06.052
Core and Pancharatra: On the third day, battle starts with Bhishma forming the Garuda military formation; the Pandavas counter it with a crescent military formation.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः। अनीकान्यनुसंयाने व्यादिदेशाथ भारत ॥६-५२-१॥
prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāntanavastataḥ। anīkānyanusaṃyāne vyādideśātha bhārata ॥6-52-1॥
[प्रभातायां (prabhātāyāṃ) - at dawn; तु (tu) - but; शर्वर्यां (śarvaryāṃ) - night; भीष्मः (bhīṣmaḥ) - Bhishma; शान्तनवः (śāntanavaḥ) - son of Shantanu; ततः (tataḥ) - then; अनीकानि (anīkāni) - armies; अनुसंयाने (anusaṃyāne) - in preparation; व्यादिदेश (vyādideśa) - ordered; अथ (atha) - then; भारत (bhārata) - O Bharata;]
(At dawn, but during the night, Bhishma, the son of Shantanu, then ordered the armies in preparation, O Bharata.)
At dawn, Bhishma, the son of Shantanu, ordered the armies to prepare, O Bharata.
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥६-५२-२॥
gāruḍaṃ ca mahāvyūhaṃ cakre śāntanavastadā। putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ ॥6-52-2॥
[गारुडम् (gāruḍam) - Garuda; च (ca) - and; महाव्यूहम् (mahāvyūham) - great formation; चक्रे (cakre) - made; शान्तनवः (śāntanavaḥ) - son of Shantanu; तदा (tadā) - then; पुत्राणाम् (putrāṇām) - of the sons; ते (te) - your; जयाकाङ्क्षी (jayākāṅkṣī) - desiring victory; भीष्मः (bhīṣmaḥ) - Bhishma; कुरुपितामहः (kurupitāmahaḥ) - the grandsire of the Kurus;]
(Then Bhishma, the grandsire of the Kurus, desiring victory for your sons, made the great Garuda formation.)
At that time, Bhishma, the son of Shantanu and the grandsire of the Kurus, formed the great Garuda military formation, seeking victory for your sons.
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥६-५२-३॥
garuḍasya svayaṃ tuṇḍe pitā devavratas tava। cakṣuṣī ca bharadvājaḥ kṛtavarmā ca sātvataḥ ॥6-52-3॥
[गरुडस्य (garuḍasya) - of Garuda; स्वयं (svayaṃ) - himself; तुण्डे (tuṇḍe) - in the beak; पिता (pitā) - father; देवव्रतः (devavrataḥ) - Devavrata; तव (tava) - your; चक्षुषी (cakṣuṣī) - eyes; च (ca) - and; भरद्वाजः (bharadvājaḥ) - Bharadvaja; कृतवर्मा (kṛtavarmā) - Kritavarma; च (ca) - and; सात्वतः (sātvataḥ) - Sātvata;]
(In the beak of Garuda himself is your father Devavrata; and Bharadvaja and Kritavarma are your eyes, O Sātvata.)
In the beak of Garuda himself is your father Devavrata, and your eyes are Bharadvaja and Kritavarma, O Sātvata.
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ। त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ॥६-५२-४॥
aśvatthāmā kṛpaścaiva śīrṣamāstāṃ yaśasvinau। trigartairmatsyakaikeyairvāṭadhānaiśca saṃyutau ॥6-52-4॥
[अश्वत्थामा (aśvatthāmā) - Ashwatthama; कृपः (kṛpaḥ) - Kripa; च (ca) - and; एव (eva) - indeed; शीर्षमास्तां (śīrṣamāstāṃ) - at the head; यशस्विनौ (yaśasvinau) - the glorious ones; त्रिगर्तैः (trigartaiḥ) - with the Trigartas; मत्स्यकैकेयैः (matsyakaikeyaiḥ) - with the Matsyas and Kaikeyas; वाटधानैः (vāṭadhānaiḥ) - with the Vatadhanas; च (ca) - and; संयुतौ (saṃyutau) - united;]
(Ashwatthama and Kripa indeed stood at the head, the glorious ones, united with the Trigartas, Matsyas, Kaikeyas, and Vatadhanas.)
