6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.048
Pancharatra and Core: Witnessing the extraordinary prowess of Arjuna and Bhishma, all creatures were struck with wonder on the battlefield.
धृतराष्ट्र उवाच॥
एवं व्यूढेष्वनीकेषु मामकेष्वितरेषु च। कथं प्रहरतां श्रेष्ठाः सम्प्रहारं प्रचक्रिरे ॥६-४८-१॥
सञ्जय उवाच॥
समं व्यूढेष्वनीकेषु संनद्धा रुचिरध्वजाः। अपारमिव संदृश्य सागरप्रतिमं बलम् ॥६-४८-२॥
तेषां मध्ये स्थितो राजा पुत्रो दुर्योधनस्तव। अब्रवीत्तावकान्सर्वान्युध्यध्वमिति दंशिताः ॥६-४८-३॥
ते मनः क्रूरमास्थाय समभित्यक्तजीविताः। पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥६-४८-४॥
ततो युद्धं समभवत्तुमुलं लोमहर्षणम्। तावकानां परेषां च व्यतिषक्तरथद्विपम् ॥६-४८-५॥
मुक्तास्तु रथिभिर्बाणा रुक्मपुङ्खाः सुतेजनाः। संनिपेतुरकुण्ठाग्रा नागेषु च हयेषु च ॥६-४८-६॥
तथा प्रवृत्ते सङ्ग्रामे धनुरुद्यम्य दंशितः। अभिपत्य महाबाहुर्भीष्मो भीमपराक्रमः ॥६-४८-७॥
सौभद्रे भीमसेने च शैनेये च महारथे। केकये च विराटे च धृष्टद्युम्ने च पार्षते ॥६-४८-८॥
एतेषु नरवीरेषु चेदिमत्स्येषु चाभितः। ववर्ष शरवर्षाणि वृद्धः कुरुपितामहः ॥६-४८-९॥
प्राकम्पत महाव्यूहस्तस्मिन्वीरसमागमे। सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान् ॥६-४८-१०॥
सादितध्वजनागाश्च हतप्रवरवाजिनः। विप्रयातरथानीकाः समपद्यन्त पाण्डवाः ॥६-४८-११॥
अर्जुनस्तु नरव्याघ्रो दृष्ट्वा भीष्मं महारथम्। वार्ष्णेयमब्रवीत्क्रुद्धो याहि यत्र पितामहः ॥६-४८-१२॥
एष भीष्मः सुसङ्क्रुद्धो वार्ष्णेय मम वाहिनीम्। नाशयिष्यति सुव्यक्तं दुर्योधनहिते रतः ॥६-४८-१३॥
एष द्रोणः कृपः शल्यो विकर्णश्च जनार्दन। धार्तराष्ट्राश्च सहिता दुर्योधनपुरोगमाः ॥६-४८-१४॥
पाञ्चालान्निहनिष्यन्ति रक्षिता दृढधन्वना। सोऽहं भीष्मं गमिष्यामि सैन्यहेतोर्जनार्दन ॥६-४८-१५॥
तमब्रवीद्वासुदेवो यत्तो भव धनञ्जय। एष त्वा प्रापये वीर पितामहरथं प्रति ॥६-४८-१६॥
एवमुक्त्वा ततः शौरी रथं तं लोकविश्रुतम्। प्रापयामास भीष्माय रथं प्रति जनेश्वर ॥६-४८-१७॥
चञ्चद्बहुपताकेन बलाकावर्णवाजिना। समुच्छ्रितमहाभीमनदद्वानरकेतुना ॥ महता मेघनादेन रथेनादित्यवर्चसा ॥६-४८-१८॥
विनिघ्नन्कौरवानीकं शूरसेनांश्च पाण्डवः। आयाच्छरान्नुदञ्शीघ्रं सुहृच्छोषविनाशनः ॥६-४८-१९॥
तमापतन्तं वेगेन प्रभिन्नमिव वारणम्। त्रासयानं रणे शूरान्पातयन्तं च सायकैः ॥६-४८-२०॥
सैन्धवप्रमुखैर्गुप्तः प्राच्यसौवीरकेकयैः। सहसा प्रत्युदीयाय भीष्मः शान्तनवोऽर्जुनम् ॥६-४८-२१॥
को हि गाण्डीवधन्वानमन्यः कुरुपितामहात्। द्रोणवैकर्तनाभ्यां वा रथः संयातुमर्हति ॥६-४८-२२॥
