6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.057
Pancharatra and Core: Abhimanyu and Arjuna fight together. Son of Sāṃyamani killed by Dushtadyumna.
सञ्जय उवाच॥
द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष। पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ॥६-५७-१॥
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः। पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥६-५७-२॥
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे। बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥६-५७-३॥
तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्। दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ॥६-५७-४॥
पीडयानं च तत्सैन्यं पौत्रं तव विशां पते। दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥६-५७-५॥
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्। प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥६-५७-६॥
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्। व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥६-५७-७॥
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः। ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ॥६-५७-८॥
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना। शितेनोरगसङ्काशां पत्रिणा विजहार ताम् ॥६-५७-९॥
शल्यस्य च महाघोरानस्यतः शतशः शरान्। निवार्यार्जुनदायादो जघान समरे हयान् ॥६-५७-१०॥
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः। नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ॥६-५७-११॥
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः। पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥६-५७-१२॥
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि। सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥६-५७-१३॥
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ। ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ॥६-५७-१४॥
स वारणरथौघानां सहस्रैर्बहुभिर्वृतः। वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥६-५७-१५॥
धनुर्विस्फार्य सङ्क्रुद्धश्चोदयित्वा वरूथिनीम्। ययौ तन्मद्रकानीकं केकयांश्च परन्तपः ॥६-५७-१६॥
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना। प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ॥६-५७-१७॥
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन। त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ॥६-५७-१८॥
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः। हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ॥६-५७-१९॥
दमनं चापि दायादं पौरवस्य महात्मनः। जघान विपुलाग्रेण नाराचेन परन्तपः ॥६-५७-२०॥
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्। अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥६-५७-२१॥
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्। भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥६-५७-२२॥
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत्। अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥६-५७-२३॥
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ। पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥६-५७-२४॥
स सङ्गृह्य महाघोरं निस्त्रिंशवरमायसम्। पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ॥६-५७-२५॥
तं महौघमिवायान्तं खात्पतन्तमिवोरगम्। भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥६-५७-२६॥
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम्। अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥६-५७-२७॥
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः। शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥६-५७-२८॥
बाणवेगमतीतस्य रथाभ्याशमुपेयुषः। त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥६-५७-२९॥
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम्। हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥६-५७-३०॥
तं निहत्य गदाग्रेण लेभे स परमं यशः। पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥६-५७-३१॥
तस्मिन्हते महेष्वासे राजपुत्रे महारथे। हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥६-५७-३२॥
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम्। अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥६-५७-३३॥
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ। ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥६-५७-३४॥
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा। आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥६-५७-३५॥
तथैव पार्षतं शूरं शल्यः समितिशोभनः। आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥६-५७-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.