6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.060
Core and Pancharatra: Duryodhana and Bhima face each other, and momentarily Bhima becomes unconscious. Bhima kills the army of Duryodhana's 14 brothers. When Bhima loses consciousness momentarily hit by Bhagadatta, Ghatotkacha comes to his support. Fearing Ghatotkacha, the Kaurava army retreats for the day, accepting defeat.
sañjaya uvāca॥
Sanjaya said:
tato bhūriśravā rājansātyakiṃ navabhiḥ śaraiḥ। avidhyadbhṛśasaṅkruddhastottrairiva mahādvipam ॥6-60-1॥
Then, O king, Bhūriśravā, in great anger, pierced Sātyaki with nine arrows, as one would prod a great elephant with goads.
kauravaṁ sātyakiścaiva śaraiḥ saṁnataparvabhiḥ। avākiradameyātmā sarvalokasya paśyataḥ ॥6-60-2॥
Satyaki, with his immeasurable soul, showered the Kauravas with arrows that had bent joints, while the entire world watched.
tato duryodhano rājā sodaryaiḥ parivāritaḥ। saumadattiṃ raṇe yattaḥ samantātparyavārayat ॥6-60-3॥
Then King Duryodhana, surrounded by his brothers, carefully encircled Saumadatti in the battle from all directions.
tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe। parivārya sthitāḥ saṅkhye samantātsumahaujasaḥ ॥6-60-4॥
In the same manner, all the Pandavas surrounded the fierce Satyaki in the battlefield, standing mightily all around.
bhīmasenastu saṅkruddho gadāmudyamya bhārata। duryodhanamukhānsarvānputrāṃste paryavārayat ॥6-60-5॥
Enraged, Bhimasena raised his mace and surrounded all your sons, led by Duryodhana, O Bharata.
rathair aneka-sāhasraiḥ krodhāmarṣa-samanvitaḥ। nandakas tava putras tu bhīmasenaṃ mahābalam ॥ vivyādha niśitaiḥ ṣaḍbhiḥ kaṅkapatraiḥ śilāśitaiḥ ॥6-60-6॥
Nandaka, your son, driven by anger and wrath, attacked the mighty Bhimasena with a barrage of six sharp arrows, each feathered and honed to a deadly point, amidst a vast array of thousands of chariots.
duryodhanastu samare bhīmasenaṃ mahābalam। ājaghānorasi kruddho mārgaṇairniśitaistribhiḥ ॥6-60-7॥
In the battle, an enraged Duryodhana struck the mighty Bhimasena on the chest with three sharp arrows.
tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ। āruroha rathaśreṣṭhaṃ viśokaṃ cedamabravīt ॥6-60-8॥
Then the mighty-armed Bhima, full of great strength, ascended his own excellent chariot without any sorrow and spoke these words.
ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ। māmeva bhṛśasaṅkruddhā hantum abhyudyatā yudhi ॥6-60-9॥
These mighty warriors, the sons of Dhritarashtra, are enraged and ready to kill me in battle.
etān adya haniṣyāmi paśyataḥ te na saṃśayaḥ। tasmān mama aśvān saṅgrāme yattaḥ saṃyaccha sārthe ॥6-60-10॥
"Today, I will kill these before your eyes, without a doubt. Therefore, O charioteer, restrain my horses in the battle."
evamuktvā tataḥ pārthaḥ putraṃ duryodhanaṃ tava। vivyādha daśabhistīkṣṇaiḥ śaraiḥ kanakabhūṣaṇaiḥ ॥ nandakaṃ ca tribhirbāṇaiḥ pratyavidhyatstanāntare ॥6-60-11॥
After speaking thus, Arjuna then attacked your son Duryodhana with ten sharp arrows adorned with gold. He also struck Nandaka with three arrows in the chest.
taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam। tribhiranyaiḥ suniśitairviśokaṃ pratyavidhyat ॥6-60-12॥
Duryodhana, with his great skill, struck mighty Bhima with sixty arrows and then targeted Vishoka with three other sharp arrows.