Ashwatthama and Kripa, the renowned warriors, led the charge, supported by the Trigartas, Matsyas, Kaikeyas, and Vatadhanas.
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष। मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥६-५२-५॥
bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣa। madrakāḥ sindhusauvīrāstathā pañcanadāśca ye ॥6-52-5॥
[भूरिश्रवाः (bhūriśravāḥ) - Bhūriśravāḥ; शलः (śalaḥ) - Śala; शल्यः (śalyaḥ) - Śalya; भगदत्तः (bhagadattaḥ) - Bhagadatta; च (ca) - and; मारिष (māriṣa) - O great one; मद्रकाः (madrakāḥ) - Madrakas; सिन्धुसौवीराः (sindhusauvīrāḥ) - Sindhus and Sauvīras; तथा (tathā) - as well as; पञ्चनदाः (pañcanadāḥ) - Pañcanadas; च (ca) - and; ये (ye) - those who;]
(Bhūriśravāḥ, Śala, Śalya, and Bhagadatta, O great one. Madrakas, Sindhus and Sauvīras, as well as Pañcanadas, and those who.)
Bhūriśravāḥ, Śala, Śalya, and Bhagadatta, O great one, along with the Madrakas, Sindhus, Sauvīras, and Pañcanadas, are present here.
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः। पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ॥६-५२-६॥
jayadrathena sahitā grīvāyāṃ saṃniveśitāḥ। pṛṣṭhe duryodhano rājā sodaraiḥ sānu-gairvṛtaḥ ॥6-52-6॥
[जयद्रथेन (jayadrathena) - with Jayadratha; सहिता (sahitā) - accompanied; ग्रीवायाम् (grīvāyām) - in the neck; संनिवेशिताः (saṃniveśitāḥ) - placed; पृष्ठे (pṛṣṭhe) - at the back; दुर्योधनः (duryodhanaḥ) - Duryodhana; राजा (rājā) - the king; सodarैः (sodaraiḥ) - with brothers; सानुगैः (sānu-gaiḥ) - with followers; वृतः (vṛtaḥ) - surrounded;]
(Accompanied by Jayadratha, placed in the neck, Duryodhana the king was surrounded at the back by his brothers and followers.)
Duryodhana, the king, was strategically positioned with Jayadratha at the neck, and was surrounded at the back by his brothers and followers.
विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह। पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥६-५२-७॥
vindānuvindāvāvantyau kāmbojaśca śakaiḥ saha। pucchamāsanmahārāja śūrasenāśca sarvaśaḥ ॥6-52-7॥
[विन्दानुविन्दौ (vindānuvindau) - Vindha and Anuvindha; आवन्त्यौ (āvantyau) - the two Avanti princes; काम्बोजः (kāmbojaḥ) - Kamboja; च (ca) - and; शकैः (śakaiḥ) - with the Shakas; सह (saha) - together; पुच्छम् (puccham) - the rear; आसन (āsan) - were; महाराज (mahārāja) - O great king; शूरसेनाः (śūrasenāḥ) - the Shurasenas; च (ca) - and; सर्वशः (sarvaśaḥ) - entirely;]
(Vindha and Anuvindha, the two Avanti princes, Kamboja, and the Shakas together formed the rear, O great king, along with the Shurasenas entirely.)
Vindha and Anuvindha, the princes of Avanti, along with Kamboja and the Shakas, formed the rear guard completely, O great king, together with the Shurasenas.
मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह। दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥६-५२-८॥
māgadhāśca kaliṅgāśca dāśerakagaṇaiḥ saha। dakṣiṇaṃ pakṣamāsādya sthitā vyūhasya daṃśitāḥ ॥6-52-8॥
[मागधाः (māgadhāḥ) - people of Magadha; च (ca) - and; कलिङ्गाः (kaliṅgāḥ) - people of Kalinga; च (ca) - and; दाशेरकगणैः (dāśerakagaṇaiḥ) - with the tribes of Dasharaka; सह (saha) - together; दक्षिणं (dakṣiṇam) - southern; पक्षम् (pakṣam) - side; आसाद्य (āsādya) - having reached; स्थिता (sthitā) - stood; व्यूहस्य (vyūhasya) - of the formation; दंशिताः (daṃśitāḥ) - arrayed;]
(The people of Magadha and Kalinga, together with the tribes of Dasharaka, having reached the southern side, stood arrayed in the formation.)
The people from Magadha and Kalinga, along with the tribes of Dasharaka, positioned themselves on the southern flank of the formation, ready for battle.
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा। बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ॥६-५२-९॥
kānanāśca vikuñjāśca muktāḥ puṇḍrāviṣastathā। bṛhadbalena sahitā vāmaṃ pakṣamupāśritāḥ ॥6-52-9॥
[काननाः (kānanāḥ) - forests; च (ca) - and; विकुञ्जाः (vikuñjāḥ) - groves; च (ca) - and; मुक्ताः (muktāḥ) - released; पुण्ड्राविषः (puṇḍrāviṣaḥ) - Puṇḍrāviṣas; तथा (tathā) - thus; बृहद्बलेन (bṛhadbalena) - with Bṛhadbala; सहिताः (sahitāḥ) - together; वामं (vāmaṃ) - left; पक्षम् (pakṣam) - side; उपाश्रिताः (upāśritāḥ) - resorted to;]
(Forests and groves, released Puṇḍrāviṣas, thus together with Bṛhadbala, resorted to the left side.)
The forests and groves, along with the released Puṇḍrāviṣas, joined Bṛhadbala on the left side.
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ॥६-५२-१०॥
vyūḍhaṃ dṛṣṭvā tu tatsainyaṃ savyasācī parantapaḥ। dhṛṣṭadyumnena sahitaḥ pratyavyūhata saṃyuge ॥ ardhacandreṇa vyūhena vyūhaṃ tamatidāruṇam ॥6-52-10॥
[व्यूढं (vyūḍham) - arrayed; दृष्ट्वा (dṛṣṭvā) - having seen; तु (tu) - but; तत्सैन्यं (tatsainyaṃ) - that army; सव्यसाची (savyasācī) - Arjuna; परन्तपः (parantapaḥ) - scorcher of foes; धृष्टद्युम्नेन (dhṛṣṭadyumnena) - with Dhrishtadyumna; सहितः (sahitaḥ) - together; प्रत्यव्यूहत (pratyavyūhata) - counter-arrayed; संयुगे (saṃyuge) - in battle; अर्धचन्द्रेण (ardhacandreṇa) - with a crescent formation; व्यूहेन (vyūhena) - by the formation; व्यूहं (vyūham) - array; तम् (tam) - that; अतिदारुणम् (atidāruṇam) - very fierce;]
(Having seen that army arrayed, Arjuna, the scorcher of foes, together with Dhrishtadyumna, counter-arrayed in battle with a crescent formation, by the formation, that very fierce array.)
Upon seeing the army arrayed, Arjuna, known for his prowess, along with Dhrishtadyumna, arranged their troops in a counter-formation shaped like a crescent, ready to face the fierce battle.
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत। नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ॥६-५२-११॥
dakṣiṇaṃ śṛṅgam āsthāya bhīmaseno vyarocata। nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ ॥6-52-11॥
[दक्षिणं (dakṣiṇam) - south; शृङ्गम् (śṛṅgam) - peak; आस्थाय (āsthāya) - having ascended; भीमसेनः (bhīmasenaḥ) - Bhimasena; व्यरोचत (vyarocata) - shone; नानाशस्त्रौघसम्पन्नैः (nānāśastraughasampannaiḥ) - with various weapons; नानादेश्यैः (nānādeśyaiḥ) - from various regions; नृपैः (nṛpaiḥ) - by kings; वृतः (vṛtaḥ) - surrounded;]
(Having ascended the southern peak, Bhimasena shone, surrounded by kings from various regions, equipped with various weapons.)
