06.043
Core and Pancharatra: The duet battle takes place among the prominent warriors on both sides.
सञ्जय उवाच॥
Sanjaya said:
पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते। प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥६-४३-१॥
In the forenoon, O lord of men, the fierce battle began, marked by the gruesome mutilation of the bodies of kings.
कुरूणां पाण्डवानां च सङ्ग्रामे विजिगीषताम्। सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥६-४३-२॥
The Kurus and the Pandavas, eager for victory in battle, roared like lions, their sound echoing through the sky and the earth.
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह। जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥६-४३-३॥
There was a tumultuous noise with the sounds of drums and conches. The lion-like roars of the heroes echoed back.
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ। पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ॥६-४३-४॥
O best of the Bharatas, there were sounds of shields being struck, the twanging of bowstrings, the footsteps of foot soldiers, and the loud noises of horses.
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः। घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् ॥६-४३-५॥
The strikes of goads and hooks, the clashing of weapons, and the ringing of bells as the elephants charged at each other created a cacophony.
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे। बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥६-४३-६॥
In that tumultuous and hair-raising sound, the noise of the chariot arose, resembling the sound of thunder.
ते मनः क्रूरमाधाय समभित्यक्तजीविताः। पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥६-४३-७॥
They, with cruel intent and having forsaken their lives, advanced towards the Pāṇḍavas, all with their flags raised high.
स्वयं शान्तनवो राजन्नभ्यधावद्धनञ्जयम्। प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥६-४३-८॥
Bhishma, the son of Śantanu, himself rushed towards Arjuna, holding a formidable bow that resembled the rod of time, in the battlefield.
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम्। अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥६-४३-९॥
Arjuna, with his radiant presence, took up the famous Gandiva bow and charged towards Bhishma at the forefront of the battle.
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ। गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ॥ तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ॥६-४३-१०॥
Both Bhishma and Arjuna, fierce warriors among the Kurus, sought to kill each other. However, in the battle, Bhishma, having struck Arjuna, remained unshaken, as did Arjuna when he faced Bhishma, O king.
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात्। तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ॥६-४३-११॥
Satyaki, the great archer, confronted Kritavarma, and a fierce and terrifying battle ensued between them.
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम्। आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ॥६-४३-१२॥
Satyaki and Kritavarma fiercely attacked each other with dreadful arrows, causing harm to one another.
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ। वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ॥६-४३-१३॥
Those two mighty warriors, covered in arrows, shone brightly like kinshuka trees blossoming in the spring.
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत्। ततः कोसलको राजा सौभद्रस्य विशां पते ॥ ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥६-४३-१४॥
Abhimanyu, the great archer, engaged in battle with Brihadbala. Then, the king of Kosala, O lord of the people, struck down the flag of Subhadra's son and also brought down his charioteer in the battle.
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ। बृहद्बलं महाराज विव्याध नवभिः शरैः ॥६-४३-१५॥
The son of Subhadra, in his anger, struck Brihadbala with nine arrows after the charioteer had fallen, O great king.
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः। ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ॥ अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ॥६-४३-१६॥
Then, the enemy crusher, using two yellow arrows, cut down the flag and the charioteer. O king, in their anger, they fiercely attacked each other with sharp arrows.
मानिनं समरे दृप्तं कृतवैरं महारथम्। भीमसेनस्तव सुतं दुर्योधनमयोधयत् ॥६-४३-१७॥
Bhimasena engaged in battle with your proud and arrogant son Duryodhana, the great chariot-warrior, driven by enmity.
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ। अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ॥६-४३-१८॥
The two mighty warriors, both esteemed as tigers among men and leaders of the Kurus, engaged in a fierce battle, showering arrows upon each other on the battlefield.
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ। विस्मयः सर्वभूतानां समपद्यत भारत ॥६-४३-१९॥
Upon seeing those great souls, accomplished and skilled in warfare, all beings were struck with wonder, O Bharata.
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम्। अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ॥६-४३-२०॥
Duhshasana advanced towards Nakul, the great chariot-warrior, and struck him with numerous sharp arrows that hit vital points.
तस्य माद्रीसुतः केतुं सशरं च शरासनम्। चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ॥ अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ॥६-४३-२१॥
Madrī's son, smiling as if in jest, skillfully cut off his opponent's banner, arrow, and bow with sharp arrows, O Bhārata. Then, he struck him with twenty-five small arrows.