ततो भीष्मो महाराज कौरवाणां पितामहः। अर्जुनं सप्तसप्तत्या नाराचानां समावृणोत् ॥६-४८-२३॥
द्रोणश्च पञ्चविंशत्या कृपः पञ्चाशता शरैः। दुर्योधनश्चतुःषष्ट्या शल्यश्च नवभिः शरैः ॥६-४८-२४॥
सैन्धवो नवभिश्चापि शकुनिश्चापि पञ्चभिः। विकर्णो दशभिर्भल्लै राजन्विव्याध पाण्डवम् ॥६-४८-२५॥
स तैर्विद्धो महेष्वासः समन्तान्निशितैः शरैः। न विव्यथे महाबाहुर्भिद्यमान इवाचलः ॥६-४८-२६॥
स भीष्मं पञ्चविंशत्या कृपं च नवभिः शरैः। द्रोणं षष्ट्या नरव्याघ्रो विकर्णं च त्रिभिः शरैः ॥६-४८-२७॥
आर्तायनिं त्रिभिर्बाणै राजानं चापि पञ्चभिः। प्रत्यविध्यदमेयात्मा किरीटी भरतर्षभ ॥६-४८-२८॥
तं सात्यकिर्विराटश्च धृष्टद्युम्नश्च पार्षतः। द्रौपदेयाभिमन्युश्च परिवव्रुर्धनञ्जयम् ॥६-४८-२९॥
ततो द्रोणं महेष्वासं गाङ्गेयस्य प्रिये रतम्। अभ्यवर्षत पाञ्चाल्यः संयुक्तः सह सोमकैः ॥६-४८-३०॥
भीष्मस्तु रथिनां श्रेष्ठस्तूर्णं विव्याध पाण्डवम्। अशीत्या निशितैर्बाणैस्ततोऽक्रोशन्त तावकाः ॥६-४८-३१॥
तेषां तु निनदं श्रुत्वा प्रहृष्टानां प्रहृष्टवत्। प्रविवेश ततो मध्यं रथसिंहः प्रतापवान् ॥६-४८-३२॥
तेषां तु रथसिंहानां मध्यं प्राप्य धनञ्जयः। चिक्रीड धनुषा राजँल्लक्ष्यं कृत्वा महारथान् ॥६-४८-३३॥
ततो दुर्योधनो राजा भीष्ममाह जनेश्वरः। पीड्यमानं स्वकं सैन्यं दृष्ट्वा पार्थेन संयुगे ॥६-४८-३४॥
एष पाण्डुसुतस्तात कृष्णेन सहितो बली। यततां सर्वसैन्यानां मूलं नः परिकृन्तति ॥ त्वयि जीवति गाङ्गेये द्रोणे च रथिनां वरे ॥६-४८-३५॥
त्वत्कृते ह्येष कर्णोऽपि न्यस्तशस्त्रो महारथः। न युध्यति रणे पार्थं हितकामः सदा मम ॥६-४८-३६॥
स तथा कुरु गाङ्गेय यथा हन्येत फल्गुनः। एवमुक्तस्ततो राजन्पिता देवव्रतस्तव ॥ धिक्क्षत्रधर्ममित्युक्त्वा ययौ पार्थरथं प्रति ॥६-४८-३७॥
उभौ श्वेतहयौ राजन्संसक्तौ दृश्य पार्थिवाः। सिंहनादान्भृशं चक्रुः शङ्खशब्दांश्च भारत ॥६-४८-३८॥
द्रौणिर्दुर्योधनश्चैव विकर्णश्च तवात्मजः। परिवार्य रणे भीष्मं स्थिता युद्धाय मारिष ॥६-४८-३९॥
तथैव पाण्डवाः सर्वे परिवार्य धनञ्जयम्। स्थिता युद्धाय महते ततो युद्धमवर्तत ॥६-४८-४०॥
गाङ्गेयस्तु रणे पार्थमानर्छन्नवभिः शरैः। तमर्जुनः प्रत्यविध्यद्दशभिर्मर्मवेधिभिः ॥६-४८-४१॥
ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः। अर्जुनः समरश्लाघी भीष्मस्यावारयद्दिशः ॥६-४८-४२॥
शरजालं ततस्तत्तु शरजालेन कौरव। वारयामास पार्थस्य भीष्मः शान्तनवस्तथा ॥६-४८-४३॥
उभौ परमसंहृष्टावुभौ युद्धाभिनन्दिनौ। निर्विशेषमयुध्येतां कृतप्रतिकृतैषिणौ ॥६-४८-४४॥
भीष्मचापविमुक्तानि शरजालानि सङ्घशः। शीर्यमाणान्यदृश्यन्त भिन्नान्यर्जुनसायकैः ॥६-४८-४५॥
तथैवार्जुनमुक्तानि शरजालानि भागशः। गाङ्गेयशरनुन्नानि न्यपतन्त महीतले ॥६-४८-४६॥
