6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.004
Pancharatra-Ext: Vyasa tries to persuade Dhritarastra away from war. Dhritarashtra further inquires on omens of war.
वैशम्पायन उवाच॥
एवमुक्तो मुनिस्तत्त्वं कवीन्द्रो राजसत्तम। पुत्रेण धृतराष्ट्रेण ध्यानमन्वगमत्परम् ॥६-४-१॥
पुनरेवाब्रवीद्वाक्यं कालवादी महातपाः। असंशयं पार्थिवेन्द्र कालः सङ्क्षिपते जगत् ॥६-४-२॥
सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम्। ज्ञातीनां च कुरूणां च सम्बन्धिसुहृदां तथा ॥६-४-३॥
धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे। क्षुद्रं ज्ञातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥६-४-४॥
कालोऽयं पुत्ररूपेण तव जातो विशां पते। न वधः पूज्यते वेदे हितं नैतत्कथञ्चन ॥६-४-५॥
हन्यात्स एव यो हन्यात्कुलधर्मं स्वकां तनुम्। कालेनोत्पथगन्तासि शक्ये सति यथापथि ॥६-४-६॥
कुलस्यास्य विनाशाय तथैव च महीक्षिताम्। अनर्थो राज्यरूपेण त्यज्यतामसुखावहः ॥६-४-७॥
लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान्। किं ते राज्येन दुर्धर्ष येन प्राप्तोऽसि किल्बिषम् ॥६-४-८॥
यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि। लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥६-४-९॥
एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बिकासुतः। आक्षिप्य वाक्यं वाक्यज्ञो वाक्पथेनाप्ययात्पुनः ॥६-४-१०॥
धृतराष्ट्र उवाच॥
यथा भवान्वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत्। स्वार्थे हि संमुह्यति तात लोको; मां चापि लोकात्मकमेव विद्धि ॥६-४-११॥
प्रसादये त्वामतुलप्रभावं; त्वं नो गतिर्दर्शयिता च धीरः। न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुमिहार्हसे माम् ॥६-४-१२॥
त्वं हि धर्मः पवित्रं च यशः कीर्तिर्धृतिः स्मृतिः। कुरूणां पाण्डवानां च मान्यश्चासि पितामहः ॥६-४-१३॥
व्यास उवाच॥
वैचित्रवीर्य नृपते यत्ते मनसि वर्तते। अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम् ॥६-४-१४॥
धृतराष्ट्र उवाच॥
यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम्। तानि सर्वाणि भगवञ्श्रोतुमिच्छामि तत्त्वतः ॥६-४-१५॥
व्यास उवाच॥
प्रसन्नभाः पावक ऊर्ध्वरश्मिः; प्रदक्षिणावर्तशिखो विधूमः। पुण्या गन्धाश्चाहुतीनां प्रवान्ति; जयस्यैतद्भाविनो रूपमाहुः ॥६-४-१६॥
गम्भीरघोषाश्च महास्वनाश्च; शङ्खा मृदङ्गाश्च नदन्ति यत्र। विशुद्धरश्मिस्तपनः शशी च; जयस्यैतद्भाविनो रूपमाहुः ॥६-४-१७॥
इष्टा वाचः पृष्ठतो वायसानां; सम्प्रस्थितानां च गमिष्यतां च। ये पृष्ठतस्ते त्वरयन्ति राज; न्ये त्वग्रतस्ते प्रतिषेधयन्ति ॥६-४-१८॥
कल्याणवाचः शकुना राजहंसाः; शुकाः क्रौञ्चाः शतपत्राश्च यत्र। प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये; ध्रुवं जयं तत्र वदन्ति विप्राः ॥६-४-१९॥
अलङ्कारैः कवचैः केतुभिश्च; मुखप्रसादैर्हेमवर्णैश्च नॄणाम्। भ्राजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस्ते विजयन्ति शत्रून् ॥६-४-२०॥
हृष्टा वाचस्तथा सत्त्वं योधानां यत्र भारत। न म्लायन्ते स्रजश्चैव ते तरन्ति रणे रिपून् ॥६-४-२१॥
इष्टो वातः प्रविष्टस्य दक्षिणा प्रविविक्षतः। पश्चात्संसाधयत्यर्थं पुरस्तात्प्रतिषेधते ॥६-४-२२॥
शब्दरूपरसस्पर्शगन्धाश्चाविष्कृताः शुभाः। सदा योधाश्च हृष्टाश्च येषां तेषां ध्रुवं जयः ॥६-४-२३॥
अन्वेव वायवो वान्ति तथाभ्राणि वयांसि च। अनुप्लवन्ते मेघाश्च तथैवेन्द्रधनूंषि च ॥६-४-२४॥
एतानि जयमानानां लक्षणानि विशां पते। भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥६-४-२५॥
अल्पायां वा महत्यां वा सेनायामिति निश्चितम्। हर्षो योधगणस्यैकं जयलक्षणमुच्यते ॥६-४-२६॥
एको दीर्णो दारयति सेनां सुमहतीमपि। तं दीर्णमनुदीर्यन्ते योधाः शूरतमा अपि ॥६-४-२७॥
दुर्निवारतमा चैव प्रभग्ना महती चमूः। अपामिव महावेगस्त्रस्ता मृगगणा इव ॥६-४-२८॥
नैव शक्या समाधातुं संनिपाते महाचमूः। दीर्णा इत्येव दीर्यन्ते योधाः शूरतमा अपि ॥ भीतान्भग्नांश्च सम्प्रेक्ष्य भयं भूयो विवर्धते ॥६-४-२९॥
प्रभग्ना सहसा राजन्दिशो विभ्रामिता परैः। नैव स्थापयितुं शक्या शूरैरपि महाचमूः ॥६-४-३०॥
सम्भृत्य महतीं सेनां चतुरङ्गां महीपतिः। उपायपूर्वं मेधावी यतेत सततोत्थितः ॥६-४-३१॥
उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम्। जघन्य एष विजयो यो युद्धेन विशां पते ॥ महादोषः संनिपातस्ततो व्यङ्गः स उच्यते ॥६-४-३२॥
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः। पञ्चाशदपि ये शूरा मथ्नन्ति महतीं चमूम् ॥ अथ वा पञ्च षट्सप्त विजयन्त्यनिवर्तिनः ॥६-४-३३॥
न वैनतेयो गरुडः प्रशंसति महाजनम्। दृष्ट्वा सुपर्णोपचितिं महतीमपि भारत ॥६-४-३४॥
न बाहुल्येन सेनाया जयो भवति भारत। अध्रुवो हि जयो नाम दैवं चात्र परायणम् ॥ जयन्तो ह्यपि सङ्ग्रामे क्षयवन्तो भवन्त्युत ॥६-४-३५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.