6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.032
Pancharatra: Bhagavad Gita 10th chapter.
śrībhagavānuvāca॥
The Blessed Lord spoke:
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ। yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā ॥6-32-1॥
"O mighty-armed one, listen once more to my supreme words, which I shall speak to you out of a desire for your welfare."
na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ। ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ ॥6-32-2॥
The demigods and the great sages do not know my origin, for I am the source of all the demigods and sages in every way.
yo mām ajam anādiṃ ca vetti lokamaheśvaram। asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥6-32-3॥
One who understands me as the eternal, unborn, and the supreme lord of all worlds, is wise among humans and is freed from all sins.
buddhirjñānmasaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ। sukhaṁ duḥkhaṁ bhavo'bhāvo bhayaṁ cābhayameva ca ॥6-32-4॥
Intelligence, knowledge, freedom from delusion, forgiveness, truth, self-restraint, calmness, happiness, sorrow, existence, non-existence, fear, and fearlessness are all qualities that define the human experience.
ahiṁsā samatā tuṣṭistapo dānaṁ yaśo'yaśaḥ। bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ ॥6-32-5॥
Non-violence, equanimity, contentment, austerity, charity, fame, and infamy are various states of beings that originate from me alone.
maharṣayaḥ sapta pūrve catvāro manavas tathā। madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ ॥6-32-6॥
The seven great sages and the four ancient Manus, who are born of My nature and mind, are the origin of all living beings in this world.
etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ। so'vikampena yogena yujyate nātra saṃśayaḥ ॥6-32-7॥
There is no doubt that he who truly understands my glory and yoga is united with unwavering yoga.
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate। iti matvā bhajante māṁ budhā bhāvasamanvitāḥ ॥6-32-8॥
I am the source of everything; everything proceeds from me. Understanding this, the wise, endowed with devotion, worship me.
maccittā madgataprāṇā bodhayantaḥ parasparam। kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca ॥6-32-9॥
Those who have their minds and lives dedicated to Me, who enlighten each other and always speak of Me, find satisfaction and joy.
teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam। dadāmi buddhiyogaṃ taṃ yena māmupayānti te ॥6-32-10॥
For those who are constantly devoted and worship with love, I provide the wisdom to reach Me.
teṣāmevānukampārthamahamajñānajaṃ tamaḥ। nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥6-32-11॥
Out of compassion for them, I, dwelling in their hearts, dispel the darkness born of ignorance with the radiant light of knowledge.
arjuna uvāca॥
Arjuna said:
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān। puruṣaṁ śāśvataṁ divyamādidevamajaṁ vibhum ॥6-32-12॥
You are the ultimate reality, the supreme abode, the purest of the pure, the supreme being. You are the eternal, divine person, the original god, unborn and all-pervading.
āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā। asito devalo vyāsaḥ svayaṃ caiva bravīṣi me ॥6-32-13॥
All the sages, including the divine sage Nārada, Asita, Devala, and Vyāsa, affirm your divinity, and you yourself have declared it to me.
sarvam etad ṛtaṃ manye yan māṃ vadasi keśava। na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ ॥6-32-14॥
I believe everything you say to me, O Keśava, is true. Neither the gods nor the demons comprehend your divine manifestation, O Lord.
svayamevātmanātmānaṃ vettha tvaṃ puruṣottama। bhūtabhāvana bhūteśa devadeva jagatpate ॥6-32-15॥
O Supreme Person, you know yourself by your own self. You are the creator and lord of all beings, the god of gods, and the lord of the universe.
vaktum arhasi aśeṣeṇa divyā hy ātmavibhūtayaḥ। yābhir vibhūtibhir lokān imāṁs tvaṁ vyāpya tiṣṭhasi ॥6-32-16॥
You should fully describe your divine glories, by which you pervade and sustain all these worlds.
kathaṁ vidyāmahaṁ yogiṁstvāṁ sadā paricintayan। keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥6-32-17॥
How should I, always contemplating, know you, O Yogi? In which states of being should you be thought of by me, O Lord?
vistareṇātmano yogaṃ vibhūtiṃ ca janārdana। bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥6-32-18॥
O Janardana, please describe once more in detail the yoga and your divine glories, for I am never satiated in hearing your nectar-like words.
śrībhagavānuvāca॥
The Blessed Lord spoke:
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ। prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥6-32-19॥
"Behold, O best of the Kurus, I shall tell you of my divine opulences, for there is no end to their extent."
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ। ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ॥6-32-20॥
"I am the soul, O Gudakesha, residing in the hearts of all creatures. I am the origin, the middle, and the end of all beings."
ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān। marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī ॥6-32-21॥
I am Viṣṇu among the Ādityas, the radiant sun among the lights, Marīci among the Maruts, and the moon among the constellations.
vedānāṃ sāmavedo'smi devānāmasmi vāsavaḥ। indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā ॥6-32-22॥
Among the Vedas, I am the Sama Veda. Among the gods, I am Indra. Among the senses, I am the mind. Among all living beings, I am consciousness.
rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām। vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham ॥6-32-23॥
Among the Rudras, I am Śaṅkara; among the Yakṣas and Rākṣasas, I am Kubera. Among the Vasus, I am Pāvaka; among the mountains, I am Meru.
purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim। senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ ॥6-32-24॥
O son of Pṛthā, know me as Bṛhaspati, the chief among priests. Among generals, I am Skanda, and among bodies of water, I am the ocean.
maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram। yajñānāṃ japayajño'smi sthāvarāṇāṃ himālayaḥ ॥6-32-25॥
Among the great sages, I am Bhṛgu. Among words, I am the single syllable 'Om'. Among sacrifices, I am the sacrifice of silent repetition. Among immovable things, I am the Himalayas.
aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ। gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ ॥6-32-26॥
Among all trees, I am the sacred fig tree; among divine sages, I am Nārada; among Gandharvas, I am Citraratha; and among the perfected beings, I am Kapila.
uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam। airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam ॥6-32-27॥
I am Uccaiḥśravas, the celestial horse born of nectar, among horses; Airāvata, the celestial elephant, among elephants; and the king among men.
āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk. prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥6-32-28॥
Among weapons, I am the thunderbolt; among cows, I am the wish-fulfilling Kamadhenu. Among procreators, I am Kandarpa, the god of love; among serpents, I am Vasuki.
anantaścāsmi nāgānāṃ varuṇo yādasāmaham। pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham ॥6-32-29॥
I am Ananta among the serpents, Varuna among the aquatic beings; Aryaman among the ancestors, and Yama among the controllers.
prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham। mṛgāṇāṃ ca mṛgendro'haṃ vainateyaśca pakṣiṇām ॥6-32-30॥
I am Prahlada among the demons, time among those who measure time. Among animals, I am the lion, and among birds, I am Garuda.
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham। jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ॥6-32-31॥
I am the wind among the purifiers, Rama among the warriors. Among fishes, I am the crocodile, and among rivers, I am the Ganges.
sargāṇām ādir antaś ca madhyaṃ caivāham arjuna। adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham ॥6-32-32॥
Arjuna, among creations, I am the beginning, the end, and the middle. Among all forms of knowledge, I am the spiritual knowledge, and among debaters, I am the logic or reason in debates.
akṣarāṇāmakāro'smi dvaṃdvaḥ sāmāsikasya ca। ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ॥6-32-33॥
Among letters, I am the letter 'A', and among compounds, I am the dual. I am indeed the eternal time, the sustainer, and I face in all directions.
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām। kīrtiḥ śrīrvākca nārīṇāṃ smṛtirnmedhā dhṛtiḥ kṣamā ॥6-32-34॥
I am the all-destroying death and the origin of all things yet to be. Among qualities in women, I represent fame, prosperity, eloquence, memory, intelligence, fortitude, and forgiveness.
bṛhatsāma tathā sāmnāṃ gāyatrī chandhasāmaham। māsānāṃ mārgaśīrṣo'hamṛtūnāṃ kusumākaraḥ ॥6-32-35॥
I am the great Sāma, and among the Sāmas, I am the Gāyatrī. Among the months, I am Mārgaśīrṣa, and among the seasons, I am the spring.
dyūtaṃ chalayatāmasmi tejastejasvināmaham। jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham ॥6-32-36॥
I am the gambling of the deceitful, the splendor of the splendid. I am victory, effort, and virtue of the virtuous.
vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanañjayaḥ। munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ॥6-32-37॥
"Among the Vṛṣṇis, I am represented by Vāsudeva, and among the Pāṇḍavas, I am Dhanañjaya. Among the sages, I am Vyāsa, and among the poets, I am Uśanā, the poet."
daṇḍo damayatāmasmi nītirasmi jigīṣatām। maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ॥6-32-38॥
I am the discipline among those who discipline, the policy among those who seek victory. I am also the silence of secrets and the wisdom of the wise.
yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna। na tadasti vinā yatsyānmayā bhūtaṃ carācaram ॥6-32-39॥
Arjuna, I am the origin of all beings, and nothing in this world, whether moving or non-moving, exists without me.
nānto'sti mama divyānāṃ vibhūtīnāṃ parantapa। eṣa tūddeśataḥ prokto vibhūtervistaro mayā ॥6-32-40॥
O Arjuna, there is no limit to My divine manifestations. What I have described to you is only a small part of My infinite glories.
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā। tattadevāvagaccha tvaṃ mama tejoṃśasambhavam ॥6-32-41॥
Whatever is endowed with glory, brilliance, and power, know that to have sprung from a fragment of My splendor.
atha vā bahunaitena kiṃ jñātena tavārjuna। viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat ॥6-32-42॥
Why should you know this in detail, Arjuna? I stand sustaining this entire universe with a fragment of Myself.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.