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे। युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ॥६-४३-२२॥
In the great battle, your invincible son, Nakula, cut down the yokes with his arrows and brought down the banner.
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम्। विव्याध शरवर्षेण यतमानं महाहवे ॥६-४३-२३॥
Durmukha, with his great strength, advanced towards Sahadeva and attacked him with a barrage of arrows during the intense battle.
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे। शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥६-४३-२४॥
Then, the heroic Sahadeva, in the great battle against Durmukha, struck down the charioteer with a very sharp arrow.
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ। त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥६-४३-२५॥
The two warriors, fiercely confronting each other in battle, were driven by a desire to outdo one another, instilling fear with their dreadful arrows.
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात्। तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥६-४३-२६॥
Yudhishthira, the king, personally approached the Madra king. The Madra lord then cut his bow in two, O great one.
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः। अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥६-४३-२७॥
Yudhishthira, the son of Kunti, discarded his broken bow and took up another one that was swifter and stronger.
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः। छादयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥६-४३-२८॥
The king, in his anger, showered the Madra king with arrows that had bent joints, commanding him to "Stay, stay."
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत। तस्य द्रोणः सुसङ्क्रुद्धः परासुकरणं दृढम् ॥ त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ॥६-४३-२९॥
Dhṛṣṭadyumna then charged at Droṇa, O Bhārata. In response, the enraged Droṇa skillfully cut his opponent's bow into three pieces during the battle.
शरं चैव महाघोरं कालदण्डमिवापरम्। प्रेषयामास समरे सोऽस्य काये न्यमज्जत ॥६-४३-३०॥
In the battle, he sent forth a very dreadful arrow, akin to another rod of Time, which pierced his opponent's body.
अथान्यद्धनुरादाय सायकांश्च चतुर्दश। द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ॥ तावन्योन्यं सुसङ्क्रुद्धौ चक्रतुः सुभृशं रणम् ॥६-४३-३१॥
Then, the son of Drupada, taking another bow and fourteen arrows, pierced Drona in battle. Both of them, filled with intense anger, engaged in a fierce fight with each other.
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि। प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ॥६-४३-३२॥
In the battle, Shankha fiercely advanced against Saumadatti, and Rabhasa, addressing the great king, said, "Stay, stay."
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम्। सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥६-४३-३३॥
The hero bravely pierced his opponent's right arm in the battle, while Saumadatti struck the conch on the shoulder.
तयोः समभवद्युद्धं घोररूपं विशां पते। दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ॥६-४३-३४॥
A fierce battle arose between the two, O lord of men, swiftly in the battlefield, like the one between Vritra and Indra.
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते। अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥६-४३-३५॥
Bahlika, though angry in battle, was attacked by Dhrishtaketu, the great chariot warrior with an immeasurable soul, O lord of men.
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम्। शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ॥६-४३-३६॥
Bahlika, however, then attacked the angry Dhrishtaketu with numerous arrows and roared like a lion, O king.
चेदिराजस्तु सङ्क्रुद्धो बाह्लीकं नवभिः शरैः। विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥६-४३-३७॥
The king of the Cedis, in his anger, swiftly attacked Bahlika in the battle with nine arrows, resembling an enraged elephant.
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः। समीयतुः सुसङ्क्रुद्धावङ्गारकबुधाविव ॥६-४३-३८॥
The two of them, angry and roaring repeatedly, approached each other in battle, very much like the planets Mars and Mercury when they clash.
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः। अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥६-४३-३९॥
Ghatotkacha, known for his cruel deeds, confronted the demon Alambusa with great strength, akin to how Indra would in a battle.
घटोत्कचस्तु सङ्क्रुद्धो राक्षसं तं महाबलम्। नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥६-४३-४०॥
Ghatotkacha, in his fury, attacked the powerful demon with ninety sharp arrows, O Bharata.
अलम्बुसस्तु समरे भैमसेनिं महाबलम्। बहुधा वारयामास शरैः संनतपर्वभिः ॥६-४३-४१॥
In the battle, Alambusa skillfully restrained the mighty son of Bhima, using numerous arrows with curved tips.
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ। यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥६-४३-४२॥
Then those two warriors, though wounded by arrows, shone in the battle just like the mighty Bala and Indra did in the legendary war between the gods and demons.
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली। अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ॥६-४३-४३॥
In the battle, Shikhandi, strong and determined, approached Drona. Then, an enraged Ashwatthama confronted Shikhandi.
