06.060
Core and Pancharatra: Duryodhana and Bhima face each other, and momentarily Bhima becomes unconscious. Bhima kills the army of Duryodhana's 14 brothers. When Bhima loses consciousness momentarily hit by Bhagadatta, Ghatotkacha comes to his support. Fearing Ghatotkacha, the Kaurava army retreats for the day, accepting defeat.
सञ्जय उवाच॥
Sanjaya said:
ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः। अविध्यद्भृशसङ्क्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥६-६०-१॥
Then, O king, Bhūriśravā, in great anger, pierced Sātyaki with nine arrows, as one would prod a great elephant with goads.
कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः। अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः ॥६-६०-२॥
Satyaki, with his immeasurable soul, showered the Kauravas with arrows that had bent joints, while the entire world watched.
ततो दुर्योधनो राजा सोदर्यैः परिवारितः। सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥६-६०-३॥
Then King Duryodhana, surrounded by his brothers, carefully encircled Saumadatti in the battle from all directions.
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे। परिवार्य स्थिताः सङ्ख्ये समन्तात्सुमहौजसः ॥६-६०-४॥
In the same manner, all the Pandavas surrounded the fierce Satyaki in the battlefield, standing mightily all around.
भीमसेनस्तु सङ्क्रुद्धो गदामुद्यम्य भारत। दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥६-६०-५॥
Enraged, Bhimasena raised his mace and surrounded all your sons, led by Duryodhana, O Bharata.
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः। नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ॥ विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ॥६-६०-६॥
Nandaka, your son, driven by anger and wrath, attacked the mighty Bhimasena with a barrage of six sharp arrows, each feathered and honed to a deadly point, amidst a vast array of thousands of chariots.
दुर्योधनस्तु समरे भीमसेनं महाबलम्। आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ॥६-६०-७॥
In the battle, an enraged Duryodhana struck the mighty Bhimasena on the chest with three sharp arrows.
ततो भीमो महाबाहुः स्वरथं सुमहाबलः। आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ॥६-६०-८॥
Then the mighty-armed Bhima, full of great strength, ascended his own excellent chariot without any sorrow and spoke these words.
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः। मामेव भृशसङ्क्रुद्धा हन्तुमभ्युद्यता युधि ॥६-६०-९॥
These mighty warriors, the sons of Dhritarashtra, are enraged and ready to kill me in battle.
एतानद्य हनिष्यामि पश्यतस्ते न संशयः। तस्मान्ममाश्वान्सङ्ग्रामे यत्तः संयच्छ सारथे ॥६-६०-१०॥
"Today, I will kill these before your eyes, without a doubt. Therefore, O charioteer, restrain my horses in the battle."
एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव। विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः ॥ नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥६-६०-११॥
After speaking thus, Arjuna then attacked your son Duryodhana with ten sharp arrows adorned with gold. He also struck Nandaka with three arrows in the chest.
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम्। त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥६-६०-१२॥
Duryodhana, with his great skill, struck mighty Bhima with sixty arrows and then targeted Vishoka with three other sharp arrows.
भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम्। मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ॥६-६०-१३॥
In the battle, O king, the king skillfully cut Bhima's shining bow at the grip with three sharp arrows, appearing as if he was smiling.
भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा। पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥६-६०-१४॥
But Bhima, seeing the charioteer unconscious in the battle, afflicted by the sharp arrows of your son, the archer.
अमृष्यमाणः सङ्क्रुद्धो धनुर्दिव्यं परामृशत्। पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥६-६०-१५॥
In his intolerable anger, he seized the divine bow with the intent to kill your son, O great king, and best of the Bharatas.
समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम्। तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥६-६०-१६॥
In his excitement, Bhima took a razor-sharp arrow and severed the king's excellent bow.
सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव। अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥६-६०-१७॥
He, casting aside his broken bow in anger, appeared to blaze with fury as he quickly took up another, more powerful bow.
सन्धत्त विशिखं घोरं कालमृत्युसमप्रभम्। तेनाजघान सङ्क्रुद्धो भीमसेनं स्तनान्तरे ॥६-६०-१८॥
The enraged warrior, placing a terrible arrow that shone like the brilliance of death, struck Bhimasena in the chest.