bhīmasya ca raṇe rājan dhanuś ciccheda bhāsvaram। muṣṭideśe śaraīs tīkṣṇais tribhī rājā hasann iva ॥6-60-13॥
In the battle, O king, the king skillfully cut Bhima's shining bow at the grip with three sharp arrows, appearing as if he was smiling.
bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā। pīḍitaṃ viśikhaistīkṣṇaistava putreṇa dhanvinā ॥6-60-14॥
But Bhima, seeing the charioteer unconscious in the battle, afflicted by the sharp arrows of your son, the archer.
amṛṣyamāṇaḥ saṅkruddho dhanurdivyaṃ parāmṛśat। putrasya te mahārāja vadhārthaṃ bharatarṣabha ॥6-60-15॥
In his intolerable anger, he seized the divine bow with the intent to kill your son, O great king, and best of the Bharatas.
samādatta ca saṁrabdhaḥ kṣurapraṁ lomavāhinam। tena ciccheda nṛpaterbhīmaḥ kārmukamuttamam ॥6-60-16॥
In his excitement, Bhima took a razor-sharp arrow and severed the king's excellent bow.
so'pavidhya dhanuśchinnaṃ krodhena prajvalanniva। anyatkārmukamādatta satvaraṃ vegavattaram ॥6-60-17॥
He, casting aside his broken bow in anger, appeared to blaze with fury as he quickly took up another, more powerful bow.
sandhatta viśikhaṃ ghoraṃ kālamṛtyusamaprabham। tenājaghāna saṅkruddho bhīmasenaṃ stanāntare ॥6-60-18॥
The enraged warrior, placing a terrible arrow that shone like the brilliance of death, struck Bhimasena in the chest.
sa gāḍhaviddho vyathitaḥ syandanopastha āviśat। sa niṣaṇṇo rathopasthe mūrchāmabhijagāma ha ॥6-60-19॥
Deeply wounded and distressed, he entered the chariot seat, collapsed there, and fell into unconsciousness.
taṁ dṛṣṭvā vyathitaṁ bhīmamabhimanyupurogamāḥ। nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṁ mahārathāḥ ॥6-60-20॥
Upon seeing Bhima distressed and led by Abhimanyu, the great archers and warriors among the Pandavas could not tolerate it.
tatastu tumulāṃ vṛṣṭiṃ śastrāṇāṃ tigmatejasām। pātayāmāsuravyagrāḥ putrasya tava mūrdhani ॥6-60-21॥
Then, an intense shower of sharp weapons was unleashed without delay upon your son's head.
pratilabhya tataḥ sañjñāṃ bhīmaseno mahābalaḥ। duryodhanaṃ tribhirviddhvā punarvivyādha pañcabhiḥ ॥6-60-22॥
After regaining his senses, the powerful Bhimasena attacked Duryodhana, first with three arrows and then with five more.
śalyaṃ ca pañcaviṃśatyā śarairvivyādha pāṇḍavaḥ। rukmapuṅkhairmaheṣvāsaḥ sa viddho vyapayādraṇāt ॥6-60-23॥
Pandava, the great archer, struck Shalya with twenty-five golden-feathered arrows, causing him to retreat from the battlefield.
pratyudyayus tato bhīmaṃ tava putrāś caturdaśa। senāpatiḥ suṣeṇaś ca jalasandhaḥ sulocanaḥ ॥6-60-24॥
Then fourteen of your sons, led by the general Sushena, along with Jalasandha and Sulocana, advanced to confront Bhima.
ugro bhīmaratho bhīmo bhīmabāhuralolupaḥ। durmukho duṣpradharṣaśca vivitsurvikaṭaḥ samaḥ ॥6-60-25॥
He is fierce, rides a formidable chariot, is terrible and mighty-armed, not greedy, ugly-faced, difficult to attack, desirous to know, horrible, and equal to others.