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत्। शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥६-४३-४४॥
With a sharp arrow, Shikhandi greatly pierced and shook Drona's son, O king.
सायकेन सुपीतेन तीक्ष्णेन निशितेन च। तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥६-४३-४५॥
With arrows that were well-drunk, sharp, and keen, they both attacked each other fiercely in the battle with various kinds of arrows.
भगदत्तं रणे शूरं विराटो वाहिनीपतिः। अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥६-४३-४६॥
Bhagadatta, known for his heroism in battle, was approached swiftly by Virata, the commander of the army. Then, O king, the battle ensued.
विराटो भगदत्तेन शरवर्षेण ताडितः। अभ्यवर्षत्सुसङ्क्रुद्धो मेघो वृष्ट्या इवाचलम् ॥६-४३-४७॥
Virata, having been struck by Bhagadatta's arrows, retaliated in great anger, like a cloud pouring rain on a mountain.
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम्। छादयामास समरे मेघः सूर्यमिवोदितम् ॥६-४३-४८॥
Then Bhagadatta swiftly enveloped King Virata in the battlefield, akin to how a cloud obscures the rising sun.
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ। तं कृपः शरवर्षेण छादयामास भारत ॥६-४३-४९॥
Kripa, the son of Sharadvata, went to the great warrior Kaikeya and covered him with a shower of arrows, O Bharata.
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत्। तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ॥६-४३-५०॥
Kekaya, in his anger, showered arrows upon Gautama. Both of them, after killing each other's horses, cut off the bows.
विरथावसियुद्धाय समीयतुरमर्षणौ। तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥६-४३-५१॥
The two warriors, stripped of their chariots, approached each other in anger. Their ensuing battle was terrifying and extremely fierce.
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम्। अभ्युद्ययौ सम्प्रहृष्टो हृष्टरूपं परन्तप ॥६-४३-५२॥
King Drupada, elated and with a joyful appearance, advanced towards Jayadratha of Sindhu, ready to confront the scorcher of foes.
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः। ताडयामास समरे स च तं प्रत्यविध्यत ॥६-४३-५३॥
Then the Saindhava king attacked Drupada with three arrows in the battle, and Drupada retaliated by piercing him.
तयोः समभवद्युद्धं घोररूपं सुदारुणम्। ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ॥६-४३-५४॥
A fierce and terrible battle arose between them, delighting the spectators, much like the celestial dance of Venus and Mars.
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम्। अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥६-४३-५५॥
Vikarna, the son of Dhritarashtra, approached the mighty Sutasoma with swift horses, and then the battle commenced.
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः। सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥६-४३-५६॥
Vikarna shot arrows at Sutasoma but did not shake him. It seemed as if Sutasoma and Vikarna were engaged in a wonderful duel.
सुशर्माणं नरव्याघ्रं चेकितानो महारथः। अभ्यद्रवत्सुसङ्क्रुद्धः पाण्डवार्थे पराक्रमी ॥६-४३-५७॥
Cekitāna, a valiant warrior, fiercely attacked Suśarman, who was known as a tiger among men, in the battle for the Pandavas.
सुशर्मा तु महाराज चेकितानं महारथम्। महता शरवर्षेण वारयामास संयुगे ॥६-४३-५८॥
Suśarmā, however, O great king, halted Cekitāna, the mighty chariot-warrior, with a formidable barrage of arrows during the battle.
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे। प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥६-४३-५९॥
Cekitana, in his excitement, showered arrows upon Suśarman in the great battle, resembling a great cloud enveloping a mountain.
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी। अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ॥६-४३-६०॥
Shakuni, known for his heroism and valor, charged at Prativindhya with the ferocity of an intoxicated elephant, O king.
यौधिष्ठिरस्तु सङ्क्रुद्धः सौबलं निशितैः शरैः। व्यदारयत सङ्ग्रामे मघवानिव दानवम् ॥६-४३-६१॥
Yudhishthira, in his anger, attacked Saubala with sharp arrows in the battle, just as Indra would strike down a demon.
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे। व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ॥६-४३-६२॥
Shakuni, the wise one, pierced Prativindhya, who was attacking in battle, with arrows that had bent joints.
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम्। श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥६-४३-६३॥
Sudakshina, however, O king, the great chariot-warrior of the Kambojas, Shrutakarma, launched an attack on the valiant in the battle.