स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत्। स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ॥६-६०-१९॥
Deeply wounded and distressed, he entered the chariot seat, collapsed there, and fell into unconsciousness.
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः। नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ॥६-६०-२०॥
Upon seeing Bhima distressed and led by Abhimanyu, the great archers and warriors among the Pandavas could not tolerate it.
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम्। पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥६-६०-२१॥
Then, an intense shower of sharp weapons was unleashed without delay upon your son's head.
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः। दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥६-६०-२२॥
After regaining his senses, the powerful Bhimasena attacked Duryodhana, first with three arrows and then with five more.
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः। रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥६-६०-२३॥
Pandava, the great archer, struck Shalya with twenty-five golden-feathered arrows, causing him to retreat from the battlefield.
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश। सेनापतिः सुषेणश्च जलसन्धः सुलोचनः ॥६-६०-२४॥
Then fourteen of your sons, led by the general Sushena, along with Jalasandha and Sulocana, advanced to confront Bhima.
उग्रो भीमरथो भीमो भीमबाहुरलोलुपः। दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥६-६०-२५॥
He is fierce, rides a formidable chariot, is terrible and mighty-armed, not greedy, ugly-faced, difficult to attack, desirous to know, horrible, and equal to others.
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः। भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥६-६०-२६॥
With eyes inflamed with anger, they released many arrows and fiercely attacked Bhimasena together, piercing him severely.
पुत्रांस्तु तव सम्प्रेक्ष्य भीमसेनो महाबलः। सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा ॥ सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥६-६०-२७॥
Upon seeing your sons, the mighty Bhimasena, like a wolf among animals, licked his lips and heroically cut off the head of the general with a razor-edged weapon.
जलसन्धं विनिर्भिद्य सोऽनयद्यमसादनम्। सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ॥६-६०-२८॥
Piercing through the water barrier, he took Suṣeṇa to the realm of Yama and then, after killing him, sent him to his death.
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि। पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ॥६-६०-२९॥
He struck down the fierce one's head, adorned with earrings and a helmet, making it fall to the ground like the moon, using an arrow.
भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम्। निनाय समरे भीमः परलोकाय मारिष ॥६-६०-३०॥
Bhima, with his mighty arm, led seventy warriors, along with their horses, banners, and charioteers, to the other world in the battle, O lord.
भीमं भीमरथं चोभौ भीमसेनो हसन्निव। भ्रातरौ रभसौ राजन्ननयद्यमसादनम् ॥६-६०-३१॥
Bhima and Bhimasena, both energetic and appearing as if smiling, led their chariot to the abode of Yama, O king.
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे। मिषतां सर्वसैन्यानामनयद्यमसादनम् ॥६-६०-३२॥
Then Bhima, in the great battle, killed Sulocana with a razor-sharp arrow, sending him to the abode of Yama while all the armies watched.
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम्। शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ॥ विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥६-६०-३३॥
Your sons, upon witnessing the might of Bhimasena, were overcome with fear. The remaining warriors, terrified of Bhima, scattered in all directions, O king, as they were being slain by the great soul.
ततोऽब्रवीच्छान्तनवः सर्वानेव महारथान्। एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥६-६०-३४॥
Then Śāntanu's son addressed all the great warriors, saying, "This Bhīma is furious in battle against the great warriors of Dhritarashtra."
यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च सङ्गतान्। निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ॥६-६०-३५॥
The fierce archer strikes down the foremost, the elders, and the heroes who are assembled; similarly, the kings should destroy him.
एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः। अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनं महाबलम् ॥६-६०-३६॥
Upon hearing these words, all the soldiers of Dhritarashtra, filled with rage, charged towards the mighty Bhimasena.
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते। अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ॥६-६०-३७॥
Bhagadatta, riding a broken elephant, suddenly charged towards the place where Bhima was standing, O lord of men.
आपतन्नेव च रणे भीमसेनं शिलाशितैः। अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥६-६०-३८॥
Bhimasena, attacking in battle with stone-sharpened weapons, became invisible in the war like the sun obscured by a cloud.