अर्जुनः पञ्चविंशत्या भीष्ममार्च्छच्छितैः शरैः। भीष्मोऽपि समरे पार्थं विव्याध त्रिंशता शरैः ॥६-४८-४७॥
अन्योन्यस्य हयान्विद्ध्वा ध्वजौ च सुमहाबलौ। रथेषां रथचक्रे च चिक्रीडतुररिंदमौ ॥६-४८-४८॥
ततः क्रुद्धो महाराज भीष्मः प्रहरतां वरः। वासुदेवं त्रिभिर्बाणैराजघान स्तनान्तरे ॥६-४८-४९॥
भीष्मचापच्युतैर्बाणैर्निर्विद्धो मधुसूदनः। विरराज रणे राजन्सपुष्प इव किंशुकः ॥६-४८-५०॥
ततोऽर्जुनो भृशं क्रुद्धो निर्विद्धं प्रेक्ष्य माधवम्। गाङ्गेयसारथिं सङ्ख्ये निर्बिभेद त्रिभिः शरैः ॥६-४८-५१॥
यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति। नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे ॥६-४८-५२॥
मण्डलानि विचित्राणि गतप्रत्यागतानि च। अदर्शयेतां बहुधा सूतसामर्थ्यलाघवात् ॥६-४८-५३॥
अन्तरं च प्रहारेषु तर्कयन्तौ महारथौ। राजन्नन्तरमार्गस्थौ स्थितावास्तां मुहुर्मुहुः ॥६-४८-५४॥
उभौ सिंहरवोन्मिश्रं शङ्खशब्दं प्रचक्रतुः। तथैव चापनिर्घोषं चक्रतुस्तौ महारथौ ॥६-४८-५५॥
तयोः शङ्खप्रणादेन रथनेमिस्वनेन च। दारिता सहसा भूमिश्चकम्प च ननाद च ॥६-४८-५६॥
न तयोरन्तरं कश्चिद्ददृशे भरतर्षभ। बलिनौ समरे शूरावन्योन्यसदृशावुभौ ॥६-४८-५७॥
चिह्नमात्रेण भीष्मं तु प्रजज्ञुस्तत्र कौरवाः। तथा पाण्डुसुताः पार्थं चिह्नमात्रेण जज्ञिरे ॥६-४८-५८॥
तयोर्नृवरयो राजन्दृश्य तादृक्पराक्रमम्। विस्मयं सर्वभूतानि जग्मुर्भारत संयुगे ॥६-४८-५९॥
न तयोर्विवरं कश्चिद्रणे पश्यति भारत। धर्मे स्थितस्य हि यथा न कश्चिद्वृजिनं क्वचित् ॥६-४८-६०॥
उभौ हि शरजालेन तावदृश्यौ बभूवतुः। प्रकाशौ च पुनस्तूर्णं बभूवतुरुभौ रणे ॥६-४८-६१॥
तत्र देवाः सगन्धर्वाश्चारणाश्च सहर्षिभिः। अन्योन्यं प्रत्यभाषन्त तयोर्दृष्ट्वा पराक्रमम् ॥६-४८-६२॥
न शक्यौ युधि संरब्धौ जेतुमेतौ महारथौ। सदेवासुरगन्धर्वैर्लोकैरपि कथञ्चन ॥६-४८-६३॥
आश्चर्यभूतं लोकेषु युद्धमेतन्महाद्भुतम्। नैतादृशानि युद्धानि भविष्यन्ति कथञ्चन ॥६-४८-६४॥
नापि शक्यो रणे जेतुं भीष्मः पार्थेन धीमता। सधनुश्च रथस्थश्च प्रवपन्सायकान्रणे ॥६-४८-६५॥
तथैव पाण्डवं युद्धे देवैरपि दुरासदम्। न विजेतुं रणे भीष्म उत्सहेत धनुर्धरम् ॥६-४८-६६॥
इति स्म वाचः श्रूयन्ते प्रोच्चरन्त्यस्ततस्ततः। गाङ्गेयार्जुनयोः सङ्ख्ये स्तवयुक्ता विशां पते ॥६-४८-६७॥
त्वदीयास्तु ततो योधाः पाण्डवेयाश्च भारत। अन्योन्यं समरे जघ्नुस्तयोस्तत्र पराक्रमे ॥६-४८-६८॥
शितधारैस्तथा खड्गैर्विमलैश्च परश्वधैः। शरैरन्यैश्च बहुभिः शस्त्रैर्नानाविधैर्युधि ॥ उभयोः सेनयोर्वीरा न्यकृन्तन्त परस्परम् ॥६-४८-६९॥
वर्तमाने तथा घोरे तस्मिन्युद्धे सुदारुणे। द्रोणपाञ्चाल्ययो राजन्महानासीत्समागमः ॥६-४८-७०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.