सुदक्षिणस्तु समरे साहदेविं महारथम्। विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥६-४३-६४॥
In the battle, Sudakshina struck the great warrior Sahadeva, but he remained unmoved, just like the mountain Mainaka.
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम्। शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ॥६-४३-६५॥
Śrutakarma, in his anger, attacked the great chariot of the Kambojas with numerous arrows, as if he was tearing it apart entirely.
इरावानथ सङ्क्रुद्धः श्रुतायुषममर्षणम्। प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ॥६-४३-६६॥
Iravan, filled with rage and intolerance, confronted Shrutayush in battle, showing himself to be more prepared and formidable.
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः। ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ॥६-४३-६७॥
Arjuna, the great warrior, after slaying the horses in the battle, let out a mighty roar that resonated throughout his army.
श्रुतायुस्त्वथ सङ्क्रुद्धः फाल्गुनेः समरे हयान्। निजघान गदाग्रेण ततो युद्धमवर्तत ॥६-४३-६८॥
Śrutāyu, in a fit of anger, struck down Arjuna's horses with his mace during the battle, and the fight continued.
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम्। ससेनं ससुतं वीरं संससज्जतुराहवे ॥६-४३-६९॥
Vindānuvinda and Avanti, together with the mighty chariot-warrior Kuntibhoja, equipped with their army and son, the hero, readied themselves for the battle.
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम्। यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह ॥६-४३-७०॥
There we witnessed the remarkable bravery of the Avantis, who stood firm and fought alongside a mighty army.
अनुविन्दस्तु गदया कुन्तिभोजमताडयत्। कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ॥६-४३-७१॥
Anuvinda attacked Kuntibhoja with a mace, but Kuntibhoja swiftly retaliated by showering volleys of arrows.
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः। स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥६-४३-७२॥
Kunti's son shot arrows at Vinda, who retaliated in kind, creating a scene that seemed almost miraculous.
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष। ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥६-४३-७३॥
The five brothers of Kekaya, along with their armies, engaged in battle with the five Gandharans, O gentle one.
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम्। उत्तरं योधयामास विव्याध निशितैः शरैः ॥ उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ॥६-४३-७४॥
Vīrabāhu, your son, fought with Virāṭa's excellent charioteer Uttara and struck him with sharp arrows. Uttara, in turn, bravely struck him back with sharp arrows.
चेदिराट्समरे राजन्नुलूकं समभिद्रवत्। उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥६-४३-७५॥
In the battle, the king of Cedi attacked Uluka, O king. Uluka, in turn, retaliated with sharp arrows that pierced the skin.
तयोर्युद्धं समभवद्घोररूपं विशां पते। दारयेतां सुसङ्क्रुद्धावन्योन्यमपराजितौ ॥६-४३-७६॥
A fierce battle took place between the two, O lord of men. Both were extremely angry and were fiercely attacking each other, neither being defeated.
एवं द्वंद्वसहस्राणि रथवारणवाजिनाम्। पदातीनां च समरे तव तेषां च सङ्कुलम् ॥६-४३-७७॥
In the battle, there was a great crowd of thousands of pairs of chariots, elephants, horses, and foot soldiers, belonging to both your side and theirs.
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्। तत उन्मत्तवद्राजन्न प्राज्ञायत किञ्चन ॥६-४३-७८॥
The battle seemed to last only a moment and was pleasant to behold. Then, O king, it was as if nothing could be perceived, as if in a state of madness.
गजो गजेन समरे रथी च रथिनं ययौ। अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ॥६-४३-७९॥
In the battle, the elephant confronted another elephant, the charioteer faced another charioteer, the horse approached another horse, and the foot soldier engaged with another foot soldier.
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत। शूराणां समरे तत्र समासाद्य परस्परम् ॥६-४३-८०॥
Then a fierce and chaotic battle ensued there among the heroes, as they confronted each other.
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः। प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ॥६-४३-८१॥
There, divine sages, perfected beings, and celestial singers gathered and witnessed the dreadful battle, reminiscent of the legendary conflicts between gods and demons.
ततो दन्तिसहस्राणि रथानां चापि मारिष। अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥६-४३-८२॥
Then, O dear, thousands of elephants, chariots, horses, and men gathered in opposition.
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः। सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥६-४३-८३॥
In various places, O tiger among men, chariots, elephants, foot soldiers, and horsemen are repeatedly seen engaging in battle.