06.058
Core and Pancharatra: Encounter between Dhristadyumna and Shalya; urged by Duryodhana Magadha elephant army attacks Bhima; Bhima single handed annihilates the entire army.
धृतराष्ट्र उवाच॥
दैवमेव परं मन्ये पौरुषादपि सञ्जय। यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ॥६-५८-१॥
नित्यं हि मामकांस्तात हतानेव हि शंससि। अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ॥६-५८-२॥
हीनान्पुरुषकारेण मामकानद्य सञ्जय। पतितान्पात्यमानांश्च हतानेव च शंससि ॥६-५८-३॥
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति। पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः ॥६-५८-४॥
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च। अश्रौषं सततं तात दुःसहानि बहूनि च ॥६-५८-५॥
तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः। मामका वा जयं युद्धे प्राप्नुयुर्येन सञ्जय ॥६-५८-६॥
सञ्जय उवाच॥
क्षयं मनुष्यदेहानां गजवाजिरथक्षयम्। शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥६-५८-७॥
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः। पीडयामास सङ्क्रुद्धो मद्राधिपतिमायसैः ॥६-५८-८॥
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम्। न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् ॥६-५८-९॥
नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे। मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥६-५८-१०॥
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे। धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥६-५८-११॥
अथैनं शरवर्षेण छादयामास भारत। गिरिं जलागमे यद्वज्जलदा जलधारिणः ॥६-५८-१२॥
अभिमन्युस्तु सङ्क्रुद्धो धृष्टद्युम्ने निपीडिते। अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥६-५८-१३॥
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः। आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ॥६-५८-१४॥
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे। मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥६-५८-१५॥
दुर्योधनो विकर्णश्च दुःशासनविविंशती। दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ॥६-५८-१६॥
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत। एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥६-५८-१७॥
तान्भीमसेनः सङ्क्रुद्धो धृष्टद्युम्नश्च पार्षतः। द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥६-५८-१८॥
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते। अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ॥ ते वै समीयुः सङ्ग्रामे राजन्दुर्मन्त्रिते तव ॥६-५८-१९॥
तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे। तावकानां परेषां च प्रेक्षका रथिनोऽभवन् ॥६-५८-२०॥
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः। अन्योन्यमभिनर्दन्तः सम्प्रहारं प्रचक्रिरे ॥६-५८-२१॥
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः। महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ॥६-५८-२२॥
दुर्योधनस्तु सङ्क्रुद्धो धृष्टद्युम्नं महारणे। विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ॥६-५८-२३॥
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः। दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ॥ विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ॥६-५८-२४॥
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः। एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ॥६-५८-२५॥
सत्यव्रतं तु समरे पुरुमित्रं च भारत। अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ॥६-५८-२६॥
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ। छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् ॥६-५८-२७॥
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ। शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ ॥ छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ॥६-५८-२८॥
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः। विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥६-५८-२९॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥६-५८-३०॥
दुर्योधनस्तु सङ्क्रुद्धो मागधं समचोदयत्। अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ॥ मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥६-५८-३१॥
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः। गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ॥६-५८-३२॥
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम्। अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥६-५८-३३॥
स गजान्गदया निघ्नन्व्यचरत्समरे बली। भीमसेनो महाबाहुः सवज्र इव वासवः ॥६-५८-३४॥
तस्य नादेन महता मनोहृदयकम्पिना। व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ॥६-५८-३५॥
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः। नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥६-५८-३६॥
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि। पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ॥६-५८-३८॥
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः। अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥६-५८-३९॥
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः। अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ॥६-५८-४०॥
धृष्टद्युम्नहतानन्यानपश्याम महागजान्। पतितान्पात्यमानांश्च पार्षतेन महात्मना ॥६-५८-४१॥
मागधोऽथ महीपालो गजमैरावतोपमम्। प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥६-५८-४२॥
तमापतन्तं सम्प्रेक्ष्य मागधस्य गजोत्तमम्। जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥६-५८-४३॥
तस्यावर्जितनागस्य कार्ष्णिः परपुरञ्जयः। राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ॥६-५८-४४॥
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः। व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ॥६-५८-४५॥
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान्। अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥६-५८-४६॥
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान्। भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ॥६-५८-४७॥
नदतः सीदतश्चान्यान्विमुखान्समरे गजान्। विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ॥६-५८-४८॥
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान्। अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ॥६-५८-४९॥
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः। विह्वलन्तो गता भूमिं शैला इव धरातले ॥६-५८-५०॥
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः। व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥६-५८-५१॥
गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः। घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ॥६-५८-५२॥
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः। सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ॥६-५८-५३॥
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः। पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥६-५८-५४॥
शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः। कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ॥६-५८-५५॥
व्यायच्छमानं गदया दिक्षु सर्वासु भारत। नृत्यमानमपश्याम नृत्यन्तमिव शङ्करम् ॥६-५८-५६॥
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम्। अपश्याम महाराज रौद्रां विशसनीं गदाम् ॥६-५८-५७॥
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च। पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥६-५८-५८॥
यथा पशूनां सङ्घातं यष्ट्या पालः प्रकालयेत्। तथा भीमो गजानीकं गदया पर्यकालयत् ॥६-५८-५९॥
गदया वध्यमानास्ते मार्गणैश्च समन्ततः। स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ॥६-५८-६०॥
महावात इवाभ्राणि विधमित्वा स वारणान्। अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥६-५८-६१॥