06.052
Core and Pancharatra: On the third day, battle starts with Bhishma forming the Garuda military formation; the Pandavas counter it with a crescent military formation.
सञ्जय उवाच॥
प्रभातायां तु शर्वर्यां भीष्मः शान्तनवस्ततः। अनीकान्यनुसंयाने व्यादिदेशाथ भारत ॥६-५२-१॥
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा। पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥६-५२-२॥
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव। चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥६-५२-३॥
अश्वत्थामा कृपश्चैव शीर्षमास्तां यशस्विनौ। त्रिगर्तैर्मत्स्यकैकेयैर्वाटधानैश्च संयुतौ ॥६-५२-४॥
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष। मद्रकाः सिन्धुसौवीरास्तथा पञ्चनदाश्च ये ॥६-५२-५॥
जयद्रथेन सहिता ग्रीवायां संनिवेशिताः। पृष्ठे दुर्योधनो राजा सोदरैः सानुगैर्वृतः ॥६-५२-६॥
विन्दानुविन्दावावन्त्यौ काम्बोजश्च शकैः सह। पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥६-५२-७॥
मागधाश्च कलिङ्गाश्च दाशेरकगणैः सह। दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥६-५२-८॥
काननाश्च विकुञ्जाश्च मुक्ताः पुण्ड्राविषस्तथा। बृहद्बलेन सहिता वामं पक्षमुपाश्रिताः ॥६-५२-९॥
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः। धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ अर्धचन्द्रेण व्यूहेन व्यूहं तमतिदारुणम् ॥६-५२-१०॥
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत। नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः ॥६-५२-११॥
तदन्वेव विराटश्च द्रुपदश्च महारथः। तदनन्तरमेवासीन्नीलो नीलायुधैः सह ॥६-५२-१२॥
नीलादनन्तरं चैव धृष्टकेतुर्महारथः। चेदिकाशिकरूषैश्च पौरवैश्चाभिसंवृतः ॥६-५२-१३॥
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः। मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत ॥६-५२-१४॥
तथैव धर्मराजोऽपि गजानीकेन संवृतः। ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः ॥६-५२-१५॥
अभिमन्युस्ततस्तूर्णमिरावांश्च ततः परम्। भैमसेनिस्ततो राजन्केकयाश्च महारथाः ॥६-५२-१६॥
ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमुपाश्रितः। सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः ॥६-५२-१७॥
एवमेतन्महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः। वधार्थं तव पुत्राणां तत्पक्षं ये च सङ्गताः ॥६-५२-१८॥
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्। तावकानां परेषां च निघ्नतामितरेतरम् ॥६-५२-१९॥
हयौघाश्च रथौघाश्च तत्र तत्र विशां पते। सम्पतन्तः स्म दृश्यन्ते निघ्नमानाः परस्परम् ॥६-५२-२०॥
धावतां च रथौघानां निघ्नतां च पृथक्पृथक्। बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः ॥६-५२-२१॥
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम्। सम्प्रहारे सुतुमुले तव तेषां च भारत ॥६-५२-२२॥