06.019
धृतराष्ट्र उवाच॥
अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः। कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥६-१९-१॥
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम्। कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः ॥६-१९-२॥
सञ्जय उवाच॥
धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः। अभ्यभाषत धर्मात्मा धर्मराजो धनञ्जयम् ॥६-१९-३॥
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः। संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥६-१९-४॥
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह। अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥६-१९-५॥
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव। तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुणः ॥६-१९-६॥
एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम्। अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥६-१९-७॥
यः स वात इवोद्धूतः समरे दुःसहः परैः। स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ॥६-१९-८॥
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः। अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः ॥६-१९-९॥
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः। निवर्तिष्यन्ति सम्भ्रान्ताः सिंहं क्षुद्रमृगा इव ॥६-१९-१०॥
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम्। भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः ॥६-१९-११॥
न हि सोऽस्ति पुमाँल्लोके यः सङ्क्रुद्धं वृकोदरम्। द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥६-१९-१२॥
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम्। चरन्वेगेन महता समुद्रमपि शोषयेत् ॥६-१९-१३॥
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान्। एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ॥६-१९-१४॥
धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत्। ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष ॥ अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥६-१९-१५॥
एवमुक्त्वा महाबाहुस्तथा चक्रे धनञ्जयः। व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा ॥६-१९-१६॥
सम्प्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः। गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥६-१९-१७॥
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः। नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ॥६-१९-१८॥
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः। भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥६-१९-१९॥
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती। द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥६-१९-२०॥
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः। सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ॥६-१९-२१॥
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः। यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥६-१९-२२॥
पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः। चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ॥६-१९-२३॥
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः। बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥६-१९-२४॥
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः। विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी ॥६-१९-२५॥
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः। नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥६-१९-२६॥
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः। भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥६-१९-२७॥
त्वदीयानां परेषां च रथेषु विविधान्ध्वजान्। अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ॥६-१९-२८॥
पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः। अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥६-१९-२९॥
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः। शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥६-१९-३०॥
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः। राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥६-१९-३१॥
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम्। प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः ॥६-१९-३२॥
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम्। न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ॥६-१९-३३॥
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः। चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥६-१९-३४॥
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम्। अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥६-१९-३५॥
सन्ध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति। प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥६-१९-३६॥
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः। रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् ॥६-१९-३७॥
पपात महती चोल्का प्राङ्मुखी भरतर्षभ। उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥६-१९-३८॥
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ। निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह ॥ व्यशीर्यत सनादा च तदा भरतसत्तम ॥६-१९-३९॥
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन्। प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किञ्चन ॥६-१९-४०॥
ध्वजानां धूयमानानां सहसा मातरिश्वना। किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ॥६-१९-४१॥
महतां सपताकानामादित्यसमतेजसाम्। सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥६-१९-४२॥
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः। व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥६-१९-४३॥
स्रंसन्त इव मज्जानो योधानां भरतर्षभ। दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥६-१९-४४॥