narrates the various omens showing the impending destruction.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
tataḥ pūrvāpare sandhye samīkṣya bhagavānṛṣiḥ। sarvavedavidāṃ śreṣṭho vyāsaḥ satyavatīsutaḥ ॥6-2-1॥
Then, Vyasa, the son of Satyavati and the best among all knowers of the Vedas, observed the morning and evening twilight.
bhaviṣyati raṇe ghore bharatānāṃ pitāmahaḥ। pratyakṣadarśī bhagavānbhūtabhavyabhaviṣyavit ॥6-2-2॥
The divine grandfather of the Bharatas, who is a direct witness and knower of all times, will be present in the terrible battle.
vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam। śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā ॥6-2-3॥
Vaicitravirya, the king, revealed this secret to his sons who were lamenting and distressed, meditating on their misfortune at that time.
vyāsa uvāca॥
Vyasa spoke:
rājanparītakālāste putrāścānye ca bhūmipāḥ। te haniṣyanti saṅgrāme samāsādyetaretaram ॥6-2-4॥
O king, the time has come for your sons and other kings. They will meet in battle and kill each other.
teṣu kālaparīteṣu vinaśyatsu ca bhārata। kālaparyāyamājñāya mā sma śoke manaḥ kṛthāḥ ॥6-2-5॥
O Bhārata, as everything is overcome by time and perishes, understand the course of time and do not let your mind dwell in sorrow.
yadi tvicchasi saṅgrāme draṣṭumenaṃ viśāṃ pate। cakṣurdadāni te hanta yuddhametanniśāmaya ॥6-2-6॥
If you desire to witness this battle, O lord of the people, I grant you the vision; behold and observe this battle.
dhṛtarāṣṭra uvāca॥
Dhritarashtra spoke:
na rocare jñātivadhaṃ draṣṭuṃ brahmarṣisattama। yuddhametattvaśeṣeṇa śṛṇuyāṃ tava tejasā ॥6-2-7॥
I do not wish to witness the slaughter of my kin, O revered sage. Let me hear about this battle's outcome through your divine power.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
tasminnanicchati draṣṭuṃ saṅgrāmaṃ śrotumicchati। varāṇāmīśvaro dātā sañjayāya varaṃ dadau ॥6-2-8॥
In that situation, he does not wish to see the battle but desires to hear about it. The lord, who is the giver of boons, granted a boon to Sañjaya.
vyāsa uvāca॥
Vyasa said:
eṣa te sañjayo rājanyuddhametadvadiṣyati। etasya sarvaṃ saṅgrāme naparokṣaṃ bhaviṣyati ॥6-2-9॥
Sanjaya will narrate to you, O King, the events of this battle. Everything will be witnessed directly in the battle, not indirectly.
cakṣuṣā sañjayo rājandivyena eṣa samanvitaḥ। kathayiṣyati te yuddhaṃ sarvajñaśca bhaviṣyati ॥6-2-10॥
O King, Sanjaya, endowed with divine vision, will narrate the battle to you and will become all-knowing.
prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā। manasā cintitamapi sarvaṃ vetsyati sañjayaḥ ॥6-2-11॥
Sanjaya will know everything, whether it is in the light or in secret, at night or during the day, even what is thought in the mind.
nainaṁ śastrāṇi bhetsyanti nainaṁ bādhiṣyate śramaḥ। gāvalgaṇirayaṁ jīvanyuddhādasmādvimokṣyate ॥6-2-12॥
Weapons cannot harm him, nor can fatigue trouble him. Gāvalgaṇi will be freed from this battle of life.
ahaṁ ca kīrtimetēṣāṁ kurūṇāṁ bharatarṣabha। pāṇḍavānāṁ ca sarvēṣāṁ prathayiṣyāmi mā śucaḥ ॥6-2-13॥
O best of the Bharatas, I will spread the fame of these Kurus and all the Pandavas. Do not worry.
diṣṭametatpurā caiva nātra śocitumarhasi। na caiva śakyaṃ saṃyantuṃ yato dharmastato jayaḥ ॥6-2-14॥
This has been destined from the past, and you should not lament over it. It is not possible to control, for where there is righteousness, there is victory.
vaiśampāyana uvāca॥
Vaiśampāyana spoke:
evamuktvā sa bhagavānkurūṇāṃ prapitāmahaḥ। punareva mahābāhuṃ dhṛtarāṣṭramuvāca ha ॥6-2-15॥
After speaking thus, the revered great-grandfather of the Kurus addressed the mighty-armed Dhritarashtra once more.
iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ। yathemāni nimittāni bhayāyādyopalakṣaye ॥6-2-16॥
O great king, today I observe these omens indicating great destruction in the battle.
