06.022
सञ्जय उवाच॥
ततो युधिष्ठिरो राजा स्वां सेनां समचोदयत्। प्रतिव्यूहन्ननीकानि भीष्मस्य भरतर्षभ ॥६-२२-१॥
यथोद्दिष्टान्यनीकानि प्रत्यव्यूहन्त पाण्डवाः। स्वर्गं परमभीप्सन्तः सुयुद्धेन कुरूद्वहाः ॥६-२२-२॥
मध्ये शिखण्डिनोऽनीकं रक्षितं सव्यसाचिना। धृष्टद्युम्नस्य च स्वयं भीमेन परिपालितम् ॥६-२२-३॥
अनीकं दक्षिणं राजन्युयुधानेन पालितम्। श्रीमता सात्वताग्र्येण शक्रेणेव धनुष्मता ॥६-२२-४॥
महेन्द्रयानप्रतिमं रथं तु; सोपस्करं हाटकरत्नचित्रम्। युधिष्ठिरः काञ्चनभाण्डयोक्त्रं; समास्थितो नागकुलस्य मध्ये ॥६-२२-५॥
समुच्छ्रितं दान्तशलाकमस्य; सुपाण्डुरं छत्रमतीव भाति। प्रदक्षिणं चैनमुपाचरन्ति; महर्षयः संस्तुतिभिर्नरेन्द्रम् ॥६-२२-६॥
पुरोहिताः शत्रुवधं वदन्तो; महर्षिवृद्धाः श्रुतवन्त एव। जप्यैश्च मन्त्रैश्च तथौषधीभिः; समन्ततः स्वस्त्ययनं प्रचक्रुः ॥६-२२-७॥
ततः स वस्त्राणि तथैव गाश्च; फलानि पुष्पाणि तथैव निष्कान्। कुरूत्तमो ब्राह्मणसान्महात्मा; कुर्वन्ययौ शक्र इवामरेभ्यः ॥६-२२-८॥
सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्यजाम्बूनदहेमचित्रः। रथोऽर्जुनस्याग्निरिवार्चिमाली; विभ्राजते श्वेतहयः सुचक्रः ॥६-२२-९॥
तमास्थितः केशवसङ्गृहीतं; कपिध्वजं गाण्डिवबाणहस्तः। धनुर्धरो यस्य समः पृथिव्यां; न विद्यते नो भविता वा कदाचित् ॥६-२२-१०॥
उद्वर्तयिष्यंस्तव पुत्रसेना; मतीव रौद्रं स बिभर्ति रूपम्। अनायुधो यः सुभुजो भुजाभ्यां; नराश्वनागान्युधि भस्म कुर्यात् ॥६-२२-११॥
स भीमसेनः सहितो यमाभ्यां; वृकोदरो वीररथस्य गोप्ता। तं प्रेक्ष्य मत्तर्षभसिंहखेलं; लोके महेन्द्रप्रतिमानकल्पम् ॥६-२२-१२॥
समीक्ष्य सेनाग्रगतं दुरासदं; प्रविव्यथुः पङ्कगता इवोष्ट्राः। वृकोदरं वारणराजदर्पं; योधास्त्वदीया भयविग्नसत्त्वाः ॥६-२२-१३॥
अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम्। अब्रवीद्भरतश्रेष्ठं गुडाकेशं जनार्दनः ॥६-२२-१४॥
वासुदेव उवाच॥
य एष गोप्ता प्रतपन्बलस्थो; यो नः सेनां सिंह इवेक्षते च। स एष भीष्मः कुरुवंशकेतु; र्येनाहृतास्त्रिंशतो वाजिमेधाः ॥६-२२-१५॥
एतान्यनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम्। एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण ॥६-२२-१६॥
धृतराष्ट्र उवाच॥
केषां प्रहृष्टास्तत्राग्रे योधा युध्यन्ति सञ्जय। उदग्रमनसः केऽत्र के वा दीना विचेतसः ॥६-२२-१७॥
के पूर्वं प्राहरंस्तत्र युद्धे हृदयकम्पने। मामकाः पाण्डवानां वा तन्ममाचक्ष्व सञ्जय ॥६-२२-१८॥
कस्य सेनासमुदये गन्धमाल्यसमुद्भवः। वाचः प्रदक्षिणाश्चैव योधानामभिगर्जताम् ॥६-२२-१९॥
सञ्जय उवाच॥
उभयोः सेनयोस्तत्र योधा जहृषिरे मुदा। स्रग्धूपपानगन्धानामुभयत्र समुद्भवः ॥६-२२-२०॥
संहतानामनीकानां व्यूढानां भरतर्षभ। संसर्पतामुदीर्णानां विमर्दः सुमहानभूत् ॥६-२२-२१॥
वादित्रशब्दस्तुमुलः शङ्खभेरीविमिश्रितः। कुञ्जराणां च नदतां सैन्यानां च प्रहृष्यताम् ॥६-२२-२२॥