Bhimasena stood out on the southern peak, surrounded by kings from different regions, all equipped with a variety of weapons.
तदन्वेव विराटश्च द्रुपदश्च महारथः। तदनन्तरमेवासीन्नीलो नीलायुधैः सह ॥६-५२-१२॥
tadanveva virāṭaśca drupadaśca mahārathaḥ। tadanantaramevāsīnnīlo nīlāyudhaiḥ saha ॥6-52-12॥
[तदनु (tadanu) - thereafter; एव (eva) - indeed; विराटः (virāṭaḥ) - Virata; च (ca) - and; द्रुपदः (drupadaḥ) - Drupada; च (ca) - and; महारथः (mahārathaḥ) - great chariot-warrior; तदनन्तरम् (tadanantaram) - immediately after that; एव (eva) - indeed; आसीत् (āsīt) - was; नीलः (nīlaḥ) - Nila; नीलायुधैः (nīlāyudhaiḥ) - with blue weapons; सह (saha) - together with;]
(Thereafter indeed, Virata and Drupada, the great chariot-warrior. Immediately after that was Nila, together with blue weapons.)
Following them were Virata and Drupada, both great chariot-warriors. Immediately after them was Nila, accompanied by those with blue weapons.
नीलादनन्तरं चैव धृष्टकेतुर्महारथः। चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ॥६-५२-१३॥
nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ। cedikāśikarūṣaiś ca pauravaiś cābhisaṃvṛtaḥ ॥6-52-13॥
[नीलात् (nīlāt) - from Nila; अनन्तरम् (anantaram) - after; च (ca) - and; एव (eva) - indeed; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhrishtaketu; महारथः (mahārathaḥ) - great chariot-warrior; चेदि (cedi) - Chedi; काशि (kāśi) - Kashi; करूषैः (karūṣaiḥ) - with Karusha; च (ca) - and; पौरवैः (pauravaiḥ) - with the Pauravas; च (ca) - and; अभिसंवृतः (abhisaṃvṛtaḥ) - surrounded;]
(After Nila, indeed Dhrishtaketu, the great chariot-warrior, surrounded by the Chedis, Kashis, Karushas, and Pauravas.)
Following Nila, the mighty chariot-warrior Dhrishtaketu, accompanied by the Chedis, Kashis, Karushas, and Pauravas, was present.
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः। मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ॥६-५२-१४॥
dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāśca prabhadrakāḥ। madhye sainyasya mahataḥ sthitā yuddhāya bhārata ॥6-52-14॥
[धृष्टद्युम्नः (dhṛṣṭadyumnaḥ) - Dhṛṣṭadyumna; शिखण्डी (śikhaṇḍī) - Śikhaṇḍī; च (ca) - and; पाञ्चालाः (pāñcālāḥ) - Pāñcālās; च (ca) - and; प्रभद्रकाः (prabhadrakāḥ) - Prabhadrakas; मध्ये (madhye) - in the middle; सैन्यस्य (sainyasya) - of the army; महतः (mahataḥ) - great; स्थिता (sthitā) - standing; युद्धाय (yuddhāya) - for battle; भारत (bhārata) - O Bhārata;]
(Dhṛṣṭadyumna, Śikhaṇḍī, and the Pāñcālās and Prabhadrakas, standing in the middle of the great army, for battle, O Bhārata.)
Dhṛṣṭadyumna, Śikhaṇḍī, along with the Pāñcālās and Prabhadrakas, were positioned in the center of the vast army, ready for battle, O Bhārata.