visṛjanto bahūnbāṇānkrodhasaṁraktalocanāḥ। bhīmasenamabhidrutya vivyadhuḥ sahitā bhṛśam ॥6-60-26॥
With eyes inflamed with anger, they released many arrows and fiercely attacked Bhimasena together, piercing him severely.
putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ। sṛkkiṇī vilihanvīraḥ paśumadhye vṛko yathā ॥ senāpateḥ kṣurapreṇa śiraściccheda pāṇḍavaḥ ॥6-60-27॥
Upon seeing your sons, the mighty Bhimasena, like a wolf among animals, licked his lips and heroically cut off the head of the general with a razor-edged weapon.
jalasandhaṁ vinirbhidya so'nayadyamasādanam। suṣeṇaṁ ca tato hatvā preṣayāmāsa mṛtyave ॥6-60-28॥
Piercing through the water barrier, he took Suṣeṇa to the realm of Yama and then, after killing him, sent him to his death.
ugrasya saśirastrāṇaṃ śiraścandropamaṃ bhuvi। pātayāmāsa bhallena kuṇḍalābhyāṃ vibhūṣitam ॥6-60-29॥
He struck down the fierce one's head, adorned with earrings and a helmet, making it fall to the ground like the moon, using an arrow.
bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim। nināya samare bhīmaḥ paralokāya māriṣa ॥6-60-30॥
Bhima, with his mighty arm, led seventy warriors, along with their horses, banners, and charioteers, to the other world in the battle, O lord.
bhīmaṁ bhīmarathaṁ cobhau bhīmaseno hasanniva। bhrātarau rabhasau rājannanayadyamasādanam ॥6-60-31॥
Bhima and Bhimasena, both energetic and appearing as if smiling, led their chariot to the abode of Yama, O king.
tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe। miṣatāṃ sarvasainyānāmanayadyamasādanam ॥6-60-32॥
Then Bhima, in the great battle, killed Sulocana with a razor-sharp arrow, sending him to the abode of Yama while all the armies watched.
putrāstu tava taṃ dṛṣṭvā bhīmasenaparākramam। śeṣā ye'nye'bhavaṃstatra te bhīmasya bhayārditāḥ ॥ vipradrutā diśo rājanvadhyamānā mahātmanā ॥6-60-33॥
Your sons, upon witnessing the might of Bhimasena, were overcome with fear. The remaining warriors, terrified of Bhima, scattered in all directions, O king, as they were being slain by the great soul.
tato'bravīcchāntanavaḥ sarvāneva mahārathān। eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān ॥6-60-34॥
Then Śāntanu's son addressed all the great warriors, saying, "This Bhīma is furious in battle against the great warriors of Dhritarashtra."
yathāprāgryānyathājyeṣṭhānyathāśūrāṃśca saṅgatān। nipātayatyugradhanuvā taṃ pramathnīta pārthivāḥ ॥6-60-35॥
The fierce archer strikes down the foremost, the elders, and the heroes who are assembled; similarly, the kings should destroy him.
evamuktāstataḥ sarve dhārtarāṣṭrasya sainikāḥ। abhyadravanta saṅkruddhā bhīmasenaṃ mahābalam ॥6-60-36॥
Upon hearing these words, all the soldiers of Dhritarashtra, filled with rage, charged towards the mighty Bhimasena.
bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate। apatat sahasā tatra yatra bhīmo vyavasthitaḥ ॥6-60-37॥
Bhagadatta, riding a broken elephant, suddenly charged towards the place where Bhima was standing, O lord of men.
