6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.017
Core and Pancharatra: Description of the Kaurava army formation.
सञ्जय उवाच॥
यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत्। तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥६-१७-१॥
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत। दीप्यमानाश्च सम्पेतुर्दिवि सप्त महाग्रहाः ॥६-१७-२॥
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत। ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥६-१७-३॥
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः। लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥६-१७-४॥
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः। भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥६-१७-५॥
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ। युयुधाते तवार्थाय यथा स समयः कृतः ॥६-१७-६॥
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव। समानीय महीपालानिदं वचनमब्रवीत् ॥६-१७-७॥
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत्। गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥६-१७-८॥
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः। सम्भावयत चात्मानमव्यग्रमनसो युधि ॥६-१७-९॥
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः। संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥६-१७-१०॥
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे। यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥६-१७-११॥
एवमुक्ता महीपाला भीष्मेण भरतर्षभ। निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥६-१७-१२॥
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः। न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥६-१७-१३॥
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः। निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥६-१७-१४॥
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः। तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥६-१७-१५॥
भेरीपणवशब्दैश्च पटहानां च निस्वनैः। रथनेमिनिनादैश्च बभूवाकुलिता मही ॥६-१७-१६॥
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः। भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥६-१७-१७॥
तालेन महता भीष्मः पञ्चतारेण केतुना। विमलादित्यसङ्काशस्तस्थौ कुरुचमूपतिः ॥६-१७-१८॥
ये त्वदीया महेष्वासा राजानो भरतर्षभ। अवर्तन्त यथादेशं राजञ्शान्तनवस्य ते ॥६-१७-१९॥
स तु गोवासनः शैब्यः सहितः सर्वराजभिः। ययौ मातङ्गराजेन राजार्हेण पताकिना ॥ पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥६-१७-२०॥
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः। श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥६-१७-२१॥
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः। एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ॥ स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥६-१७-२२॥
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान्। भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ॥६-१७-२३॥
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता। केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥६-१७-२४॥
अनेकशतसाहस्रमनीकमनुकर्षतः। महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥६-१७-२५॥
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः। क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥६-१७-२६॥
स्यन्दनेन महार्हेण केतुना वृषभेण च। प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥६-१७-२७॥
तदङ्गपतिना गुप्तं कृपेण च महात्मना। शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ॥६-१७-२८॥
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः। शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥६-१७-२९॥
शतं रथसहस्राणां तस्यासन्वशवर्तिनः। अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥६-१७-३०॥
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम्। अनन्तरथनागाश्वमशोभत महद्बलम् ॥६-१७-३१॥
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च। पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥६-१७-३२॥
तस्य पर्वतसङ्काशा व्यरोचन्त महागजाः। यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥६-१७-३३॥
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः। श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥६-१७-३४॥
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम्। आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥६-१७-३५॥
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः। भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥६-१७-३६॥
गजस्कन्धगतावास्तां भगदत्तेन संमितौ। विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥६-१७-३७॥
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान्। वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥६-१७-३८॥
द्रोणेन विहितो राजन्राज्ञा शान्तनवेन च। तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥६-१७-३९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.