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः। भीमस्याच्छादनं सङ्ख्ये स्वबाहुबलमाश्रिताः ॥६-६०-३९॥
The great warriors, facing Abhimanyu, could not tolerate Bhima's covering in battle, relying on their own strength.
त एनं शरवर्षेण समन्तात्पर्यवारयन्। गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः ॥६-६०-४०॥
They encircled him with a barrage of arrows from every direction, and they struck the elephant with a deluge of arrows from all around.
स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम्। प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥६-६०-४१॥
Struck by a shower of weapons, the elephant of Pragjyotisha, marked with various signs and equipped with well-sharpened weapons, ran away twice the distance, O king.
सञ्जातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे। गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥६-६०-४२॥
In the battle, the pressure of blood became visible, resembling a great cloud enveloped by the sun's rays.
स चोदितो मदस्रावी भगदत्तेन वारणः। अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः ॥ द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ॥६-६०-४३॥
The intoxicated elephant, driven by Bhagadatta, charged towards all of them with double speed, as if it were death unleashed by time, shaking the earth with its feet.
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः। असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ॥६-६०-४४॥
Upon witnessing his immense form, all the great warriors found it unbearable and were not very pleased.
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे। आजघान नरव्याघ्र शरेण नतपर्वणा ॥६-६०-४५॥
Then the enraged king struck Bhimasena in the chest with a specially crafted arrow, O tiger among men.
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः। मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः ॥६-६०-४६॥
The great archer, having been deeply pierced by the king, was overwhelmed with faintness and leaned upon his flagstaff for support.
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम्। ननाद बलवन्नादं भगदत्तः प्रतापवान् ॥६-६०-४७॥
Observing the frightened soldiers and the unconscious Bhimasena, the powerful Bhagadatta let out a mighty roar.
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम्। सङ्क्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ॥६-६०-४८॥
Then, O king, Ghatotkacha, upon seeing Bhima arrive, became enraged and the terrible demon vanished right there.
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम्। अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ॥६-६०-४९॥
He created a terrifying illusion that increased the fear of the fearful and vanished in an instant, assuming a dreadful form.
ऐरावतं समारुह्य स्वयं मायामयं कृतम्। तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ॥६-६०-५०॥
Indra, having mounted the celestial elephant Airavata, which he himself had made appear through illusion, was followed by other directional elephants.
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः। त्रय एते महानागा राक्षसैः समधिष्ठिताः ॥६-६०-५१॥
Anjana, Vamana, Mahapadma, and Suprabha are the three great serpents who are possessed by demons.
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु। तेजोवीर्यबलोपेता महाबलपराक्रमाः ॥६-६०-५२॥
O king, these great-bodied beings, in three forms, flow with much intoxication, endowed with brilliance, strength, and power, and possess great strength and valour.
घटोत्कचस्तु स्वं नागं चोदयामास तं ततः। सगजं भगदत्तं तु हन्तुकामः परन्तपः ॥६-६०-५३॥
Ghatotkacha, however, urged his own elephant forward then; Bhagadatta, with his elephant, was eager to kill the scorcher of foes.
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः। परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ॥ भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् ॥६-६०-५४॥
The serpents, incited by the powerful demons, charged fiercely in all directions, attacking Bhagadatta's elephant with their tusks.
सम्पीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः। सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥६-६०-५५॥
Oppressed by the elephants and in pain from the arrows, he let out a roar as loud as Indra's thunderbolt.
तस्य तं नदतो नादं सुघोरं भीमनिस्वनम्। श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥६-६०-५६॥
Upon hearing the dreadful roar, Bhishma addressed Drona, the king, and Suyodhana.
एष युध्यति सङ्ग्रामे हैडिम्बेन दुरात्मना। भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते ॥६-६०-५७॥
This one fights in the battle with the wicked Hidimba. Bhagadatta, the great archer, is struggling to maneuver.
राक्षसश्च महामायः स च राजातिकोपनः। तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ॥६-६०-५८॥
The demon, who was greatly deceitful, and the extremely angry king, both of great valor, assembled together, being equal to death and time.
श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः। हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ॥६-६०-५९॥
The loud sound of the jubilant Pandavas is heard, and also the mighty roar of the frightened elephant.