तथैव धर्मराजोऽपि गजानीकेन संवृतः। ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ॥६-५२-१५॥
tathaiva dharmarājo'pi gajānīkena saṁvṛtaḥ। tatastu sātyakī rājandraupadyāḥ pañca cātmajāḥ ॥6-52-15॥
[तथैव (tathaiva) - in the same way; धर्मराजः (dharmarājaḥ) - Yudhishthira; अपि (api) - also; गजानीकेन (gajānīkena) - by the elephant division; संवृतः (saṁvṛtaḥ) - surrounded; ततः (tataḥ) - then; तु (tu) - but; सात्यकी (sātyakī) - Satyaki; राजा (rājā) - king; द्रौपद्याः (draupadyāḥ) - of Draupadi; पञ्च (pañca) - five; च (ca) - and; आत्मजाः (ātmajāḥ) - sons;]
(In the same way, Yudhishthira was also surrounded by the elephant division. Then, Satyaki, the king, and the five sons of Draupadi.)
Similarly, Yudhishthira was surrounded by the elephant army. Then, Satyaki, the king, and Draupadi's five sons were present.
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम्। भैमसेनिस्ततो राजन्केकयाश्च महारथाः ॥६-५२-१६॥
abhimanyustatastūrṇamirāvāṃśca tataḥ param। bhaimasenistato rājankekayāśca mahārathāḥ ॥6-52-16॥
[अभिमन्युः (abhimanyuḥ) - Abhimanyu; ततः (tataḥ) - then; तूर्णम् (tūrṇam) - quickly; इरावान् (irāvān) - Iravan; च (ca) - and; ततः (tataḥ) - then; परम् (param) - beyond; भैमसेनिः (bhaimaseniḥ) - son of Bhima; ततः (tataḥ) - then; राजन् (rājan) - O king; केकयाः (kekayāḥ) - Kekayas; च (ca) - and; महारथाः (mahārathāḥ) - great warriors;]
(Abhimanyu then quickly, Iravan and then beyond, the son of Bhima, then O king, the Kekayas and great warriors.)
Then Abhimanyu quickly advanced, followed by Iravan. Beyond them, the son of Bhima, and then, O king, the Kekayas and other great warriors proceeded.
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः। सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ॥६-५२-१७॥
tato'bhūddvipadāṃ śreṣṭho vāmaṃ pārśvamupāśritaḥ। sarvasya jagato goptā goptā yasya janārdanaḥ ॥6-52-17॥
[ततः (tataḥ) - then; अभूत् (abhūt) - became; द्विपदाम् (dvipadām) - of bipeds; श्रेष्ठः (śreṣṭhaḥ) - the best; वामम् (vāmaṃ) - left; पार्श्वम् (pārśvam) - side; उपाश्रितः (upāśritaḥ) - resorted to; सर्वस्य (sarvasya) - of all; जगतः (jagataḥ) - of the world; गोप्ता (goptā) - protector; गोप्ता (goptā) - protector; यस्य (yasya) - whose; जनार्दनः (janārdanaḥ) - Janardana;]
(Then the best of bipeds resorted to the left side, the protector of all the world, whose protector is Janardana.)
Then the best among bipeds took refuge on the left side, being the protector of the entire world, whose protector is Janardana.
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः। वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ॥६-५२-१८॥
evametadmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ। vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṅgatāḥ ॥6-52-18॥
[एवम् (evam) - thus; एतत् (etat) - this; महाव्यूहम् (mahāvyūham) - great formation; प्रत्यव्यूहन् (pratyavyūhan) - countered; पाण्डवाः (pāṇḍavāḥ) - the Pandavas; वधार्थम् (vadhārtham) - for the purpose of killing; तव (tava) - your; पुत्राणाम् (putrāṇām) - sons; तत् (tat) - that; पक्षम् (pakṣam) - side; ये (ye) - who; च (ca) - and; सङ्गताः (saṅgatāḥ) - assembled;]
(Thus, the Pandavas countered this great formation for the purpose of killing your sons and those who assembled on that side.)
In this way, the Pandavas countered the great formation to kill your sons and those who had gathered on their side.