āpatanneva ca raṇe bhīmasenaṃ śilāśitaiḥ। adṛśyaṃ samare cakre jīmūta iva bhāskaram ॥6-60-38॥
Bhimasena, attacking in battle with stone-sharpened weapons, became invisible in the war like the sun obscured by a cloud.
abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ। bhīmāsyācchādanaṃ saṅkhye svabāhubalamāśritāḥ ॥6-60-39॥
The great warriors, facing Abhimanyu, could not tolerate Bhima's covering in battle, relying on their own strength.
ta enaṃ śaravarṣeṇa samantātparyavārayan। gajaṃ ca śaravṛṣṭyā taṃ bibhiduste samantataḥ ॥6-60-40॥
They encircled him with a barrage of arrows from every direction, and they struck the elephant with a deluge of arrows from all around.
sa śastravṛṣṭyābhihataḥ prādravaddviguṇaṃ padam। prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ ॥6-60-41॥
Struck by a shower of weapons, the elephant of Pragjyotisha, marked with various signs and equipped with well-sharpened weapons, ran away twice the distance, O king.
sañjātarudhirotpīḍaḥ prekṣaṇīyo'bhavadraṇe। gabhastibhirivārkasya saṃsyūto jalado mahān ॥6-60-42॥
In the battle, the pressure of blood became visible, resembling a great cloud enveloped by the sun's rays.
sa codito madasrāvī bhagadattena vāraṇaḥ। abhyadhāvata tānsarvānkālotsṛṣṭa ivāntakaḥ ॥ dviguṇaṃ javamāsthāya kampayaṃścaraṇairmahīm ॥6-60-43॥
The intoxicated elephant, driven by Bhagadatta, charged towards all of them with double speed, as if it were death unleashed by time, shaking the earth with its feet.
tasya tatsumahadrūpaṃ dṛṣṭvā sarve mahārathāḥ। asahyaṃ manyamānāste nātipramanaso'bhavan ॥6-60-44॥
Upon witnessing his immense form, all the great warriors found it unbearable and were not very pleased.
tatastu nṛpatiḥ kruddho bhīmasenaṃ stanāntare। ājaghāna naravyāghra śareṇa nataparvaṇā ॥6-60-45॥
Then the enraged king struck Bhimasena in the chest with a specially crafted arrow, O tiger among men.
so'tividdho maheṣvāsastena rājñā mahārathaḥ। mūrchayābhiparītāṅgo dhvajayaṣṭimupāśritaḥ ॥6-60-46॥
The great archer, having been deeply pierced by the king, was overwhelmed with faintness and leaned upon his flagstaff for support.
tāṃstu bhītānsamālakṣya bhīmasenaṃ ca mūrchitam। nanāda balavannādaṃ bhagadattaḥ pratāpavān ॥6-60-47॥
Observing the frightened soldiers and the unconscious Bhimasena, the powerful Bhagadatta let out a mighty roar.
tato ghaṭotkaco rājanprekṣya bhīmaṃ tathāgatam। saṅkruddho rākṣaso ghorastatraivāntaradhīyata ॥6-60-48॥
Then, O king, Ghatotkacha, upon seeing Bhima arrive, became enraged and the terrible demon vanished right there.
sa kṛtvā dāruṇāṃ māyāṃ bhīrūṇāṃ bhayavardhinīm। adṛśyata nimeṣārdhādghorarūpaṃ samāśritaḥ ॥6-60-49॥
He created a terrifying illusion that increased the fear of the fearful and vanished in an instant, assuming a dreadful form.
airāvataṃ samāruhya svayaṃ māyāmayaṃ kṛtam। tasya cānye'pi diṅnāgā babhūvuranuyāyinaḥ ॥6-60-50॥
Indra, having mounted the celestial elephant Airavata, which he himself had made appear through illusion, was followed by other directional elephants.
añjano vānamaścaiva mahāpadmaśca suprabhaḥ। traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ ॥6-60-51॥
Anjana, Vamana, Mahapadma, and Suprabha are the three great serpents who are possessed by demons.
mahākāyāstridhā rājanprasravanto madaṃ bahu। tejovīryabalopetā mahābalaparākramāḥ ॥6-60-52॥
O king, these great-bodied beings, in three forms, flow with much intoxication, endowed with brilliance, strength, and power, and possess great strength and valour.
ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ। sagajaṃ bhagadattaṃ tu hantukāmaḥ parantapaḥ ॥6-60-53॥
Ghatotkacha, however, urged his own elephant forward then; Bhagadatta, with his elephant, was eager to kill the scorcher of foes.
te cānye coditā nāgā rākṣasais tair mahābalaiḥ। paripetuḥ susaṁrabdhāś caturdaṁṣṭrāś caturdiśam ॥ bhagadattasya taṁ nāgaṁ viṣāṇais te'bhya pīḍayan ॥6-60-54॥
The serpents, incited by the powerful demons, charged fiercely in all directions, attacking Bhagadatta's elephant with their tusks.
sampīḍyamānastairnāgairvedanārtaḥ śarāturaḥ। so'nadatsumahānādamindrāśanisamasvanam ॥6-60-55॥
Oppressed by the elephants and in pain from the arrows, he let out a roar as loud as Indra's thunderbolt.
tasya taṁ nadato nādaṁ sughoraṁ bhīmanisvanam। śrutvā bhīṣmo'bravīddroṇaṁ rājānaṁ ca suyodhanam ॥6-60-56॥
Upon hearing the dreadful roar, Bhishma addressed Drona, the king, and Suyodhana.
eṣa yudhyati saṅgrāme haiḍimben durātmanā। bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate ॥6-60-57॥
This one fights in the battle with the wicked Hidimba. Bhagadatta, the great archer, is struggling to maneuver.
rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ। tau sametau mahāvīryau kālamṛtyusamāvubhau ॥6-60-58॥
The demon, who was greatly deceitful, and the extremely angry king, both of great valor, assembled together, being equal to death and time.
śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ। hastinaścaiva sumahānbhītasya ruvato dhvaniḥ ॥6-60-59॥
The loud sound of the jubilant Pandavas is heard, and also the mighty roar of the frightened elephant.
tatra gacchāma bhadraṃ vo rājānaṃ parirakṣitum। arakṣyamāṇaḥ samare kṣipraṃ prāṇānvimokṣyate ॥6-60-60॥
Let us go there to protect your noble king, for if he remains unguarded in the battle, he will soon lose his life.
te tvaradhvaṁ mahāvīryāḥ kiṁ cireṇa prayāmahe। mahān hi vartate raudraḥ saṅgrāmo lomaharṣaṇaḥ ॥6-60-61॥
"Hurry up, great heroes! Why should we delay? A great and terrible battle is indeed happening, one that raises the hair in fear."
bhaktaśca kulaputraśca śūraśca pṛtanāpatiḥ। yuktaṃ tasya paritrāṇaṃ kartumasmābhiracyutāḥ ॥6-60-62॥
He is a devotee, a nobleman's son, a hero, and the commander of the army. It is appropriate for us to protect him, O infallible ones.
bhīṣmasya tadvacaḥ śrutvā bhāradvājapurogamāḥ। sahitāḥ sarvarājāno bhagadattaparīpsayā ॥ uttamaṃ javamāsthāya prayayuryatra so'bhavat ॥6-60-63॥
Upon hearing Bhishma's words, all the kings, led by Bharadvaja and eager to support Bhagadatta, swiftly proceeded to his location.
tān prayātān samālokya yudhiṣṭhira-purogamāḥ। pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato'nuyayuḥ parān ॥6-60-64॥
Upon seeing them depart, with Yudhishthira at the forefront, the Panchalas, along with the Pandavas, followed the others from behind.
tāny anīkāny athālokya rākṣasendraḥ pratāpavān। nanāda sumahānādaṃ visphoṭam aśaner iva ॥6-60-65॥
Upon observing those armies, the powerful lord of the demons let out a roar that resembled the explosion of thunder.
tasya taṁ ninadaṁ śrutvā dṛṣṭvā nāgāṁśca yudhyataḥ। bhīṣmaḥ śāntanavo bhūyo bhāradvājamabhāṣata ॥6-60-66॥
Upon hearing the tumult and seeing the elephants engaged in battle, Bhishma, son of Shantanu, addressed Drona once more.