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम्। अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते ॥६-६०-६०॥
Let us go there to protect your noble king, for if he remains unguarded in the battle, he will soon lose his life.
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे। महान्हि वर्तते रौद्रः सङ्ग्रामो लोमहर्षणः ॥६-६०-६१॥
"Hurry up, great heroes! Why should we delay? A great and terrible battle is indeed happening, one that raises the hair in fear."
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः। युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ॥६-६०-६२॥
He is a devotee, a nobleman's son, a hero, and the commander of the army. It is appropriate for us to protect him, O infallible ones.
भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः। सहिताः सर्वराजानो भगदत्तपरीप्सया ॥ उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ॥६-६०-६३॥
Upon hearing Bhishma's words, all the kings, led by Bharadvaja and eager to support Bhagadatta, swiftly proceeded to his location.
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः। पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ॥६-६०-६४॥
Upon seeing them depart, with Yudhishthira at the forefront, the Panchalas, along with the Pandavas, followed the others from behind.
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान्। ननाद सुमहानादं विस्फोटमशनेरिव ॥६-६०-६५॥
Upon observing those armies, the powerful lord of the demons let out a roar that resembled the explosion of thunder.
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः। भीष्मः शान्तनवो भूयो भारद्वाजमभाषत ॥६-६०-६६॥
Upon hearing the tumult and seeing the elephants engaged in battle, Bhishma, son of Shantanu, addressed Drona once more.
न रोचते मे सङ्ग्रामो हैडिम्बेन दुरात्मना। बलवीर्यसमाविष्टः ससहायश्च साम्प्रतम् ॥६-६०-६७॥
I am not pleased with the battle against the wicked Hidimba, who is currently endowed with strength and valor and has allies.
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम्। लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः ॥ पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥६-६०-६८॥
This battle cannot be won by fighting, not even by Indra himself, the wielder of the thunderbolt. We are exhausted, our vehicles are tired, and we have been wounded and injured by the Panchalas and Pandavas throughout the day.
तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः। घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ॥६-६०-६९॥
I am not pleased with the battle against the Pāṇḍavas and the victorious Kāśis. Announce the withdrawal today; tomorrow, we will fight alongside others.
पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः। उपायेनापयानं ते घटोत्कचभयार्दिताः ॥६-६०-७०॥
Upon hearing the words of their grandsire, the Kauravas strategically retreated, driven by their fear of Ghatotkacha.
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः। सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ॥६-६०-७१॥
After the Kauravas retreated, the Pandavas, having conquered Kashi, roared like lions, accompanied by the sounds of conches and flutes.
एवं तदभवद्युद्धं दिवसं भरतर्षभ। पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥६-६०-७२॥
Thus, the battle continued for the day, O best of the Bharatas, with Ghatotkacha leading the Pandavas and the Kauravas.
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम्। व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥६-६०-७३॥
The Kauravas, feeling ashamed after their defeat by the Pandavas, returned to their camp at night, O king.
शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः। युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे ॥६-६०-७४॥
The sons of Pandu, though wounded by arrows, remained cheerful in battle and returned to their camp as great warriors.
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ। पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥६-६०-७५॥
O great king, after honoring Bhimasena and Ghatotkacha, they joyfully worshipped each other with utmost respect.
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान्। सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ॥६-६०-७६॥
They roared various sounds mixed with the music of instruments, and made lion-like roars mixed with the sounds of conches.
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम्। घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ॥ प्रयाताः शिबिरायैव निशाकाले परन्तपाः ॥६-६०-७७॥
The great warriors, making loud noises and shaking the earth, struck the vital parts of your son's body, O gentle lady, and departed to the camp at night, O chastiser of enemies.
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च। मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ॥६-६०-७८॥
Duryodhana, the king, was deeply saddened by the death of his brothers. For a moment, he was lost in thought, overwhelmed by tears and sorrow.
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि। प्रदध्यौ शोकसन्तप्तो भ्रातृव्यसनकर्शितः ॥६-६०-७९॥
After completing all the necessary rituals of the camp, he was deep in thought, overwhelmed with sorrow and the suffering caused by his brother's plight.