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। तावकानां परेषां च निघ्नतामितरेतरम् ॥६-५२-१९॥
tataḥ pravavṛte yuddhaṃ vyatiṣaktarathadvipam। tāvakānāṃ pareṣāṃ ca nighnatāmitaretaram ॥6-52-19॥
[ततः (tataḥ) - then; प्रववृते (pravavṛte) - commenced; युद्धं (yuddhaṃ) - battle; व्यतिषक्तरथद्विपम् (vyatiṣaktarathadvipam) - interlocked chariots and elephants; तावकानां (tāvakānāṃ) - of your side; परेषां (pareṣāṃ) - of the enemies; च (ca) - and; निघ्नताम् (nighnatām) - killing; इतरेतरम् (itaretaram) - each other;]
(Then commenced the battle with interlocked chariots and elephants, of your side and the enemies, killing each other.)
Then the battle began with chariots and elephants interlocked, as both your side and the enemies fought fiercely, killing each other.
हयौघाश्च रथौघाश्च तत्र तत्र विशां पते। सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ॥६-५२-२०॥
hayaughāśca rathaughāśca tatra tatra viśāṃ pate। sampatantaḥ sma dṛśyante nighnamānāḥ parasparam ॥6-52-20॥
[हयौघाः (hayaughāḥ) - groups of horses; च (ca) - and; रथौघाः (rathaughāḥ) - groups of chariots; च (ca) - and; तत्र (tatra) - there; तत्र (tatra) - there; विशां (viśāṃ) - of men; पते (pate) - O lord; सम्पतन्तः (sampatantaḥ) - falling; स्म (sma) - indeed; दृश्यन्ते (dṛśyante) - were seen; निघ्नमानाः (nighnamānāḥ) - striking; परस्परम् (parasparam) - each other;]
(Groups of horses and groups of chariots were seen falling there and there, O lord of men, indeed striking each other.)
O lord of men, groups of horses and chariots were seen falling everywhere, striking each other.
धावतां च रथौघानां निघ्नतां च पृथक्पृथक्। बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ॥६-५२-२१॥
dhāvatāṃ ca rathaughānāṃ nighnatāṃ ca pṛthakpṛthak। babhūva tumulaḥ śabdo vimiśro dundubhisvanaiḥ ॥6-52-21॥
[धावतां (dhāvatāṃ) - running; च (ca) - and; रथौघानां (rathaughānāṃ) - of the chariots; निघ्नतां (nighnatāṃ) - striking; च (ca) - and; पृथक् (pṛthak) - separately; पृथक् (pṛthak) - individually; बभूव (babhūva) - there was; तुमुलः (tumulaḥ) - a loud; शब्दः (śabdaḥ) - sound; विमिश्रः (vimiśraḥ) - mixed; दुन्दुभि (dundubhi) - with drum; स्वनैः (svanaiḥ) - sounds;]
(There was a loud sound of running chariots striking separately, mixed with the sounds of drums.)
The tumultuous noise of the chariots racing and striking separately was intermingled with the sound of drums.
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम्। सम्प्रहारे सुतुमुले तव तेषां च भारत ॥६-५२-२२॥
divaspṛṅnaravīrāṇāṃ nighnatāmitaretaram। samprahāre sutumule tava teṣāṃ ca bhārata ॥6-52-22॥
[दिवस्पृक् (divaspṛk) - sky-touching; नरवीराणाम् (naravīrāṇām) - of the heroic men; निघ्नताम् (nighnatām) - killing; इतरेतरम् (itaretaram) - each other; सम्प्रहारे (samprahāre) - in the battle; सुतुमुले (sutumule) - very tumultuous; तव (tava) - your; तेषाम् (teṣām) - their; च (ca) - and; भारत (bhārata) - O Bharata;]
(The sky-touching heroic men were killing each other in the very tumultuous battle, both yours and theirs, O Bharata.)
In the intense and chaotic battle, the heroic warriors, reaching the sky, were engaged in mutual destruction, both your forces and theirs, O Bharata.