na rocate me saṅgrāmo haiḍimben durātmanā। balavīryasamāviṣṭaḥ sasahāyaśca sāmpratam ॥6-60-67॥
I am not pleased with the battle against the wicked Hidimba, who is currently endowed with strength and valor and has allies.
naiṣa śakyo yudhā jetumapi vajrabhṛtā svayam। labdhalakṣyaḥ prahārī ca vayaṃ ca śrāntavāhanāḥ ॥ pāñcālaiḥ pāṇḍaveyaśca divasaṃ kṣatavikṣatāḥ ॥6-60-68॥
This battle cannot be won by fighting, not even by Indra himself, the wielder of the thunderbolt. We are exhausted, our vehicles are tired, and we have been wounded and injured by the Panchalas and Pandavas throughout the day.
tanna me rocate yuddhaṃ pāṇḍavairjitakāśibhiḥ। ghuṣyatāmavahāro'dya śvo yotsyāmaḥ paraiḥ saha ॥6-60-69॥
I am not pleased with the battle against the Pāṇḍavas and the victorious Kāśis. Announce the withdrawal today; tomorrow, we will fight alongside others.
pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ। upāyenāpayānaṃ te ghaṭotkacabhayārditāḥ ॥6-60-70॥
Upon hearing the words of their grandsire, the Kauravas strategically retreated, driven by their fear of Ghatotkacha.
kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ। siṃhanādamakurvanta śaṅkhaveṇusvanaiḥ saha ॥6-60-71॥
After the Kauravas retreated, the Pandavas, having conquered Kashi, roared like lions, accompanied by the sounds of conches and flutes.
evaṃ tadabhavadyuddhaṃ divasaṃ bharatarṣabha। pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam ॥6-60-72॥
Thus, the battle continued for the day, O best of the Bharatas, with Ghatotkacha leading the Pandavas and the Kauravas.
kauravāstu tato rājanprayayuḥ śibiraṃ svakam। vrīḍamānā niśākāle pāṇḍaveyaiḥ parājitāḥ ॥6-60-73॥
The Kauravas, feeling ashamed after their defeat by the Pandavas, returned to their camp at night, O king.
śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ। yuddhe sumanaso bhūtvā śibirāyaiva jagmire ॥6-60-74॥
The sons of Pandu, though wounded by arrows, remained cheerful in battle and returned to their camp as great warriors.
puraskṛtya mahārāja bhīmasenaghaṭotkacau। pūjayantastadānyonyaṃ mudā paramayā yutāḥ ॥6-60-75॥
O great king, after honoring Bhimasena and Ghatotkacha, they joyfully worshipped each other with utmost respect.
nadanto vividhānnādāṁstūryasvanavimiśritān। siṁhanādāṁśca kurvāṇā vimiśrāñśaṅkhanisvanaiḥ ॥6-60-76॥
They roared various sounds mixed with the music of instruments, and made lion-like roars mixed with the sounds of conches.
vinadanto mahātmānaḥ kampayantaśca medinīm। ghaṭṭayantaśca marmāṇi tava putrasya māriṣa ॥ prayātāḥ śibirāyaiva niśākāle parantapāḥ ॥6-60-77॥
The great warriors, making loud noises and shaking the earth, struck the vital parts of your son's body, O gentle lady, and departed to the camp at night, O chastiser of enemies.
duryodhanastu nṛpatirdīno bhrātṛvadhena ca। muhūrtaṃ cintayāmāsa bāṣpaśokasamākulaḥ ॥6-60-78॥
Duryodhana, the king, was deeply saddened by the death of his brothers. For a moment, he was lost in thought, overwhelmed by tears and sorrow.
tataḥ kṛtvā vidhiṃ sarvaṃ śibirasyayathāvidhi। pradadhyau śokasantapto bhrātṛvyasanakarśitaḥ ॥6-60-79॥
After completing all the necessary rituals of the camp, he was deep in thought, overwhelmed with sorrow and the suffering caused by his brother's plight.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.