śyenā gṛdhrāśca kākāśca kaṅkāśca sahitā balaiḥ। sampatanti vanānteṣu samavāyāṃśca kurvate ॥6-2-17॥
Hawks, vultures, crows, and herons, along with their forces, fly through the forest regions, forming assemblies.
atyugraṁ ca prapaśyanti yuddhamānandino dvijāḥ। kravyādā bhakṣayiṣyanti māṁsāni gajavājinām ॥6-2-18॥
The Brahmins, delighted by the battle, witness the terrifying carnivores feasting on the flesh of elephants and horses.
khaṭākhaṭeti vāśanto bhairavaṁ bhayavedinaḥ। kahvāḥ prayānti madhyena dakṣiṇāmabhito diśam ॥6-2-19॥
The Kahvas, filled with fear, proceed noisily towards the south, making the sound 'khaṭā-khaṭa' as they shout to Bhairava.
ubhe pūrvāpare sandhye nityaṃ paśyāmi bhārata। udayāstamane sūryaṃ kabandhaiḥ parivāritam ॥6-2-20॥
O Bhārata, I always witness both the morning and evening twilights, seeing the sun rise and set, surrounded by headless trunks.
śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ। trivarṇāḥ parighāḥ sandhau bhānumāvārayantyuta ॥6-2-21॥
The white, red, and black-necked clouds with lightning, appearing in three colors, indeed block the sun at the horizon.
jvalitārkendunakṣatraṁ nirviśeṣadinakṣapam। ahorātraṁ mayā dṛṣṭaṁ tatkṣayāya bhaviṣyati ॥6-2-22॥
I have seen the blazing sun, moon, and stars, indistinguishable between day and night; this vision foretells destruction.
alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm। candro'bhūdagnivarṇaśca samavarṇe nabhastale ॥6-2-23॥
On the full moon night of the Kārtika month, the moon, devoid of its usual brightness, appeared invisible and took on a fiery hue, blending uniformly in the sky.
svapsyanti nihatā vīrā bhūmimāvṛtya pārthivāḥ। rājāno rājaputrāśca śūrāḥ parighabāhavaḥ ॥6-2-24॥
The slain heroes will lie on the ground, covering it, as they sleep; the kings, princes, and warriors with arms like iron bars will rest.
antarikṣe varāhasya vṛṣadaṁśasya cobhayoḥ। praṇādaṁ yudhyato rātrau raudraṁ nityaṁ pralakṣaye ॥6-2-25॥
In the sky, I can always see the terrifying battle cries of Varaha and Vrishadansha as they fight each other at night.
devatāpratimāścāpi kampanti ca hasanti ca। vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca ॥6-2-26॥
The idols of gods tremble and laugh, vomiting blood from their mouths, sweating and falling down.
anāhatā dundubhayaḥ praṇadanti viśāṃ pate। ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ ॥6-2-27॥
"O lord of the people, the drums resound without being struck. The great chariots of the warriors are moving without being prepared."
kokilāḥ śatapatrāśca cāṣā bhāsāḥ śukāstathā। sārasāśca mayūrāśca vāco muñcanti dāruṇāḥ ॥6-2-28॥
Cuckoos, lotuses, blue jays, cranes, parrots, and peacocks all emit harsh voices.
gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ। aruṇodayeṣu dṛśyante śataśaḥ śalabhavrajaḥ ॥6-2-29॥
At dawn, hundreds of swarms of locusts are seen, mounted on horses, armored, and adorned with weapons and ornaments.
ubhe sandhye prakāśete diśāṃ dāhasamanvite। āsīdrudhiravarṣaṃ ca asthivarṣaṃ ca bhārata ॥6-2-30॥
Both dawn and dusk shone ominously, with the directions ablaze. There was a rain of blood and bones, O Bhārata.
yā caiṣā viśrutā rājantrailokye sādhusaṁmatā। arundhatī tayāpyeṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ ॥6-2-31॥
O king, this is Arundhati, renowned and esteemed for her virtue across the three worlds. Even she has placed Vasistha behind her.
rohiṇīṁ pīḍayanneṣa sthito rājañśanaiścaraḥ। vyāvṛttaṁ lakṣma somasya bhaviṣyati mahadbhayam ॥6-2-32॥
O King, Saturn is currently afflicting Rohini. This will result in a significant fear as the mark of the Moon is withdrawn.
anabhre ca mahāghoraṃ stanitaṃ śrūyate'niśam। vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ ॥6-2-33॥
In the cloudless sky, a very terrible thunder is heard constantly, and teardrops fall from the crying vehicles.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.