06.011
Library: Epochs, life span, and characteristics of people.
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
bhāratasya asya varṣasya tathā haimavatasya ca। pramāṇam āyuṣaḥ sūta phalaṃ ca api śubha aśubham ॥6-11-1॥
O Sūta, please tell us about the measure of life, the auspicious and inauspicious results of this year in India and the Himalayas.
anāgatamatikrāntaṃ vartamānaṃ ca sañjaya। ācakṣva me vistareṇa harivarṣaṃ tathaiva ca ॥6-11-2॥
O Sanjaya, please narrate to me in detail about the past, present, and future, as well as about the region of Harivarsa.
sañjaya uvāca॥
Sanjaya said:
catvāri bhārate varṣe yugāni bharatarṣabha। kṛtaṁ tretā dvāparaṁ ca puṣyaṁ ca kuruvardhana ॥6-11-3॥
In the land of Bharata, there are four epochs known as Krita, Treta, Dvapara, and Pusya, O noble descendant of the Bharatas and enhancer of the Kuru dynasty.
pūrvaṃ kṛtayugaṃ nāma tatas tretāyugaṃ vibho। saṅkṣepād dvāparasyātha tataḥ puṣyaṃ pravartate ॥6-11-4॥
First comes the Krita Yuga, followed by the Treta Yuga, O Lord. In brief, after the Dvapara Yuga, the Pusya period begins.
catvāri ca sahasrāṇi varṣāṇāṃ kurusattama। āyuḥsaṅkhyā kṛtayuge saṅkhyātā rājasattama ॥6-11-5॥
In the Krita Yuga, the lifespan is counted as four thousand years, O noble Kuru and esteemed king.
tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa। dvisahasraṃ dvāpare tu śate tiṣṭhati samprati ॥6-11-6॥
O ruler of men, in the Treta Yuga, the lifespan was three thousand years, in the Dvapara Yuga, it was two thousand, but now it remains a hundred.
na pramāṇasthitirhyasti puṣye'sminbharatarṣabha। garbhasthāśca mriyante'tra tathā jātā mriyanti ca ॥6-11-7॥
O best of the Bharatas, there is no certainty during the time of Puṣya. Both the unborn and the born meet their end here.
mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ। ajāyanta kṛte rājanmunayaḥ sutapodhanāḥ ॥6-11-8॥
In the Krita age, O king, great sages with immense strength and qualities of progeny were born, who were rich in austere penance.
mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ। jātāḥ kṛtayuge rājandhaninaḥ priyadarśanāḥ ॥6-11-9॥
In the Krita Yuga, O king, there were born individuals who were greatly enthusiastic, noble in spirit, righteous, and truthful. They were wealthy and pleasing to behold.
āyuṣmanto mahāvīrā dhanurdharavarā yudhi। jāyante kṣatriyāḥ śūrāstretāyāṃ cakravartinaḥ ॥6-11-10॥
In the Treta Yuga, long-lived, great heroes and excellent archers are born as warriors and emperors, showcasing their bravery in battles.
sarvavarṇā mahārāja jāyante dvāpare sati। mahotsāhā mahāvīryāḥ parasparavadha iṣiṇaḥ ॥6-11-11॥
In the Dvapara age, all classes of people are born with great enthusiasm and strength, seeking to destroy one another, O great king.
tejasālpena saṁyuktāḥ krodhanāḥ puruṣā nṛpa। lubdhāścānṛtakāścaiva puṣye jāyanti bhārata ॥6-11-12॥
O King Bharata, men who are endowed with little brilliance, are angry, greedy, and deceitful, are born in the month of Pushya.
īrṣyā mānas tathā krodho māyāsūyā tathaiva ca। puṣye bhavanti martyānāṃ rāgo lobhaś ca bhārata ॥6-11-13॥
O Bhārata, jealousy, pride, anger, deceit, and envy arise in mortals during prosperity, leading to attachment and greed.
saṅkṣepo vartate rājandvāpare'sminnarādhipa। guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param ॥6-11-14॥
In this Dvapara Yuga, O King, there is a summary, O ruler of men. Himavat is superior in qualities, and beyond that is Harivarsa.