06.020
धृतराष्ट्र उवाच॥
सूर्योदये सञ्जय के नु पूर्वं; युयुत्सवो हृष्यमाणा इवासन्। मामका वा भीष्मनेत्राः समीके; पाण्डवा वा भीमनेत्रास्तदानीम् ॥६-२०-१॥
केषां जघन्यौ सोमसूर्यौ सवायू; केषां सेनां श्वापदा व्याभषन्त। केषां यूनां मुखवर्णाः प्रसन्नाः; सर्वं ह्येतद्ब्रूहि तत्त्वं यथावत् ॥६-२०-२॥
सञ्जय उवाच॥
उभे सेने तुल्यमिवोपयाते; उभे व्यूहे हृष्टरूपे नरेन्द्र। उभे चित्रे वनराजिप्रकाशे; तथैवोभे नागरथाश्वपूर्णे ॥६-२०-३॥
उभे सेने बृहती भीमरूपे; तथैवोभे भारत दुर्विषह्ये। तथैवोभे स्वर्गजयाय सृष्टे; तथा ह्युभे सत्पुरुषार्यगुप्ते ॥६-२०-४॥
पश्चान्मुखाः कुरवो धार्तराष्ट्राः; स्थिताः पार्थाः प्राङ्मुखा योत्स्यमानाः। दैत्येन्द्रसेनेव च कौरवाणां; देवेन्द्रसेनेव च पाण्डवानाम् ॥६-२०-५॥
शुक्रो वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ्श्वापदा व्याभषन्त। गजेन्द्राणां मदगन्धांश्च तीव्रा; न्न सेहिरे तव पुत्रस्य नागाः ॥६-२०-६॥
दुर्योधनो हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं प्रभिन्नम्। समास्थितो मध्यगतः कुरूणां; संस्तूयमानो बन्दिभिर्मागधैश्च ॥६-२०-७॥
चन्द्रप्रभं श्वेतमस्यातपत्रं; सौवर्णी स्रग्भ्राजते चोत्तमाङ्गे। तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः ॥६-२०-८॥
भीष्मोऽग्रतः सर्वसैन्यस्य वृद्धः; श्वेतच्छत्रः श्वेतधनुः सशङ्खः। श्वेतोष्णीषः पाण्डुरेण ध्वजेन; श्वेतैरश्वैः श्वेतशैलप्रकाशः ॥६-२०-९॥
तस्य सैन्यं धार्तराष्ट्राश्च सर्वे; बाह्लीकानामेकदेशः शलश्च। ये चाम्बष्ठाः क्षत्रिया ये च सिन्धौ; तथा सौवीराः पञ्चनदाश्च शूराः ॥६-२०-१०॥
शोणैर्हयै रुक्मरथो महात्मा; द्रोणो महाबाहुरदीनसत्त्वः। आस्ते गुरुः प्रयशाः सर्वराज्ञां; पश्चाच्चमूमिन्द्र इवाभिरक्षन् ॥६-२०-११॥
वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रो जयश्च। शाल्वा मत्स्याः केकयाश्चापि सर्वे; गजानीकैर्भ्रातरो योत्स्यमानाः ॥६-२०-१२॥
शारद्वतश्चोत्तरधूर्महात्मा; महेष्वासो गौतमश्चित्रयोधी। शकैः किरातैर्यवनैः पह्लवैश्च; सार्धं चमूमुत्तरतोऽभिपाति ॥६-२०-१३॥
महारथैरन्धकवृष्णिभोजैः; सौराष्ट्रकैर्नैरृतैरात्तशस्त्रैः। बृहद्बलः कृतवर्माभिगुप्तो; बलं त्वदीयं दक्षिणतोऽभिपाति ॥६-२०-१४॥
संशप्तकानामयुतं रथानां; मृत्युर्जयो वार्जुनस्येति सृष्टाः। येनार्जुनस्तेन राजन्कृतास्त्राः; प्रयाता वै ते त्रिगर्ताश्च शूराः ॥६-२०-१५॥
साग्रं शतसहस्रं तु नागानां तव भारत। नागे नागे रथशतं शतं चाश्वा रथे रथे ॥६-२०-१६॥
अश्वेऽश्वे दश धानुष्का धानुष्के दश चर्मिणः। एवं व्यूढान्यनीकानि भीष्मेण तव भारत ॥६-२०-१७॥
अव्यूहन्मानुषं व्यूहं दैवं गान्धर्वमासुरम्। दिवसे दिवसे प्राप्ते भीष्मः शान्तनवोऽग्रणीः ॥६-२०-१८॥
महारथौघविपुलः समुद्र इव पर्वणि। भीष्मेण धार्तराष्ट्राणां व्यूहः प्रत्यङ्मुखो युधि ॥६-२०-१९॥
अनन्तरूपा ध्वजिनी त्वदीया; नरेन्द्र भीमा न तु पाण्डवानाम्। तां त्वेव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश्चार्जुनश्च ॥६-२०-२०॥